सूर्यसिद्धान्त मानाध्यायः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[मान]

१४.०१क ब्राह्मम् दिव्यम् तथा पित्र्यम् प्राजापत्यम् गुरोस् तथा /
१४.०१ख सौरम् च सावनम् चान्द्रम् आर्क्षम् मानानि वै नव //

१४.०२क चतुर्भिर् व्यवहारो +अत्र सौरचान्द्रार्क्षसावनैः /
१४.०२ख बार्हस्पत्येन षष्ट्यब्दम् ज्ञेयम् नान्यैस् तु नित्यशः //

१४.०३क सौरेण द्युनिशोर् मानम् षडशीतिमुखानि च /
१४.०३ख अयनम् विषुवच्चैव सम्क्रान्तेः पुण्यकालता //

१४.०४क तुलादि षडशीत्यह्नाम् षडशीतिमुखम् क्रमात् /
१४.०४ख तच्चतुष्टयम् एव स्याद् द्विस्वभावेषु राशिषु //

१४.०५क षड्विम्शे धनुषो भागे द्वाविम्शे निमिषस्य च /
१४.०५ख मिथुनाष्टादशे भागे कन्यायास् तु चतुर्दश //

१४.०६क ततः शेषाणि कन्याया यान्य् अहानि तु षोडश /
१४.०६ख क्रतुभिस् तानि तुल्यानि पितृऋणाम् दत्तम् अक्षयम् //

१४.०७क भचक्रनाभौ विषुवद्द्वितयम् समसूत्रगम् /
१४.०७ख अयनद्वितयम् चैव चतस्रः प्रथितास् तु ताः //

१४.०८क तदन्तरेषु सम्क्रान्तिद्वितयम् द्वितयम् पुनः /
१४.०८ख नैरन्तर्यात् तु सम्क्रान्तेर् ज्ञेयम् विष्णुपदीद्वयम् //

१४.०९क भानोर् मकरसङ्क्रान्तेः षण्मासा उत्तरायणम् /
१४.०९ख कर्क्यादेस् तु तथैव स्यात् षण्मासा दक्षिणायनम् //

१४.१०क द्विराशिनाथ ऋतवस् ततो +अपि शिशिरादयः /
१४.१०ख मेषादयो द्वादशैते मासास् तैर् एव वत्सरः //

१४.११क अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः /
१४.११ख तदर्धनाड्यः सङ्क्रान्तेर् अर्वाक् पुण्यम् तथा परे //

१४.१२क अर्काद् विनिःसृतः प्राचीम् यद् यात्य् अहरहः शशी /
१४.१२ख तच् चान्द्रमानम् अम्शैस् तु ज्ञेया द्वादशभिस् तिथिः //

१४.१३क तिथिः करणम् उद्वाहः क्षौरम् सर्वक्रियास् तथा /
१४.१३ख व्रतोपवासयात्राणाम् क्रिया चान्द्रेण गृह्यते //

१४.१४क त्रिम्शता तिथिभिर् मासश् चान्द्रः पित्र्यम् अहः स्मृतम् /
१४.१४ख निशा च मासपक्षान्तौ तयोर् मध्ये विभागतः //

१४.१५क भचक्रभ्रमणम् नित्यम् नाक्षत्रम् दिनम् उच्यते /
१४.१५ख नक्षत्रनाम्ना मासास् तु ज्ञेयाः पर्वान्तयोगतः //

१४.१६क कार्तिक्यादिषु सम्योगे कृत्तिकादि द्वयम् द्वयम् /
१४.१६ख अन्त्योपान्त्यौ पञ्चमश् च त्रिधा मासत्रयम् स्मृतम् //

१४.१७क वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ /
१४.१७ख कार्त्तिकादीनि वर्षाणि गुरोर् अस्तोदयात् तथा //

१४.१८क उदयाद् उदयम् भानोः सावनम् तत् प्रकीर्तितम् /
१४.१८ख सावनानि स्युर् *एतेन यज्ञकालविधिस् तु तैः //(ड् एतन)

१४.१९क सूतकादिपरिच्छेदो दिनमासाब्दपास् तथा /
१४.१९ख मध्यमा ग्रहभुक्तिस् तु सावनेनैव गृह्यते //

१४.२०क सुरासुराणाम् अन्योन्यम् अहोरात्रम् विपर्ययात् /
१४.२०ख यत्प्रोक्तम् तद् भवेद् दिव्यम् भानोर् भगणपूरणात् //

१४.२१क मन्वन्तरव्यवस्था च प्राजापत्यम् उदाहृतम् /
१४.२१ख न तत्र द्युनिशोर् भेदो ब्राह्मम् कल्पः प्रकीर्तितम् //

१४.२२क एतत् ते परमाख्यातम् रहस्यम् परमाद्भुतम् /
१४.२२ख ब्रह्मैतत् परमम् पुण्यम् सर्वपापप्रणाशनम् //

१४.२३क दिव्यम् चार्क्षम् ग्रहाणाम् च दर्शितम् ज्ञानम् उत्तमम् /
१४.२३ख विज्ञायार्कादिलोकेषु स्थानम् प्राप्नोति शास्वतम् //

१४.२४क इत्य् उक्त्वा मयम् आमन्त्र्य सम्यक् तेनाभिपूजितः /
१४.२४ख दिवम् आचक्रमे +अर्काम्शः प्रविवेश स्वमण्डलम् //

१४.२५क मयो +अथ दिव्यम् तज्ञानम् ज्ञात्वा साक्षाद् विवस्वतः /
१४.२५ख कृतकृत्यम् इवात्मानम् मेने निर्धूतकल्मषम् //

१४.२६क ज्ञात्वा तम् ऋषयश् चाथ सूर्यलब्धवरम् मयम् /
१४.२६ख परिबब्रुर् उपेत्याथो ज्ञानम् पप्रच्छुर् आदरात् //

१४.२७क स तेभ्यः प्रददौ प्रीतो ग्रहाणाम् चरितम् महत् /
१४.२७ख अत्यद्भुततमम् लोके रहस्यम् ब्रह्मसम्मितम् //

इति सुर्यसिद्धान्तः

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]