सूर्यसिद्धान्त भग्रहयुत्यधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[नक्षत्रग्रहयुति]
८.०१क प्रोच्यन्ते लिप्तिका भानाम् स्वभोगो +अथ दशाहतः /

८.०१ख भवन्त्य् अतीतधिष्ण्यानाम् भोगलिप्तायुता ध्रुवाः //

८.०२क अष्टार्णवाः शून्यकृताः पञ्चषष्टिर् नगेषवः /
८.०२ख अष्टार्था अब्धयो +अष्टागा अङ्गागा मनवस् तथा //

८.०३क कृतेषवो युगरसाः शून्यवाणा वियद्रसाः /
८.०३ख खवेदाः सागरनगा गजागाः सागरर्तवः //

८.०४क मनवो +अथ रसा वेदा वैश्वम् आप्यार्धभोगगम् /
८.०४ख आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः /

८.०५क त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु /
८.०५ख स्वभोगतो वियन् नागाः षट्कृतिर् यमलाश्विनः //

८.०६क रन्ध्राद्रयः क्रमाद् एषाम् विक्षेपाः स्वाद् अपक्रमात् /
८.०६ख दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव //

८.०७क सौम्ये रसाः खम् याम्ये +अगाः सौम्ये खार्कास् त्रयोदश /
८.०७ख दक्षिणे रुद्रयमलाः सप्तत्रिम्शद् अथोत्तरे //

८.०८क याम्य +अध्यर्धत्रिककृता नव सार्धशरेषवः /
८.०८ख उत्तरस्याम् तथा षष्टिस् त्रिम्शत् षट्त्रिम्शद् एव हि //

८.०९क दक्षिणे त्व् अर्धभागस् तु चतुर्विम्शतिर् उत्तरे /
८.०९ख भागाः षड्विम्शतिः खम् च दास्रादीनाम् यथाक्रमम् //

८.१०क अशीतिभागैर् याम्यायाम् अगस्त्यो मिथुनान्तगः /
८.१०ख विम्शे च मिथुनस्याम्शे मृगव्याधो व्यवस्थितः //

८.११क विक्षेपो दक्षिणे भागैः खार्णवैः स्वाद् अपक्रमात् /
८.११ख हुतभुग्ब्रह्महृदयौ वृषे द्वाविम्शभागगौ //

८.१२क अष्टाभिस् त्रिम्शता चैव विक्षिप्ताव् उत्तरेण तौ /
८.१२ख गोलम् लब्ध्वा परीक्षेत विक्षेपम् ध्रुवकम् स्फुटम् //

८.१३क वृषे सप्तदशे भागे यस्य याम्यो +अम्शकद्वयात् /
८.१३ख विक्षेपो +अभ्यधिको भिन्द्याद् रोहिण्याः शकतम् तु सः //

८.१४क ग्रहवद् द्युनिशे भानाम् कुर्याद् दृक्कर्म पूर्ववत् /
८.१४ख ग्रहमेलकवच् छेषम् ग्रहभुक्त्या दिनानि च //

८.१५क एष्यो हीने गृहे योगो ध्रुवकाद् अधिके ततः /
८.१५ख विपर्ययाद् वक्रगते ग्रहे ज्ञेयः समागमः //

८.१६क फाल्गुन्योर् भाद्रपदयोस् तथैवाषाढयोर् द्वयोः /
८.१६ख विशाखाश्विनिसौम्यानाम् योगतारोत्तरा स्मृता //

८.१७क पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता /
८.१७ख हस्तस्य योगतारा सा श्रविष्ठायाश् च पश्चिमा //

८.१८क ज्येष्ठाश्रवणमैत्राणाम् बार्हस्पत्यस्य मध्यमा /
८.१८ख भरण्याग्नेयपित्र्याणाम् रेवत्याश् चैव दक्षिणा //

८.१९क रोहिण्यादित्यमूलानाम् प्राची सार्पस्य चैव हि /
८.१९ख यथा प्रत्यवशेषाणाम् स्थूला स्याद् योगतारका //

८.२०क पूर्वस्याम् ब्रह्महृदयाद् अम्शकैः पञ्चभिः स्थितः /
८.२०ख प्रजापतिर् वृषान्ते +असौ सौम्ये +अष्टत्रिम्शदम्शकैः //

८.२१क अपाम्वत्सस् तु चित्राया उत्तरे +अम्शैस् तु पञ्चभिः /
८.२१ख बृहत् किञ्चिद् अतो भागैर् आपः षड्भिस् तथोत्तरे //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]