पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ भालविकाििमत्रे राजा-प्रवेशय । कञ्छुकी- यदाज्ञापयतिदेवः । (इति िनष्क्रम्य ताभ्यां सह प्रविष्टः । इत इतो भवन्तौ । गाणदासः–(राजानं विलोक्य ) अहो दुरासदो राजमहिमा । न च न; परिचितो न चाप्यपरम्य श्धतिमुपैमि तथापि पार्श्वमस्य । सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥ हरदत्तः-भहत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि । द्वारे नियुक्तपुरुषाभिमतप्रवेश सिंहासनान्तिकचरेण सहोपसर्पन् । तेजोभिरस्य विनिबर्तितदृष्टिपातै वक्यादृते पुनरेिव प्रतिवारितौऽसि ॥ १२ ॥ कञ्चुकी-एष देवः । उपसर्पतां भवन्तौ । उभौ-(उपेत्य ) विजयतां देवः । राजा—स्वागतं भवन्द्याम् (परिजनं विलोक्य ) आसने तावदत्र (उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ) राजा---किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप गणदासः-देव ,श्रूयताम्। तीर्थादभिनयविद्या िशक्षिता। दत्तः प्रयोगश्चास्मि देवेन् देव्था च परिगृहीतः । नच न परिचित इत्यादि । अर्थ राजा परिचेितः संस्तुतश्च न भवतीतेि न, कि तु परिचित एव। अरम्योऽसौम्यश्च न किं तु रम्यू एव । तथापि चकितं सभयं यथा भवति तथास्य पार्श्व समीपमुपैमि । शेषं स्पष्टम्।uद्वारे नियुक्तल्यादि। विनिवर्ति तदृष्टिपातैर्बिनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनःप्रकाशविशेषेस्तु वाक्या दृते प्रतिषेधवाक्यं विना प्रतिवारि इध निरुद्ध इवास्मि । तीर्थादभिनयविद्ये