पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे बकुलाधलेका-तैर्ण हेि पुणेो अणुजाणादु मै अज्जो । जाव से अञ्जस्स परतोसणिवेदणेण ऊसाहं वङ्केमि । (इति निष्कान्तै !) मिश्रविष्कम्भः । (ततः प्रविशात्येकंान्तस्थितपरिजनो मत्रिणा लेखहस्तेनान्वास्यमानो राजा ।) राजा---(अनुवाचितलेखम्ममात्यं विशेक्य ) वाहतव, किं प्रतिप दृते वैदर्भः । अस्त्यः - देव, आत्मविनाशम् । राजा---संदेशमिदानीं श्रोतुमिच्छामि । अभत्थः--इदमिदानीमनेन प्रतिलिखितम् । पूज्यैनाहमादिष्टः । पितृव्यपुत्रौ भवतः कुमारो मधबसेनः प्रतिश्रुतसंवन्धो मोषान्तिकमु सर्पन्नन्तरा त्वदीयेनान्तपालेलाचस्कन्छ गृहीतः । स त्वया मृदपेक्षया सकलत्रसोदथे भोक्तव्य इति । एतन्ननु वो वेिदितम् । यतुल्या १. तेन हेि पुनरनुजानातु मामार्थः । दनेनोत्साहं वर्धयामि । यावदखा आर्यस्य परितोषनिवे यावदस्य अर्थस्य परितोषनिवेदनेनोत्साहं वर्धयामेि॥ लब्धक्षणेो लब्धः प्राप्तः क्षणो म्भःlततः प्रविशतीत्यादि वाहतवेति सभ्यामात्यस्य संज्ञा । वैदर्भ विदर्भराजः प्रतिलिखितं प्रत्युत्तरत्वेनाभिलिखित । पूज्येन पूजार्हण त्वया अन्निमित्रेणेत्यर्थः। अहं वैदर्भ आदिष्ट आज्ञप्तः । तमेवादैश् विवृणोति-भवत इत्यादिना । भवतस्तव पितृव्यपुत्रः पेितृभ्रातृसुतो माधवसेनो नाम प्रतिश्रुतसंबन्धः प्रतिश्रुतोऽीकृतः ब् नस्य’ इतेि सहृशध्दस्य सदेशः । मोक्तव्यो विसर्जनीयः । इतिः सभाप्तौ । एतावता वैदणान्निमित्रप्रेरितपत्रिकार्थानुवादः कृत इत्यनुसंधेयम्। इतः प्रत्युत्तररूपं चै. दर्भवचनमुच्यते-एतन्ननु वो विदितमित्यादि । एतद्वक्ष्यमाणं वो युष्माकं