पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय : पाद । ७९ तावच्छिखाकल्पस्मृतेः प्रामाण्यमस्तु । तन्नियमादृष्टस्य त्वका न्तेनैवानन्यगतित्वात् पुरुषार्थता सेन्स्यतीति। तेन सर्वस्मृतीनां प्रयोजनवती प्रामाण्यमिङ्किः । तत्र यावङ्कममोश्रासम्बन्धि तद्दे दप्रभवम् । यत्वर्थस्तुखविषयं ततोकव्यवहारपूवकमिति वि वेक्तव्यम् । एषैवेतिचामपुराणयोरप्युपटेशवाक्यानां गतिः । उपाख्यानानि त्वर्थवादेषु व्याख्यातानि । यत्तु पृथवीविभाग कथनं तद्भमाधम्र्ममाधनफलोपभोगप्रट्रेशविवेकाय किं चि द्दर्शनपूर्वकं किं चिद्येदमूनम् । वंशानुक्रमणमपि ब्राह्मण क्षत्रियजातिगोवज्ञानाथ दर्शनस्मरणामूनम् । देशकान्नपरिमा णमपि लोकज्योतः शाखव्यवहारसिद्ययं दर्शनगणितसंप्रदा यानमानपर्वक भाविकथनमपि त्वनादिकान्नप्रवृत्तयगखभा वधम्र्माधर्मानुष्ठानफलविपाकवैचित्यज्ञानद्वारेण वेदमूनं श्र ऽङ्गविद्यानामपि क्रत्वर्थपरुषार्थप्रतिपादनं लोकवेदपूर्वकत्वेन वि वेक्तव्यम् । तत्र शिायां तावद्यद्दर्णकरणखरकालादिप्रविभा गकथनं तत्प्रत्यशपूर्वकम् । यक्त तथा विज्ञानात्प्रयोगे फलवि शेषस्मरणम् । मन्त्री होनः खरतो वर्णतो वेति च प्रत्यवा यस्मृतिस्तद्देदमूलम् । एवं कल्पसूत्रेष्वर्थवादादिमिश्रशाखा न्तरविप्रकीर्णन्यायलभ्यविध्युपसंहारफलमर्थनिरूपणं तत्तत्प्रमा एणमङ्गीकृतम् । लोकव्यवहारपर्वकास के चिद् फटत्विगा दिव्यवहाराः तुखार्थक्षेत्तुत्वेनाश्रिताः व्याकरणे ऽपि शब्दाप शब्दविभागज्ञानं साश्रादुश्ादिविभागवृत्प्रत्यक्षनिमित्तम् । सा धुशब्दप्रयोगात्फलसिद्विः, श्रपशब्देन तु फन्ववैगुण्यं भवतीति वैदिकम् । छन्दोविचित्यामपि गायत्र्यादिविवेको खोकवेदयोः पूर्ववद्देवप्रत्यक्षः । सद्ज्ञानपर्वकप्रयोगासु फखमिति श्रौतम् ।