पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

b मालविकाग्निमित्रे देवी-अइरोवर्णीदाए सिस्साए उण पडिट्टिदस्स उवदेसस्स गणदासः--अत एव मे निर्बन्धः । देवीः—तेणे हि दुवेवि उवदेसं भअबदीए दंसेध । परित्राजिका—देवि, नैतन्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण याभ्युपगमो दोषाय । देवी-(जनान्तिकम् ) मूढे परिवाजिए, मैं जाग्गििप सुतं वेिअ करेसि । (इति सासूयं परावर्तते ।) (राजा देवीं परिव्राजेिकायै दर्शयति ) अनिमित्तमिन्दुवदने किमत्र भवतः पराङ्चुखी भवति । प्रभवन्त्योऽपि हि भर्तृषु कारणकोषाः कुटुम्बिन्धः ॥ १८ ॥ विदूषकः - सकारणं एव । अत्तणेो पक्खी रक्खिदवो (गणदासं विलोक्य) दिद्विआ कोववाजेण देवीए परित्तादो भवै । सुसिक्खिदो वि सो उवदेसेण णिहादो होदि । गणदासः-देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम् १. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यन्याय्यं प्रका २- तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् । ३. मूढे परिवाजिके, माँ जाग्रतीमपि सुप्तामेिव करोषि । ४. ननु सकारणमेव । आत्मनः पक्षेो रक्षितव्यः । दिष्टया कोपव्याजेन् देव्या परेिञ्जातो भवान् । सुशिक्षितोऽपि सर्वे उपदेशेन निष्णातो भवति । देशस्यान्याय्यं प्रकाशनम्। तेन हेिद्वावयुपदेशं भगखलै दर्शयतम् ॥ मूढे परिवा जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमेित्यादि स्पष्टोऽर्थः ।। ननु सकारणमेव आत्मनः पक्षेो रक्षितव्यः । दिष्टया कोपव्याजेन देव्या परित्रातो भ वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवतेि । अत्र देवीकोपेन वस्तुविः