पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । वखान्तरितचण्डालस्यशेऽप्यापति काचित् । सत्यं तचेष्यते क्षानं तद्दवस्पर्शकारितम् । तथा च तद्वियुते ऽपि वले तत्स्पर्शदूषिते । स्पृश्यमाने भवत्येव दोषः संयुक्तवखवत्। कथं पुनरयं धर्मशास्त्रेष्वनुपनिबद्धो ऽपि चण्डालस्पृष्टवख स्पर्शननिमित्ता दोषो ऽध्यवसीयते । कथं वा नेष्यते दोषः काष्ठलोष्टवणादिषु । तदुच्यत यथा काष्ठवणादीनां मारुतादव शुद्धता । स्मर्यते वाससो नैवं तोयप्रक्षालनाद्विना ॥ नन्वमेध्येन लिप्तस्य सा पूरिभिधीयते । न निप्तग्रहणं तत्र पाठे ऽस्ति तु चिरन्तने । ना। तस्मादस्ति सलिलादिश्ऽद्विः । ननु च मनुष्यस्यैव चण्डाख व्यान्तरस्य गवाश्चादः । ततश्च वस्त्रं किं गवाश्चादिवट्दुष्टमुत पु रुषवद् दुष्टमिति सन्देहे गवाश्चादितुख्यमेवावधारयितुंयुक्तम्। उच्यत पुरुषस्य सचैलस्य ज्ञानं यस्माद्विधीयते । समायुरुषवद्वस्त्रं न गवाश्चाद्विबन्सनम् ॥ यदापि चि श्रद्धेनैज इखादिना चयडालः स्पृश्यन ग्रमादी