पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीपः पादः । उभयोरप्रमाणत्वं प्रतिघातात्प्रसज्यते। तत्र प्रामाण्ययोग्यस्य यदप्रामाण्यकल्पनम् । तदनन्यगतित्वेन तथाप्यभ्युपगम्यते । सति गत्यन्तरे त्वेतत्रैव कल्पनमर्चति ॥ एकस्य वा प्रमाणत्वं परिचतुं न शक्यत । तदप्रामाण्यमाचे तु न द्वयोरप्रमाणता । सिद्धेो लोकप्रवादी ऽयमेकानेकविनाशिनाम् । सर्वनाशे समत्पन्ने हाई त्यजति पण्डितः ॥ स चायमुभवीन्नश उभयार्थापरिग्रहात्। मित्रैव यजमानस्य मिश्राणां विध्यदर्शनात् । नियमार्थे हाभे शास्त्रे यवत्रीहोर्विधावणी । प्राप्त चान्यनिवृत्त्यंशः फलमथतप्रतीयते । व्रीच्यो निरपेक्षा हि ज्ञायन्त यागसाधनम् । यवाशैवमतस्तेषां मिश्रत्वं नावकल्पते ॥ नैव त्रीचिभिरिटं स्याद्यवैर्न च यथाश्रुतैः । मित्रैरिज्धेन चेत्तत्र भवेदुभयबाधनम् ॥ तेनोभयाप्रमाणत्वाद्युतैकैकाप्रमाणता ॥ सयमत्यन्तमन्याया द्वयोरप्यनवस्थितिः । श्रव्यवस्था न यता हि व्यवस्था यत्र लभ्यते । सर्वत्रैव होकरुपत्वावधारणेन िनरूपितरूपं व्यवत्तं शक्यम्। तेन यस्य प्रमाणत्वं प्रमाणं सर्वदास्तु माम् । यस्यापि त्वप्रमाणत्वमप्रमाणं तदुच्यताम् । तद्व तु कदा विन्प्रमाणं महदा चिदप्रमाणमिति न कथः