सूर्यसिद्धान्त पाताधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[पात]
११.०१क एकायनगतौ स्याताम् सूर्यचन्द्रमसौ यदा /

११.०१ख तद्युतौ मण्डले क्रान्त्योस् तुल्यत्वे वैधृताभिधः //

११.०२क विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका /
११.०२ख समास् तदा व्यतीपातो भगणार्धे तयोर् युतौ //

११.०३क तुल्याम्शुजालसम्पर्कात् तयोस् तु प्रवहाहतः /
११.०३ख तद्दृक्क्रोधभवो वह्निर् लोकाभावाय जायते //

११.०४क विनाशयति पातो +अस्मिन् लोकानाम् असकृद् यतः /
११.०४ख व्यतीपातः प्रसिद्धो +अयम् सञ्ज्ञाभेदेन वैधृतः //

११.०५क स कृष्णो दारुणवपुर् लोहिताक्षो महोदरः /
११.०५ख सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते //

११.०६क भास्करेन्द्वोर् भचक्रान्तश् चक्रार्धावधिसम्स्थयोः /
११.०६ख दृक्तुल्यसाधिताम्शादियुक्तयोः स्वाव् अपक्रमौ //

११.०७क अथौजपदगस्येन्दोः क्रान्तिर् विक्षेपसम्स्कृता /
११.०७ख यदि स्याद् अधिका भानोः क्रान्तेः पातो गतस् तदा //

११.०८क ऊना चेत् स्यात् तदा भावी वामम् युग्मपदस्य च /
११.०८ख पदान्यत्वम् विधोः क्रान्तिविक्षेपाच् चेद् विशुध्यति //

११.०९क क्रान्त्योर् ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते /
११.०९ख तच्चापान्तरम् अर्धम् वा योज्यम् भाविनि शीतगौ //

११.१०क शोध्यम् चन्द्राद् गते पाते तत्सूर्यगतिताडितम् /
११.१०ख चन्द्रभुक्त्या हृतम् भानौ लिप्तादि शशिवत् फलम् //

११.११क तद्वच्छशाङ्कपातस्य फलम् देयम् विपर्ययात् /
११.११ख कर्मैतद् असकृत् तावद् यावद् क्रान्ती समे तयोः //

११.१२क क्रान्त्योः समत्वे पातो +अथ प्रक्षिप्ताम्शोनिते विधौ /
११.१२ख हीने +अर्धरात्रिकाद् यातो भावी तात्कालिके +अधिके //

११.१३क स्थिरीकृतार्धरात्रेन्द्वोर् द्वयोर् विवरलिप्तिकाः /
११.१३ख षष्टिघ्न्यश् चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः //

११.१४क रवीन्दुमानयोगार्धम् षष्ट्या सङ्गुण्य भाजयेत् /
११.१४ख तयोर् भुक्त्यन्तरेणाप्तम् स्थित्यर्धम् नाडिकादि तत् //

११.१५क पातकालः स्फुटो मध्यः सो +अपि स्थित्यर्धवर्जितः /
११.१५ख तस्य सम्भवकालः स्यात् तत् सम्युक्तो +अन्त्यसाम्ज्ञितः //

११.१६क आद्यन्तकालयोर् मध्यः कालो ज्ञेयो +अतिदारुणः /
११.१६ख प्रज्वलज् ज्वलनाकारः सर्वकर्मसु गर्हितः //

११.१७क एकायनगतम् यावद् अर्केन्द्वोर् मण्डलान्तरम् /
११.१७ख सम्भवस् तावद् एवास्य सर्वकर्मविनाशकृत् //

११.१८क स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः /
११.१८ख प्राप्यत सुमहच्छ्रेयस् तत्कालज्ञानतस् तथा //

११.१९क रवीन्द्वोस् तुल्यता क्रान्त्योर् विषुवत्सन्निधौ यदा /
११.१९ख द्विर् भवेद् धि तदा पातः स्याद् अभावो विपर्ययात् //

११.२०क शसाङ्कार्कयुतेर् लिप्ता भभोगेन विभाजिताः /
११.२०ख लब्धम् सप्तदशान्तो +अन्यो व्यतीपातस् तृतीयकः //

११.२१क सार्पेन्द्रपौष्ण्यधिष्ण्यानाम् अन्त्याः पादा भसन्धयः /
११.२१ख तदग्रभेष्व् आद्यपादो गण्डान्तम् नाम कीर्त्यते //

११.२२क व्यतीपातत्रयम् घोरम् गण्डान्तत्रितयम् तथा /
११.२२ख एतद् भसन्धित्रितयम् सर्वकर्मसु वर्जयेत् //

११.२३क इत्य् एतत् परमम् पुण्यम् ज्योतिषाम् चरितम् हितम् /
११.२३ख र्हस्यम् महद् आख्यातम् किम् अन्यच्छ्रोतुम् इच्छसि //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]