पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यद्ययैौदुम्बरीसर्षवेष्टनं धर्मशाखाध्येद्वस्मृतिविलक्षणप्रत्यक्ष श्रुत्यर्थोपसंहारपरसूत्रकारोपनिबद्धं तथाप्युपरिष्टादृष्यमाणा स्पान्तरत्वाभिप्रायेण परुषोपदिष्टत्वाविशेषाञ्च स्मृतिवटवोटा छतम् । क्रीतराजकभोज्यान्नत्ववचनं यद्यप्यथर्ववेदे (१)ऽस्ति त थापि तस्याहवनीयसंबद्दयज्ञकम्पकाराभावात्तदधिकृतत्रयी प्रतिपादिताग्रीषोमीयसंस्थावधिभोजनप्रतिषेधविरोधात्प्रकरण विशेषाद्विकतैौ विरोधि स्यादित्यनेन न्यायेनाधिकृतानधिकृत बलावलविशेषाभिप्रायेण स्मृतिपक्षनिःक्षेपाङ्गाध्यकारेणोदाहि यते । कृष्णकप्रत्वं च यद्यप्यनबस्थितवयोवस्थाकालविशेष जात पुत्रत्वपचे संदिग्धसमाबेशं च तथापि युवैव धर्ममन्चिच्छेदित्येव मादिसारखाप्रकाशितार्थे यैवनावस्थापरिचाट्न्ततो वा वयो इनतिक्रमाश्रयणादष्टाचत्वारिंशद्दर्षब्रह्मचर्यप्रागुपनयनसम्बद्ध कालस्य च वयसः सातिरेकद्विपञ्चाशचतुष्पञ्चाशन्मात्रसंवत् रपरिमितत्वेनापरिचार्यवयोर्द्धांतिक्रमावश्यंभावित्वाइक्त एव विरोधो दृग्झते । ननु च पूर्वकृतसर्ववेष्टनोत्तरकालविहित वेष्टिताया एव स्प्रश्नं सम्भवतीत्यविरोधः । कथमविरोधी यदा सूर्शनं नाम त्वगिन्द्रियद्वारं स्पृश्यसंवेदनम्। न च वचान्तरिता या उदुम्बर्याः स्पर्श गृह्यते । न च बस्त्रे स्पृश्यमाने औदुम्बरी स्पृष्टा भवति। वस्त्रैौदुम्बरोजातिव्यक्तिस्रश्नामत्यन्तभेदात् ॥ अथ सम्बन्धिसंस्पर्शात्स्यथैवेत्यभिधीयते । भूमिस्यशेन सत्मृिद्वेर्वथा स्पर्शविधिर्भवेत् ॥ ननुभूमावैौदुम्बरीबुद्यभावाइवान्तरितायां च तदुद्यव्यतिरे कादृष्टान्तवैषम्यम् । तथाहि । } वेदे ऽप्यस्तीति पाठान्तरम्।