पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ तमन्नवार्तिके । शास्रपरिमेयत्वं तावत्परिमाणशब्दवाच्यं धम्मधर्मयोरव स्थितं परिमितानि च शास्राणि वेदोपवेदादीनि न च तेषां मध्ये सदाचारशास्त्रं किं चिदस्ति । न च सदाचारः स्वयमेव शास्त्र नापि तद्दर्शनमनुष्ठानं वात्यन्तपरायत्तत्वात्प्रमेयत्वाच। स्मृते स्त्वेतद्विषयाया निर्मलत्वमक्तमेव । किं च मन्नं भवेटेकमनेकमिति चिन्तिते । नैव विविधमित्येतदनुमातुं हि प्राकयते । न तावद्देशजातिकुलभेदाङ्गिन्नानामपरिमितखरुपाणामेकश्रु तमूलत्वम् । न हीदृशो श्रुतियैतान् मर्वाचारान् ग्रहीष्यति। शब्दाभिधेययोस्तेषां व्यक्तयाकृत्योरसम्भवात्। यावदाचारं हि वेदवाक्यानि कल्पयतां वेद एवैकः कल्पयि तयः । एकस्य त वाक्यस्य नेकस्य चिटपरिमिताचारविधायित्व ऽऽचारप्रामाण्यमुपनिबद्वम्। शेषधर्मस्मृतिवाक्यतुल्यनिबन्धनप्र सङ्गान्न चाचारदर्शनोत्तरकाल्नप्रवृत्ता स्मृतिस्तेषां मूलं भवति मनुमलिबन्नावन्नविपर्ययप्रसङ्गात । अतः परिमितं शास्त्रमनमातं यतो ऽर्चति । नाचाराणां च तन्मूलं बश्नामित्यमूलता ॥ न च स्मृतिमरूपापि श्रुतिरत्रानुमीयते। आचाराणामतत्पूर्वप्रसङ्गात्सविपथ्र्ययात्। शिष्टाचारः प्रमाणमिति हि श्रुतावनुमीयमानायामाचारः प्र यमं मिट्टो भवेत्तत्पविका श्रति । न त्वाचारस्य सा मनुमिति निम्न्लुता पन ।