सीताष्टोत्तरशतनामावलिः

विकिस्रोतः तः
सीताष्टोत्तरशतनामावलिः
[[लेखकः :|]]

ॐ जनकनन्दिन्यै नमः ।
ॐ लोकजनन्यै नमः ।
ॐ जयवृद्धिदायै नमः ।
ॐ जयोद्वाहप्रियायै नमः ।
ॐ रामायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ जनककन्यकायै नमः ।
ॐ राजीवसर्वस्वहारिपादद्वयांचितायै नमः ।
ॐ राजत्कनकमाणिक्यतुलाकोटिविराजितायै नमः ।
ॐ मणिहेमविचित्रोद्यत्रुस्करोत्भासिभूषणायै नमः । १०।


ॐ नानारत्नजितामित्रकांचिशोभिनितंबिन्यै नमः ।
ॐ देवदानवगन्धर्वयक्षराक्षससेवितायै नमः ।
ॐ सकृत्प्रपन्नजनतासंरक्षणकृतत्वरायै नमः ।
ॐ एककालोदितानेकचन्द्रभास्करभासुरायै नमः ।
ॐ द्वितीयतटिदुल्लासिदिव्यपीतांबरायै नमः ।
ॐ त्रिवर्गादिफलाभीष्टदायिकारुण्यवीक्षणायै नमः ।
ॐ चतुर्वर्गप्रदानोद्यत्करपङ्जशोभितायै नमः ।
ॐ पंचयज्ञपरानेकयोगिमानसराजितायै नमः ।
ॐ षाड्गुण्यपूर्णविभवायै नमः ।
ॐ सप्ततत्वादिदेवतायै नमः । २०।


ॐ अष्टमीचन्द्ररेखाभचित्रकोत्भासिनासिकायै नमः ।
ॐ नवावरणपूजितायै नमः ।
ॐ रामानन्दकरायै नमः ।
ॐ रामनाथायै नमः ।
ॐ राघवनन्दितायै नमः ।
ॐ रामावेशितभावायै नमः ।
ॐ रामायत्तात्मवैभवायै नमः ।
ॐ रामोत्तमायै नमः ।
ॐ राजमुख्यै नमः ।
ॐ रञ्जितामोदकुन्तलायै नमः । ३०।


ॐ दिव्यसाकेतनिलयायै नमः ।
ॐ दिव्यवादित्रसेवितायै नमः ।
ॐ रामानुवृत्तिमुदितायै नमः ।
ॐ चित्रकूटकृतालयायै नमः ।
ॐ अनुसूयाकृताकल्पायै नमः ।
ॐ अनल्पस्वान्तसंश्रितायै नमः ।
ॐ विचित्रमाल्याभरणायै नमः ।
ॐ विराथमथनोद्यतायै नमः ।
ॐ श्रितपंचवटीतीरायै नमः ।
ॐ खद्योतनकुलानन्दायै नमः । ४०।



ॐ खरादिवधनन्दितायै नमः ।
ॐ मायामारीचमथनायै नमः ।
ॐ मायामानुषविग्रहायै नमः ।
ॐ छलत्याजितसौमित्र्यै नमः ।
ॐ छविनिर्जितपंकजायै नमः ।
ॐ तृणीकृतदशग्रीवायै नमः ।
ॐ त्राणायोद्यतमानसायै नमः ।
ॐ हनुमद्दर्शनप्रीतायै नमः ।
ॐ हास्यलीलाविशारदायै नमः ।
ॐ मुद्रादर्शनसंतुष्टायै नमः । ५०।


ॐ मुद्रामुद्रितजीवितायै नमः ।
ॐ अशोकवनिकावासायै नमः ।
ॐ निश्शोकीकृतनिर्जरायै नमः ।
ॐ लंकादाहकसंकल्पायै नमः ।
ॐ लंकावलयरोधिन्यै नमः ।
ॐ शुद्धीकृतासिंतुष्टायै नमः ।
ॐ शुमाल्यांबरावृतायै नमः ।
ॐ संतुष्टपतिसंस्तुतायै नमः ।
ॐ संतुष्टहृदयालयायै नमः ।
ॐ श्वशुरस्तानुपूज्यायै नमः । ६०।


ॐ कमलासनवन्दितायै नमः ।
ॐ अणिमाद्यष्टसंसिद्ध(ऐ नमः ।
ॐ कृपावाप्तविभीषणायै नमः ।
ॐ दिव्यपुष्पकसंरूढायै नमः ।
ॐ दिविषद्गणवन्दितायै नमः ।
ॐ जपाकुसुमसंकाशायै नमः ।
ॐ दिव्यक्षौमांबरावृतायै नमः ।
ॐ दिव्यसिंहासनारूढायै नमः ।
ॐ दिव्याकल्पविभूषणायै नमः ।
ॐ राज्याभिषिक्तदयितायै नमः । ७०।


ॐ दिव्यायोध्याधिदेवतायै नमः ।
ॐ दिव्यगंधविलिप्तांग्यै नमः ।
ॐ दिव्यावयवसुन्दर्यै नमः ।
ॐ हय्यंगवीनहृदयायै नमः ।
ॐ हर्यक्षगणपूजितायै नमः ।
ॐ घनसारसुगन्धाढ(आयै नमः ।
ॐ घनकुञ्चितमूर्धजायै नमः ।
ॐ चन्द्रिकास्मितसंपूर्णायै नमः ।
ॐ चारुचामीकरांबरायै नमः ।
ॐ योगिन्यै नमः । ८०।



ॐ मोहिन्यै नमः ।
ॐ स्तंभिन्यै नमः ।
ॐ अखिलाण्डेश्वर्यै नमः ।
ॐ शुभायै नमः ।
ॐ गौर्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ प्रीत्यै नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ शिवायै नमः । ९०।


ॐ आश्रितानन्दजनन्यै नमः ।
ॐ भारत्यै नमः ।
ॐ वाराह्यैः ।
ॐ वैष्णव्यै नमः ।
ॐ ब्राह्म्यैः ।
ॐ सिद्धवन्दितायै नमः ।
ॐ षढाधारनिवासिन्यै नमः ।
ॐ कलकोकिलसल्लापायै नमः ।
ॐ कलहंसकनूपुरायै नमः ।
ॐ क्षान्तिशान्त्यादिगुणशालिन्यै नमः । १००।


ॐ कन्दर्पजनन्यै नमः ।
ॐ सर्वलोकसमारध्यायै नमः ।
ॐ सौगन्धसुमनप्रियायै नमः ।
ॐ श्यामलायै नमः ।
ॐ सर्वजनमंगलदेवतायै नमः ।
ॐ वसुधापुत्र्यै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ सीतायै नमः ।
ॐ हेमाञ्जनायिकायै नमः ।
ॐ सीतादेवीमहालक्ष्म्यै नमः । ११०।


ॐ सकलसांराज्यलक्ष्म्यै नमः ।
ॐ भक्तभीष्टफलप्रदायै नमः ।
ॐ ।ष्टा।ष्टफलप्रदायै नमः । ११३।


। इति सीताष्टोत्तरशतनामावलिः संपूर्णा ।