पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनवार्तिके । न च वर्णाश्रयत्वेन यलोपो न भविष्यति । व्योर्वलीति यलोपो हि वलादिप्रत्याश्रयः ॥ यद्वा योगविभागेन वेर्यवस्य च लुण्यते। वकार यकारयेत्येवं लोपो भविष्यति । यलोप च कृते ऽकारो यः शुद्भः परिशिष्यते तदन्तावधिकात्यवाढतष्ठा क्रियते स्त्रियाम् प्रकः सवर्णदीर्घत्वं परयोरन्तरङ्गतः । सर्वेणापि ततः कृत्वा प्रमाणेत्यनुगम्यते ॥ तदेतदितराश्रयं भवतीत्युक्तम् । यदा श्रयप्रमाणत्वात्स्मृतेः प्रामाण्यमिष्यते। सिद्धाश्च तत्प्रमाणत्वाकुत्यप्रामाण्यकल्पना ।। तटप्रामाण्यसिद्धा च श्रतिप्रामाण्युनिस्वयः ।। तदिदं विकल्पवादिन उभयत्रेतरेतराश्रयत्वम् एकान्तवादि तचान्यतः परिच्छेदाद्याच्यं त्वन्तरं स्फुटम्। ततः प्रकृतयोरपि च यन्कृतमितरेतराश्रयत्वं तद्दतिरिक्तधर्मद खतः खितात्प्रमाणत्वाछुतेः स्यात् कुप्तमलता तव प्रत्यक्षश्रुत्वप्रामाण्यक्ररूपनायां कृतेः प्रामाण्थं तद्द