पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद १३३ एवं च विद्दद्वचनादिनिगतं प्रसिद्वरूपं कविभिर्निरुपितम्। सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्त करणाप्रवृत्तय इति। बङ्गदिनाभ्यस्तधर्मव्याप्तात्मनो हि न कथं चिद्धर्मकरणारु पात्मतुष्टिरन्यत्र सम्भवतीति धर्मत्वेनाभ्यनुज्ञायते । पुण्यकद्धद्यानवक्तस्मादाचारेष्वपि सा तथा। यथा वा वरदानाद। दवताराधनाङ्गव । यदृच्यसि स मन्त्रस्ते विषन्न इति मन्त्रिते ।। लोकः स्मरति तं मन्त्रं विषापहरणादिषु । यथा वा सर्पसिद्धान्ते नकुलो यां किन्नैषधिम् ।। दन्तैगृहाति तामाजः समस्तविषचारिणीम् । यथा वा यां भुवं कविदध्यावमति पुण्यकृत् । तत्संपर्कपवित्रत्वान्मेष्यते पुण्यकारणम् ॥ तथाचारात्मतुष्टयादिधम् धर्ममयात्मनाम् । वेदोक्तमिति निश्चित्य ग्राह धर्मबभत्तुभिरिति । यत्तु प्रजापतिरुषसमभ्यै खां दुहितरमध्ख्यायां भैवेयाँ इन्द्रो जार श्रामीटित्येवमादिदर्शनादितिहासदर्शनाच्च शिष्टा चारेषु धर्मातिक्रमं पश्यङ्गिः शिष्टाचारप्रामाण्य दुरध्यवसानमि ति । तत्रोच्यत । श्रुतिसामान्यमात्राद्या न दोषो ऽत्र भविष्यति । मनुष्यप्रतिषेधाद्दा तेजोबलवशेन वा । यथा वा न विरुद्ध त्वं तथा तङ्गमयिष्यति । प्रजापतिस्तावत्प्रजापालनाधिकारादादित्य एवोच्घते । स चारुणोदयवेलायामुषसमुद्यन्नभ्यैन् सा तदागमनादेवोपजा