पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भालविकाझिमित्रे धारिणी-जइवेि एवं राअपरिग्राहो से पहाणंतर्ण उवहरइ । पत्रिाजेिका--अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु भवती । पश्य । अतिमात्रभासुरत्वं पुष्यतेि भानोः परिग्रहादनकः' अधिगच्छतेि महिमानं चन्द्रोऽपि जेिशापरिगृहीतः ॥ १३ ॥ विदूषकः--इ, उअद्विदा देवी पीठमद्दिॐ पण्डिअकोसिई पुरोकरिअधारिणी । राजा-पश्याम्येनाम् । चैषा मङ्गलालंकृत भाति कौशिक्या यतिवेषया । त्रयी वेिग्रहबत्येव सममध्यात्मविद्यया ॥ १४ ॥ परित्राजिक-(उपेल ) वेिजयतां देवः । राजा-भगवति, अभिवादये । १. यद्यप्येवं राजपरिग्रहोऽस्य प्रधानत्वमुपहरति । २. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्यू धारिणी । त्यादि । अत्र परिव्राजेिकायाः स्त्रीखात्श्राकृते प्राप्ति संस्कृताश्रयणं लिङ्गित्वादिति मन्तव्यम् । तथा चोक्तम्--'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥ यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वमुपहरतेि ॥ अतेिमात्रभासुरत्व मेित्यादि । स्पष्टोऽर्थः । अ,ि उपस्थिता देवी पीठमर्दिक पण्डितकौशिकीं पुर स्कृत्य धारिणी। पीठमर्दे नाम कामपुरुषार्थसहायो नायकसभीपवतीं पुरुषःकथ्यते । तथा चोक्तम्--'पीठमर्देः समीपस्थः कार्यालोचनक्षेोविदः'इति। अत्र विदूषकः परि हासेन परिव्राजिकायाँ पण्डितकौशिक्यां तद्धर्ममारोपयतीति मन्तव्यम् । मङ्गले त्यादि । मङ्गलालंकृता मङ्गलं शोभनै यथा भवति तथालंकृता भूतैिषा धारिणी यतिवेषया यः परित्रांजकस्य वेष इव वेषः काषायादिधारणं यस्याः सा तथोक्ता तथा कौशिक्या सर्भ सार्ध भाति प्रकाशते । अत्रोपमामाह--विग्रहवत्या झरी