पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः । विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः । यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥ (आसनादुत्थातुमिच्छति ।) देवी-(खगतम् ) का गई । (प्रकाशम् ) पहृवदि आअरिओी सेिस्सजणस्स । गणदासः-चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ) अनु ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिन्यवस्तुन्युपदेशं दर्श यिष्यामि । राजा-यदादिशति भगवती । परित्राजिका-किमपि देव्या मनसि वर्तते । ततः शङ्कितासि । देवी-भैण वीसद्धं । पहृदि पहू अतणेो परिअणस्स । देवी-भैअवदि, भणेदाणीम् । परित्राजिका-देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलेिकं दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि । तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् । आचायौं-यदाज्ञापयति भगवती । विदूषकः-- -तेणें हि दुवेवेि वग्गा पेक्खाघरे संगीदरअणं करिअ तत्तभवदो दूढं पैसअह् । अहवा मुद्ङ्गसद्दों एव णो उत्थावइस्सदि। १. का गतिः । प्रभवत्याचार्यः शिष्यूजनस्य । २. भण विस्रब्धम् । प्रभवतेि प्रभुरात्मनः परिजनस्य । ३. भगवति, भणेदानीम् । ४. तेन हेि द्वावपि वृगौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतै प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति । संधेयम्। विवाद् इत्यादि । स्पष्टोऽर्थः॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य॥ भण विस्रब्धम्। प्रभवति प्रभुरात्मनः परिजनस्य॥ भगवति, भणेदानीम् ॥ तेन हेि धावपि चगौंप्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतंप्रेषयतमूअथवादज्ञशब्द