पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१ प्रमेययोः खरुपस्थं तस्यामेव बन्तांबलम् येषां पदार्थधर्मवाद्देौर्बल्यं पूर्वनिश्चितम् । न तेषां श्रुत्यवष्टम्भात् तत्पश्चादपगच्छति । पदार्थत्वेन येषां च बन्नीयस्त्वं निरुपितम् । नित्यमेवाप्रमाणं थत्तदेवं बाधमर्हति । आपेशिकाप्रमाणं तु स्यात्प्रमाणमपेशया ॥ न च प्रमयदाबल्यबलीयस्खनिबन्धनम् प्राप्तं सुमतिप्रमाणत्वं प्रमाणस्थेन बाध्यते। न च प्रमयद बंख्य सत्यपि श्रुतिबाधनम् तावता मन्दतेजस्वात्मतिस्तां नैव बाधत एतदेव श्रुतेः पार्थाद्दङ्ग यत्र स्मृतिर्वथा । महासत्यापि या का चिन्न शक्या बाधितं श्रति । युगपत्प्राप्तिक्षेतुद्य विरोधस्तुख्यकार्ययोः । इत् तु द्वयमप्येतन्नास्ति तेनाविरुङ्कता ॥ काले यत्ताक्रमाणां हि सर्वान्ते प्राप्तिरिष्यते । तुजघन्यप्रमाणो ऽपि पदार्थः पूर्वमश्रुते प्राप्तषु हि पदार्थेष क्रमः पश्चादपेक्षते यदा प्राप्तष्वसैौ कृप्तः केन पद्याद्विरुध्यते ॥ परिमाणमपि त्वार्थमविस्मरणसिद्वये । खयमालोच्यते प्राज्ञेः स्मार्त्तः सच तदिष्यते विनाऽन्ये समस्तपदार्थसृतिहेतवो न युस्तत एल्ट्येक कार