समास:०८ सभास्तवनम्

विकिस्रोतः तः

अथ वन्दे सर्वां सभां, यत्र मुक्तिः सुलभा, यत्र च स्वयं जगदीशः संस्थितः।१.८.१
नाहं वसामि वैकुण्ठे योगिनां हृदये रवौ । मद्भक्ता यत्र गायन्ति, तत्र तिष्ठामि नारद॥१.८.२
अतः सभा श्रेष्ठा।भक्ताः यत्र नामघोषैः जयजयकारैः च गायन्ति तद् वैकुण्ठम्।१.८.३
यत्र प्रेमलभक्तानाम् अनवरतं गानं प्रवर्तते,भगवत्कथा प्रवर्तते, हरिकीर्तनं प्रवर्तते, वेदव्याख्यानं प्रवर्तते, (सा सभा)१.८.४
यत्र परमेश्वरस्य गुणानुवादः भवति, नाना निरूपणानां संवादः भवति, अध्यात्मविद्या भवति, भेदाभेदयोः मथनं भवति, (सा सभा) ॥०१.८.५
यत्र नाना आशङ्कानां निवृत्तिः भवति, (तेन)समाधानं जायते।सभाजनानां वाग्विलासेन चित्ते ध्यानमूर्तिः स्थिरा भवति (सा सभा) ।१.८.६
यत्र सभाजनाः भक्ताः, प्रेमलाः, भाविकाः, सभ्याः, गभीराः, सात्विकाः, रम्याः, रसिकाः, गायकाः, निष्ठावन्तः, (सा सभा) १.८.७
यत्र कर्मशीलाः, आचारशीलाः, दानशीलाः, धर्मशीलाः, शुचयः, पुण्यशीलाः, शुद्धचित्ताः, कृपालवः (सा सभा) १.८.८
यत्र योगिनः, वीतरागाः, उदासीनाः, नियताः, निग्रहिणः, तापसाः, विरक्ताः, निःस्पृहाः, बहुधा अरण्यवासिनः(सा सभा)१.९.९
यत्र दण्डिनः, जटिनः, नाथसम्प्रदायिनः, मुद्राधारिणः, केचन बालब्रह्मचारिणः, योगेश्वराः, (सा सभा)१.९.१०
यत्र पुरश्चरणकर्तारः, तपस्विनः, तीर्थवासिनः, मनस्विनः, महायोगिनः, अपि जने जनवद् वर्तमानाः (सा सभा)१.९.११
यत्र सिद्धाः साधवः, साधकाः, मन्त्रयन्त्रशोधकाः, एकनिष्ठाः, उपासकाः, गुणग्राहिणः (सा सभा)१.९.१२
यत्र सन्तः, सज्जनाः, विद्वांसः, वेदज्ञाः,शस्त्रज्ञाः, महाजनाः, प्रबुद्धाः, सर्वज्ञाः, विमलाः, समाधानकर्तारः (सा सभा)१.९.१३
यत्र योगिनः, व्युत्पन्नाः, ऋषीश्वराः, धूर्ताः, तार्किकाः, कवीश्वराः, मनोजयिनः, मुनीश्वराः, दिगम्बराः (सा सभा)१.९.१४
यत्र ब्रह्मज्ञाः, आत्मज्ञाः, तत्त्वज्ञाः, पिण्डज्ञाः, योगाभ्यासिनः, योगज्ञाः, उदासीनाः (सा सभा)१.९.१५
यत्र पण्डिताः, पौराणिकाः, विद्वांसः, वैदिकाः, पुरोहिताः, पाठकाः, यजुर्वेदिनः (सा सभा)१.९.१६
यत्र साधुतराः, श्रोत्रियवराः, याज्ञिकाः, अग्निहोत्रिणः, वैद्याः, पञ्चाक्षरिणः, परोपकारिणः (सा सभा)१.९.१७
यत्र भूतवर्तमानभविष्यद्वेत्तारः, बहुश्रुताः, निरभिमानाः, निरपेक्षाः (सा सभा)१.९.१८
शान्ति-क्षमा-दयाशीलाः, पवित्राः, सत्त्वशीलाः, शुद्धान्तःकरणाः, ज्ञानशीलाः, दैवाः पुरुषाः (सा सभा)१.९.१९
एवं ये सभानायकाः, यत्र नित्यानित्यविवेकः अस्ति, तेषाम् अलौकिकः महिमा कथमिव वर्ण्यः?१.८.२०
यत्र श्रवणरूपः उपायः वर्तते, तथा परमार्थजनानां समुदायः वर्तते, तत्र अनायासेन जनाः तरणोपायं विन्दन्ति।१.८.२१
उत्तमगुणैः युक्ताः, शान्ताः, सत्वशीलाः जनाः सभायां वर्तन्ते। तत्र नित्यसुखस्य नावीन्यं विद्यते।१.८.२२
विद्यापात्राणि, कलापात्राणि, विशेषगुणपात्राणि, भगवत्प्रीतिपात्राणि अस्यां सभायाम् एकत्र मिलन्ति।१.८.२३
यत्र प्रवृत्ताः, निवृत्ताः, प्रापञ्चिकाः, पारमार्थिकाः, गृहस्थाः, वानप्रस्थिनः, संन्यासिनः,...।१.८.२४
वृद्धाः, तरुणाः, स्त्रीपुरुषाः सर्वे अन्तरङ्गे अखण्डं तमालनीलस्य ध्यानं कुर्वन्ति ।१.८.२५
एतादृशाः परमेश्वरस्य ये जनाः, तेभ्यः मम अभिवन्दना समर्प्यते। एतेषां योगात् सहसा समाधानं जायते।१.८.२६
यत्र सदा सर्वदा भगवत्कीर्तनं भवति, तस्यै गर्जन्त्यै सभायै नमः।१.८.२७
यत्र भगवन्मूर्तिः तत्र उत्तमा गतिः, इति बहुषु ग्रन्थेषु साधुभिः निश्चयेन प्रतिपादितम्।१.८.२८
कलियुगे कीर्तनम् उत्कृष्टम्।यत्र तद् भवति, सा सभा श्रेष्ठा।यतः कीर्तनश्रवणेन नाना दुष्टाः सन्देहाः नश्यन्ति।१.८.२९

॥इति सभास्तवनं नाम अष्टमः समासः॥


वर्ग: दशक ०१ - स्तवनम्   दासबोधः
"https://sa.wikisource.org/w/index.php?title=समास:०८_सभास्तवनम्&oldid=129434" इत्यस्माद् प्रतिप्राप्तम्