पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ यतइति तदुचिवत्वेन व्यपदिश्यते तस्यां चारुणकिरणाख्यबी निमित्तेन्द्रशब्दवाच्यः सवितैवाहनि नीयमानतया रात्रेरचल्या नेत्यादित्य एवाइल्याजार इत्युच्यते न तु परखीव्यभिचारात्। न जुङषेण पनः परस्त्रीप्रार्थनमित्तानन्तरकान्नाजगरत्वप्राप्त्येवात्म नो दुराचारत्वं प्रख्यापितम् । शाच्याच पतिभक्तिनिमित्तपुण्या तिशयञ्जनितन्निराकरणावाप्तप्रभावल्नाभः ख्यात एव । वमिष्ठस्यापि यत्पञ्चशोकव्यामोहचेष्टितम । तस्याप्यान्यनिमित्तत्वात्रैव धर्मत्वसंशयः । यो हि सदाचारः पुण्यबुद्धद्या क्रियते स धर्मादर्शत्वं प्रतिप दद्येत यस्तु कामक्रोधलोभमोहशोकादिहेतुत्वेनोपलभ्यते म यथाविधिप्रतिषेध वर्तिष्यते । तेन विश्वामित्रस्यापि यद्रागद्वेष पर्वकमपि तपोबनारुढस्य चरितं तत्सुवै बलवतः पथ्यमित्यने न न्यायेन महान्ति च तपांसि कृत्वा तानि क्षयं नयत उत्तर मन्दतपमां गजेरिव महावटकाष्ठाटिभक्षणमात्मविनाशायैव स्यात् । द्वैपायनस्यापि गुरुनियोगादपतिरपन्यनिसुर्देवराङ्गुरु प्रेरितादृतुमतीयादित्येवमागमान्मातृसंबन्धभ्राकृजायापत्रजन नं प्राकृतपश्चात्करिष्यमाणतपोबलेन नातिदुष्करम् । अन्यो ऽपि यस्तादृक्तपोबलो निर्वहत्स कुय्यदेव । रामभीपायोस्तु खेहपिवभक्तिवशात् । विद्यमानधर्ममात्रार्थदारयोरेव साक्षा इवचितापत्यकृतपित्रानृण्ययोयगसिद्धिः हिरण्मयसीताकर लोकापवादभिया त्यक्तसीतागतानृशंस्याभावाशङ्कानि