पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्क । देवी-जदा उण भन्दमेधा सिस्सा उवदेसं मलेिणेन्ति, तदा आअरिअस्स दोसो णु । राजा-देवेि, एबमाप्ठ्यते । विनेतुरद्रव्यपरिग्रहोऽपि बुद्धि लाघवं प्रकाशयतीतेि । देवी-(खगतम्) कंह दाणेिं (गणदासं विलोक्य प्रकाशम् ) अलं अजठतस्स ऊसाहकारणं म्णोरहं पूरिआ । विरम् रित्थ विदूषकः-डैडु भौदी भणादि । भी गणदास, संगीदपर्द लम्भिअ सरस्सईए उवाअणमोद्आणं खादमाणस्स किं ते सुहणि गणदासः-सत्यसमयमेवाधों देवीवाक्यस्य । श्रूयतामवसरमा मिदानीम् । लब्धास्पदोऽसीति विवादभीरे तितिक्षमाणस्य परेण निन्दाम् । यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिर्ज वदन्ति ॥ १७ ॥ १. यदा पुनर्मन्द्मेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य २. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । वेिरम निरर्थकाद्वारम्भात् । ३. सुधु भवती भणति । भो गणदास, सैर्गीतपदं लब्ध्वा सरस्वत्युपाय मोदकान्खाद्तः किं ते सुखनिग्रहेण विवादेन । धाः चार्यस्य दोषो नु । नुः प्रक्षेuकथमिदानीम् । अलमायैपुत्रस्योत्साहकारणं मनोरथै पूरयित्वा विरम निरर्थकादारम्भात् । सुछु भवती भणति । भो गणदास, संगीतपर्दे लब्ध्वा सरखत्युपाय्नमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा स्पदोऽस्सीलादि। स्पष्टोऽर्थः । अचिरोनीतायां शिष्यायां पुनःप्रतिष्ठितस्योप