पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य ततीय: पाद: । प्रामाण्यस्यानादत्वामहाप्रामाण्यस्य । कथम् ।। यो यो ग्रहीता जात्यन्धः स खयं नोपलब्धवान् । स्वातन्त्र्येणागृहीते च प्रामाण्यं नावतिष्ठते तादृशं वाष्टकादिसरणम्। न च चोदना मूलभभूतोपलभ्यते । न चाननुभूतसम्बन्धा ऽनुमातुं शक्यते । यदि च वेदादुपलभ्य स्मृतयः प्रवर्तिताः स्यः ततीर्थस्मरणवटिल उपलभ्यायं मन्वा दिभिः प्रणीत इत्यपि पारम्पर्येण झय्येत । स्यादेतद् । अर्थ सारणेन कृतार्थनां निघ्प्रयोजनं मूत्रसारणमनादराङ्कष्टमिति । तदयुक्तम् । न हि यत्कृतं प्रामाण्यं तदेव विस्मत्तुं युज्यते । श्र यस्म्टतः स्खत प्रामाण्याभावात् । सर्वे पुरुषास्तावदतज्ज्जानान्त यथा वेदमन्नज्ञानादिना प्रामाण्यं न निीयतइति । ते कथ मिव तत्रानाटरं कुय्यः । अपि च येन यन्नेन मन्वाद्यौरात्मवाक्यं प्रपाठितम् । कस्मातेनैव तन्मस्तं चोटना न समर्पिता । यदि हि तेरप्यर्थमात्रमेवान्येभ्यो ऽधिगतं न वेदी दृष्ट इति ततस्तत्प्रवकष्वप्ययमेव पयनयोग इति निम्न्लसंप्रदायत्वप्रस ङ्गानिम्नत्वान्न मुच्यसे । यदि तु प्रलीनशाखामूलता कल्प्येत ततः सर्वासां बद्धादिस्मृतीनामपि तद्दारं प्रामाण्यं प्रसज्यते । य स्व च यदभिप्रेतं स एव तत्प्रलीनशाखामस्तके निक्षिप्य प्र माणी कुय्र्यात् । अथ विद्यमानशाखागता एवैते ऽथर्थास्तथापि मन्वादय इव सर्वे पुरुषास्तत एवोपलप्स्यन्ते । युक्ततरा च खाध्ययाध्ययनविधेः साशाद्वेदादेव प्रतीतिरिति सृतिप्रणय नवैयर्थं स्यात् । न च तद्विज्ञायते। कीदृशाडाक्यादिदं मन्वादि भिः प्रतिपत्रं किं विधिपरादुतार्थवादरूपादिति । पश्य ॥