पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ तन्त्रवार्तिके । मोदमानास्तु तिष्ठन्ति यवाः कणिशालिनः ॥ प्रियङ्गवः शरत्यवास्तावङ्गच्छन्ति हि शयम्। यदा वर्षास्तु मोटन्ते सस्यजाताः प्रियङ्गवः ॥ सदा नान्चैौषधिग्लानिः सर्वासामेव मोदनात्। एवं वरा इवेतसशब्दा अपि शाश्वस्यप्रयोगादव निीयन्ते। नन्वेतान्युदाहरणानि लोकप्रसिद्वेरव व्यवस्तित्वाद्यक्तानि । तथाहि । नैवोच्घन्ते क चिद्देशे यवश्रत्या प्रियङ्गव जम् न वेतसं प्राङ्गर्वराचं नापि वायसम् ॥ अध्यारोप्य विचारेण किं मुधा खिद्यते मनः । संदिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयम् । वच्ह्यत्येव न तेनापि पृथकायर्या विचारणा । यद्यपि तत्राभिधेयसन्देहमनटाहृत्येोपादानसंदेहनिर्णयोपा यव्याख्यानं करिष्यति यावद्वाक्यशषमेव च स निर्णयो नान्य चायं त्वभिधेयनिर्णय एकत्र च कृतः सर्वत्र च कत्त एव भविष्य तथापि न्यायतुख्यत्वाद्यथा धुतपरिग्रह वि:ि तमिद्विसूत्रे च सारूप्यादीनां गैणवृत्तिनिमित्तानामनुक्रम एाद्वेतससदृशजम्बप्रत्ययसिद्भिरशब्दार्थत्वे ऽपि विज्ञायतएवेति तस्मादन्यदुदाहृत्य विचार्यमिदमीदृशम्। यत्र विप्रतिपतिः स्यादाय्र्यम्लेच्छप्रयोगजा ॥ तत्र िकं तुख्यता यक्ता किमेकैव बलीयसी ।