सूर्यसिद्धान्त ज्यौतिषोपनिषदध्यायः

विकिस्रोतः तः

Variants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


ज्योतिषोपनिषद्

१३.०१क अथ गुप्ते शुचौ देशे स्नातः शुचिर् अलङ्कृतः /
१३.०१ख सम्पूज्य भास्करम् भक्त्या ग्रहान् भान्य् अथ गुह्यकान् //

१३.०२क पारम्पर्योपदेशेन यथाज्ञानम् गुरोर् मुखात् /
१३.०२ख आचार्यः शिष्यबोधार्थम् सर्वम् प्रत्यक्षदर्शिवान् //

१३.०३क भूभगोलस्य रचनाम् कुर्याद् आश्चर्यकारिणीम् /
१३.०३ख अभीष्टम् पृथिवीगोलम् कारयित्वा तु दारवम् //

१३.०४क दण्डम् तन्मध्यगम् मेरोर् उभयत्र विनिर्गतम् /
१३.०४ख आधारकक्षाद्वितयम् कक्षा वैषुवती तथा //

१३.०५क भगणाम्शाङ्गुलैः कार्या दलितैस् तिस्र एव ताः /
१३.०५ख स्वाहोरात्रार्धकर्णैश् च तत्प्रमाणानुमानतः //

१३.०६क क्रान्तिविक्षेपभागैश् च दलितैर् दक्षिणोत्तरैः /
१३.०६ख स्वैः स्वैर् अपक्रमैस् तिस्रो मेषादीनाम् अपक्रमात् //

१३.०७क कक्षाः प्रकल्पयेत् ताश् च कर्क्यादीनाम् विपर्ययात् /
१३.०७ख तद्वत् तिस्रस् तुलादीनाम् मृगादीनाम् विलोमतः //

१३.०८क याम्यगोलाश्रिताः कार्याः कक्षाधाराद् द्वयोर् अपि /
१३.०८ख याम्योदग्गोलसम्स्थानाम् भानाम् अभिजितस् तथा //

१३.०९क सप्तर्षीणाम् अगस्त्यस्य ब्रह्मादीनाम् च कल्पयेत् /
१३.०९ख मध्ये वैषुवती कक्षा सर्वेषाम् एव सम्स्थिता //

१३.१०क तदाधारयुतेर् ऊर्ध्वम् अयने विषुवद्वयम् /
१३.१०ख विषुवत्स्थानतो भागैः स्फुटैर् भगणसञ्चरात् //

१३.११क क्षेत्राण्य् एवम् अजादीनाम् तिर्यग्ज्याभिः प्रकल्पयेत् /
१३.११ख अयनाद् अयनम् चैव कक्षा तिर्यक् तथापरा //

१३.१२क क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन् /
१३.१२ख चन्द्राद्याश् च स्वकैः पातैर् अपमण्डलम् आश्रितैः //

१३.१३क ततो +अपकृष्टा दृश्यन्ते विक्षेपान्तेष्व् अपक्रमात् /
१३.१३ख उदयक्षितिजे लग्नम् अस्तम् गच्छच् च तद्वशात् //

१३.१४क लङ्कोदयैर् यथासिद्धम् खमध्योपरि मध्यमम् /
१३.१४ख मध्यक्षितिजयोर् मध्ये या ज्या सान्त्याभिधीयते //

१३.१५क ज्ञेया चरदलज्या च विषुवत् क्षितिजान्तरम् /
१३.१५ख कृत्वोपरि स्वकम् स्थानम् मध्ये क्षितिजमण्डलम् //

१३.१६क वस्त्रच्छन्नम् बहिस् चापि लोकालोकेन वेष्टितम् /
१३.१६ख अमृतस्रावयोगेन कालभ्रमणसाधनम् //

१३.१७क तुङ्गबीजसमायुक्तम् गोलयन्त्रम् प्रसाधयेत् /
१३.१७ख गोप्यम् एतत् प्रकाशोक्तम् सर्वगम्यम् भवेद् इह //

१३.१८क तस्माद् गुरूपदेशेन रचयेद् गोलम् उत्तमम् /
१३.१८ख युगे युगे समुच्छिन्ना रचनेयम् विवस्वतः //

१३.१९क प्रसादात् कस्यचिद् भूयः प्रादुर् भवति कामतः /
१३.१९ख कालसम्साधनार्थाय तथा यन्त्राणि साधयेत् //

१३.२०क एकाकी योजयेद् बीजम् यन्त्रे विस्मयकारिणि /
१३.२०ख शङ्कुयष्टिधनुश्चक्रैश् छायायन्त्रैर् अनेकधा //

१३.२१क गुरूपदेशाद् विज्ञेयम् कालज्ञानम् अतन्द्रितैः /
१३.२१ख तोययन्त्रकपालाद्यैर् मयूरनरवानरैः //
१३.२१ग ससूत्ररेणुगर्भैश् च सम्यक् कालम् प्रसाधयेत् //

१३.२२क पारदाराम्बुसूत्राणि शुल्वतैलजलानि च /
१३.२२ख बीजानि पाम्सवस् तेषु प्रयोगास् ते +अपि दुर्लभाः //

१३.२३क ताम्रपात्रम् अधश्छिद्रम् न्यस्तम् कुण्डे +अमलाम्भसि /
१३.२३ख षष्टिर् मज्जत्य् अहोरात्रे स्फुटम् यन्त्रम् कपालकgwम् //

१३.२४क नरयन्त्रम् तथा साधु दिवा च विमले रवौ /

१३.२४ख छायासम्साधनैः प्रोक्तम् कालसाधनम् उत्तमम् //
१३.२५क ग्रहनक्षत्रचरितम् ज्ञात्वा गोलम् च तत्त्वतः /

१३.२५ख ग्रहलोकम् अवाप्नोति पर्यायेणात्मवान् नरः //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]