पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
प्रथमाध्यायस्य द्वितीय: पाद ।


नास्ति। यदि हि यदेव मन्त्रवचनात्प्राप्नुयात्तदेव प्रत्यक्षवचनेनी
च्यते ततो वयमपालभ्येमहि । नन्वेवमप्राप्तविधिरेवायं संजात
इति न वक्तव्यं परिसंख्येति फलेनैवमभिधानाटदोषः । सर्वत्र
छि परिसंख्याशब्दादेवकाराद्या विना न श्रुत्या परिसंख्यान्यि
मी वेच्यते विधिरेव त्वेवं जातीयकस्य फन्नेवं व्यपदेशः। क
स्तर्हि विधिनियमपरिसंख्यनां भेदः । उच्यते । विधिरत्यन्तम
प्राप्त नियमः पातिको सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति
कीत्र्यते । विधिरेव हि केन चिद्देिशेषेणैवं भिद्यते। तत्र यो ऽत्य
नतम प्राप्तो न च प्राप्स्यति प्राग्वचनादित्यवगम्यते तत्र नियोगः
शुद्ध एव विधिर्यथा व्रीहीन्प्रोक्षतीति । यच तु प्राग्वचनाव्याशि
की प्राप्तिः सम्भाव्यते तत्राप्राप्तिपर्श पूरयन्यो विधिः प्रवर्तते
स नियन्टत्वान्नियम इत्युच्यते । यथा बोद्दीनवहन्तीति । तन्दु
लनिष्यत्ययक्षेपाटेव तत्सिद्धेर्न तत्प्राप्तिमात्रं विधेः फलं किं त
हूंप्राप्तांशपूरणम् । तदप्राप्तिपक्षे च तस्डुलैरुपायान्तराण्याशि
प्येरन् पूरणे तु सति या तेषां निवृत्तिरसावर्थान्न वाक्यात् । न
च तद्यारणं नियमः। परिसह्या हि तथा स्यात्। प्रत्यासन्नां वाक्
इन्तिनियततामुत्खज्य नान्यनिवृत्तिफलकल्पनावसरः । तत्
सक्तिद्वारा त्ववहन्तेरनियतिरासीदिति नियमान्तर्गतैवार्था
निवृत्तिर्गम्यते । न च प्राप्त सति विधिरयं प्रवृत्ते येनास्यान्य
वृत्त्यर्थता कल्प्येत । प्रागेव तु प्रवक्र्तमानेनार्थस्य प्रापकशक्ति
निरोधादन्याप्राप्तिः कृता सा चार्थलभ्येति न तयैव व्यपदिश्य
त । यः पुनः प्राङ्गियोगात्तत्र चान्यत्र च प्राप्यादिति सम्भाव्य
ते यत्र वा यश्चान्यच सा परिसङ्गया । यथा ऽत्रैवोदाश्ते । यथा