सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.3 तृतीया दशतिः

विकिस्रोतः तः

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥ ११५ ॥
मार्गीयवम्

यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
तेन नूनं मदे मदेः ॥ ११६ ॥

गाव उप वदावटे महि यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥ ११७ ॥

अरमश्वाय गायत श्रुतकक्षारं गवे ।
अरमिन्द्रस्य धाम्ने ॥ ११८ ॥

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥११९ ॥

त्वमिन्द्र बलादधि सहसो जात ओजसः ।
त्वं सन्वृषन्वृषेदसि ॥ १२० ॥

यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
चक्राण ओपशं दिवि ॥ १२१ ॥

यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् ।
स्तोता मे गोसखा स्यात् ॥१२२ ॥
गौषूक्तं - आश्वसूक्तम्

पन्यंपन्यमित्सोतार आ धावत मद्याय ।
सोमं वीराय शूराय ॥ १२३ ॥

इदं वसो सुतमन्धः पिबा सुपूर्णमुदरं ।
अनाभयिन्ररिमा ते ॥ १२४ ॥