पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय पादः । १४९ समा विप्रतिपत्तिः स्यादृष्टार्थव्यवचारिणाम् । श्राय्र्यास्तावद्विशिष्येरन् अदृष्टार्थेषु कम्र्मस्तु। सर्वे हि शाब्दी ऽयंप्रत्यायनार्थे प्रयज्यत, अथ व संव्यवहार प्रसिध्यर्थमभिधीयते । तत्र यस्य विशिष्टस्य म्लेच्छष्वर्थान्तराभिधा । ययेव हृार्यगम्य ऽथ संबन्धानादिता मति म्लेच्छगम्ये तशैव स्यादविशिष्टं हि कारणम्। न प्रयोगावधिस्तस्य म्लेच्छध्वपि हि दृश्यते । अनाद्योरर्थशतयोश्च विशेषो गम्यतां कथम् । यथा च म्लेच्छदशे ऽपि धूमो ऽमरवबोधक एवं खार्थे प्रयोगातैरिष्टः शब्दो ऽपि वाचकः । तस्मात्पोख्वादिशब्दानां वृक्षहस्यादिबोधने । समा विप्रतिपत्तिः स्यादाय्र्यग्लेच्छप्रयोगत इति प्राप्तऽभिधीयते । शास्रस्वा वेति पूर्ववदेव सकलसूत्रव्या ख्या योजनीया । किं च । यथा साध्वनरुपत्वातप्रमादा शक्तिजेष्वपि । जायते वाचकभ्रान्तिस्तथैव म्लेच्छभाषिते ।। भवन्ति ते शाखस्यैरेवाविधुतार्थक्रियानिमित्तपुण्यार्थिभिः श क्यन्ते साध्वसाधकाषपणमध्यादिव तैत्परीशिभिर्विवक्तमभि युक्तानभियुक्तज्ञानयोवाभियुक्तज्ञानं वस्तवदितरस्य तुलभा पवादत्वात् ।