पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिदपि िवश्रमः स्यात्तदेतदीहियवश्रुयोरत्यन्ापरिचार्यवाद वश्यमापतिम् ॥ न हि तत्रैकरूपत्वे चि किं चिद्यवस्थितम्। यन्नवोन्न प्रमाणत्व स्यादन्यत्राप्रमाणता ॥ श्रुतिसृत्योः पुनः सपटं व्यवस्थाकारणद्वयम् । यन युतः प्रमाणत्व ख्यात्मृतचाप्रमाणता । खस्रपण तयोस्तावत्प्रमाणत्वाप्रमाणते ततो ऽन्यापेक्षया स्यातामप्रामाण्यप्रमाणते ॥ यो यस्य खरुपाश्रयो धर्मः प्राप्तः स बलवता कारणान्तरेण विपर्ययं प्रतिपद्यते। न च श्रुतिजनितप्रत्ययस्य स्मृतिजनितो बाधकत्वं प्रतिपद्यते॥ स्मात्तस्य बाधकः श्रेौती बलवत्वात्प्रतीयते प्रत्यक्ष चानुमान च प्रागतङवधारतम्॥ श्रुतिलिङ्गे यथा चेष्ट व्यवस्थितबलाबले । सन्निकृष्टविकृष्टार्थे तथैवेत् श्रुतिस्मृती। स्मृत्वा प्रतीयते यावच्छुक्या तावत्प्रमीयते। विरुद्वधमतामेको न च धर्मः प्रतीच्छति । न च शीघ्रद्दने ऽर्थेऽस्ति चिरादागच्छतो गति । । अश्वैरपत्तं को हि गर्दभेः प्रापुमर्चति। स्मृत्या चार्थे परामृश्य यावत्तद्विषयां श्रुतिम्। अनुमातुप्रवत तावत्सा ऽथा ऽन्यता गतः । किं कर्त्तव्यमितीदं च कत्र्ता यावदपेक्षते । प्रमाणं क्रमते तावत्प्रमिते तन्न जायते ॥ युगपत्प्रमिमीयातां यदि चार्थे श्रुतिस्मृती ।