पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य द्वितीय: पाद: । श्रद्वष्टार्थेचारणवादिनो ऽपि तन्नियमादपरमवश्यं करुपनी यमद्वष्टं तन्ममापि प्रत्यायननियमाङ्गविष्यतीत्यविरोधः । एतेन मन्त्रत्वादिनियमः प्रत्यक्तः । सत्खप्युपायान्तरेष विशिष्टानप्रवः कमन्त्रविशेषान्नानादुपायान्तरनिवृत्तै नियमादृष्टमाचकल्प नया सिद्धमथर्याभिधानम् । त्वात् ।। ४५ ।। ययं संप्रेष श्रीट्गीनित्यत्र बडूबोधनासंभवाटभिधानक मगच्छभिहिता सा ऽप्यनुपालम्भम्मरणासंस्कारार्थत्वात् । बु द्वीनां हि क्षणिकत्वात्स्वाध्यायकालोत्पन्नानां न प्रयोगकाल्नं यावट्वस्थानं तत्रावश्यं केन चिद् ध्यानादिनाऽनुसंधाने कर्त व्ये मन्त्रो नियम्यते । अथ वा संस्कारत्वादिति । यदि हि बोध एवावतिष्ठत ततो ऽनवाकाशत्वं भवेदिह तु तदीयसंस्कारमा वावस्थानात्तदभिव्यक्तिदारेणास्ति ज्ञानोत्पत्यवसर इति न मन्त्रानथक्यम् । अभिधाने ऽर्थवादः ।। ४६ ।। चत्वारि टङ्गति रूपकद्वारेण यागस्ततिः कर्मकालउत्सा करोति। चैत्रे त्वयं विषुवति इोतुराज्ये विनियुक्तः। तस्य चाग्रे त। तत्र चत्वारि शृङ्गेति दिवसयामानां यहणम्। बयो अस्य पा दा इति शीतोष्णवर्षकालाः । द्वे शीर्ष इति श्रयनाभिप्रायम्। सप्त इस्ता इत्यश्वस्तुतिः ।विधा बद्ध इति सवनाभिप्रायेण । वृषभ इ ति वृष्टिहेतुत्वेन स्तुतिः। रोरवीति तनयित्रुना। सर्वलोकप्रसि