पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य

  • पादः ।

११९ कित्सावशीकरणोच्चाटनोन्माटनादिसमर्थकतिपयमन्त्रैषधिका दाचित्कसिद्विनिदर्शनबखेनाहिंसासत्यवचनदमदानद्यादिश्रु तिस्मृतिसंवादिस्तोकार्थगन्धवासितजीबिकाप्रायार्थान्तरोपदे प्रीनि यानि च बाह्वातराणि म्लेच्छाचारमिश्रकभोजनाचरणनि बन्धनानि तेषामेवैतच्छतिविरोधहनुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते । न चैतक चिदधिकरणान्तरे निरूपितं न चावक्त व्यमेव गाव्यादिशब्दवाचकत्वबुद्विवदतिप्रसिद्धत्वात् ॥ यदि हानादरेणैषां न कल्प्येताप्रमाणता । अशकचैवेति मत्वान्ये भवेयः समदृष्टव ॥ योक्तपशुचिंसादित्यागभ्रान्तिमवाप्नुयुः ॥ ब्राह्मणक्षत्रियप्रणीतत्वाविशेषेण वा मानवादिवदेव श्रुतिमू लत्वमाश्रित्य सचेतसो ऽपि श्रुतिविहितैः सह विकरूपमेव प्रति तेन यद्यपि लभ्येत स्मृतिः का चिद्विरोधिनी । मन्याद्युक्ता तथाप्यस्मिन्नेतदेवोपयुज्यते ॥ चयोमार्गस्य सिदृस्य ये छूत्यन्तविरोधिनः । अनिराकृत्य तान् सर्वान्धर्मशुद्वित्रं लभ्यते । महाजनगृहीतत्वं पिवाद्यनुगमादि च । ते ऽपि दीपान्तरापेशं वदन्येव खदर्शने ॥ तत्र श्रामात्रमेवैकं व्यवख्यानिमितं सर्वेषां खपिटपिता मचादिचरितानुयायित्वात् ।यैश्च मानवादिस्मृतीनामप्युत्पन्न बदशाखामूलत्वमभ्युपगतं तान्प्रति सुतरां श शाकपादिभिरपि पं तन्मूखत्वमेव वतुम् । कोहि शकुयादुत्सन्नानां वाक्यविषये