पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । खयमनज्ञातमेवेति निर्वापमन्त्रे प्रसवशब्देन तदानींतनयजमा नानुशाप्रकाशनं न क्रियते तथक् क्रीतराजकावस्थान्ज्ञातभी जनानुशावचनमग्रीषोमीयममाप्तौ पुनरुक्तमित्यवग्यनियमेन प्रतिषेधान्तरेण वा वारितस्यानज्ञानार्थमित्यवगम्यते । पय्युटस्ताभ्यनुज्ञानं तस्मादिटं व्यवस्थया । दीशितान्नविशिष्टाभोजननियमो हि श्रेयोऽर्थिभ्यो विधीयते। पाश्चात्यभाजनानुशा नान्यथा द्युपपद्यत । अदृष्टार्थप्रसङ्गित्वान्न विधिश्चायमिष्यत एवं विषयनानात्वादविरोधाटबाधनम् । श्रष्टाचत्वारिंशदर्षवेटब्रह्मचर्याचरणस्यापि सुतावेव पक्षान्त रविकल्पोपनिबन्धनादाश्रमान्तरविषयत्वसम्भवाद्या विरोधा भावः । तथाहि

s सामथ्र्याश्रमयोग्यत्वमङ्गीकृत्वैतदुच्यते । गैौतमेनापि द्वादशवर्षाण्येकवेदब्रह्मचर्यं चरेदिति प्रथम कल्पमापू गार्हस्थ्यप्रतिपत्त्यर्थमका द्वितीयकल्प द्वादशप्रति वेदं वा सर्ववित्वष्टाचत्वारिंशत्यरिग्रहः कृतः । गृहस्थत्वं न शाच्यन्ति कर्त तेषामयं विधिः । नैष्ठिकब्रह्मचय्यें.वा परिव्राजकतापि वा । उपकुर्वाणकेनैव याप्यः कालो बङ्गस्ततः। संप्राप्य ज्ञानभूयस्वं पवित्रे वीणकखमषः ।