पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १४७ शास्रस्था तन्निमित्तत्वात्प्रतिपत्तिर्बलीयसी । लेकिकी प्रतिपत्तिर्हि गौणत्वेनापि नीयते । नानाविप्रतिपत्तै हि न लोकस्येच सत्यता । लेकिकत्वे समाने ऽपि शास्त्रेणाभ्यधिका हि सा शास्त्रस्याः परुषा ये वा प्रतिपत्तिस्तदाश्रया प्रमाणत्वेन मन्तव्या सप्रत्ययतरा हि ते । शाखार्थेष्वभियुक्तानां पुरुषाणां हि सर्वदा ॥ स्तोकेनाप्यन्यथात्वेन शास्रार्थे निष्कलो भवेत् । लैक्रिकस्खन्यथात्वे ऽपि नाये ऽतीव विरुध्यते । रसुवीर्यविपाकानां भेटाद्वेदद्येर्यवाट्य निङ्कर्याः खार्थतत्वेन धर्मसिद्धचैव याज्ञिकैः । सेषां तएव शब्दानामर्था मुख्या हि नेतरे। अनवस्थित शब्दार्थसंबन्धः सति संभवे । विकत्पश्चाष्टदोषत्वान्न कथं चन युज्यते । अवि तद्य शब्दार्थे यो वेदेष्पलभ्यते । यवमतीभिरङ्गिरौदुम्बय्र्याः प्रोशणे विधीयमाने वाक्यशेषी ऽयं यच्चान्या ओषधयो म्लायन्ते ऽथैते मोदमानारितष्ठन्तीति बद्दीषु शाखास्तु श्रयते । भाष्यकारेण वारुणप्राघासिकयवमय करम्भपात्रवाक्यशेषत्वेनोपलब्धो यः स मन्दप्रयोजनत्वात् तथा नामास्त फाख्गुने ऽन्यैौषधीनां तु जायते पवशातनम्।