पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
प्रथमाध्यायस्य द्वितीय: पाद ।


विद्वनादिविषवत्वादचेतनार्थबन्धनादित्यबाप्युदाहरणम् । इच्छ्
त्वप्रसक्तायां हिंसायां प्रतिषेधानर्थकयम् ।
श्रोषधे त्रायख पूटणीत ग्रावाण इति च सम्बोधनं कार्यनि
योगाभिमख्यकरणार्थम । न चाचेतनस्याभिमख्यं सम्भवति ।
न च पश्त्राण प्रातरनुवाकश्रवण वा प्रेषेण प्रवृत्तिरुपपद्यत

अर्थविप्रतिषेधात् ॥ ३६ ॥

द्युत्वमन्तरिक्षात्वं चादितेरेकानेकत्वं चरुद्रव्यस्य विप्रतिषि
इम । न चैष विप्रतिषिद्वो ऽर्थः कर्मपयिकः । कथं वादितिर्दे
वता अन्तरिक्षं दद्येव भवेत् । न च स्तुत्यर्थतयापि हेतुद्वयं प
रिचर्तु शक्यं ब्राह्मणे िचि विधिशेषभूताः स्तुतयोऽर्थवन्यो भव
न्ति । मन्त्रस्तुतिस्खप्रयोजनत्वान्नादत्र्तव्या ।

स्वाध्यायवदवचनान् ।। ३७ ।।

खाध्यायाध्ययनस्य कमर्मार्थत्वाद्यत्कर्मण्यपयोच्यते तदभ्यसि
तव्यं तचैवं विद्वांसः सन्तो वृद्धाः शिष्यानश्रावधारणएव प्रव
र्त्तयन्ति सन्निहिते ऽप्यर्थेन तद्वचनाभ्यासे तेनावश्यं तेषामु
चारणमेवाङ्गत्वेनाभिप्रेतमिति ॥

'अविज्ञेयात् ।। ३८ ।।'

के चित्पदाथ ज्ञानेनाविज्ञेयाः । केषां चित्त वाक्यार्थ एव न
ज्ञायते । न च मन्त्रार्थः सत्तामात्रेणोपकरोति क्रियावेलायाम


(१) अचेतने ऽर्थबन्धनाद् इति पाठः ‘स्व' ‘घ' पुस्तकयोः ।