समराङ्गणसूत्रधार अध्याय ७०

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः।


अथ प्रमाणं लिङ्गानां लक्षणं चाभिधीयते।

लोहं हस्तत्रिभागेन कनीयसम् ॥१


व्यंशवृद्धानावेवं स्युराहस्तात्रतवाविधे।

ह्रस्वमध्योत्तमाख्यानि त्रीणि त्रीण्यकल्पकादिभिः ॥२


लिङ्गनामभिः प्रासाद् स्यानुसारतः।

अतश्च द्विगुणानि स्युवारुणाजानि प्रमाणतः ॥३


त्रिगुणान्यस्माज्जातानि मृत्तिकाप्रभवानि च।

स्वस्य कनिष्ठस्य पदेन परिवर्तनात् ॥४


कनिष्ठायाने हीनं च कर्तव्यं लक्षणं बुधैः।

सप्तमे यदि वा तिर्यग्रज्जलोधसनिभाम् ॥५


स्तम्भद्रा तौ दैतकैवलेषा विष्णुवारिता।

पक्षरेखा विधातव्या लक्षणोद्धरणार्धनी ॥६


पक्षक्षेत्रे कृते षोढा त्यक्तार्धांशकरैर्वृता।

पुत्रार्थिनां पक्षलेखा हिता राद्यपिर्थिनानामपि ॥७


अष्टभिर्नवभिर्वास्मिन् भक्ते त्यक्त्वांशकावधः।

स्यात्पक्षलेखा षड्भिश्च सप्तभिश्चेष्टकामदा ॥८


यथा षोडशभिर्भक्ते विहायाधॐऽशकद्वयम्।

पशुरेखासरैर्नन्दैः स्तर्यैः शक्रैश्च शस्यते ॥९


लिङ्गेऽङ्गुलानि यावन्ति यवत्र्यंशैस्तदुन्मितैः।

लक्षणाद्वारणा कार्यमन्तरं लक्ष्यरेखयोः ॥१०


रेखान्तरेषु मांशस्य नर्थाशे पूर्वकसम्मितम्।

खातं कुर्वीत रेखायां विस्तारं च विचक्षणः ॥११


कुर्यान्न लक्षणे द्वारं लिङ्गे लोहेच्चरत्रजे।

बाणलिङ्गे चले चापि तथातोजाहिलक्षणम् ॥१२


पूजांशमेकादशधा भक्त्वोर्ध्वं सर्वतः समाम्।

तिर्यक् तथैकनवतिं भागानां शिरसो भजेत् ॥१३


भवेत्सहस्रं लिङ्गानां सैकमित्यसमैः पदैः।

सहस्रलिङ्गमित्युक्तं पञ्चाङ्कव्यङ्कमेवता ॥१४


अर्था विभागं ववधा लिङ्गे सर्वमे भावयेत्।

ऊर्ध्वं भागत्रयं त्यक्त्वा भागभागेन कल्पयेत् ॥१५


भागेन शकास्य ग्रीवाः कुर्यात्ततः परम्।

भागद्वयेन स्कन्धांशपणै युग्मपटानि च ॥१६


पुष्पसंस्थे च माशासु विहिते चतसृष्वपि।

चतुर्मुखं भवेल्लिङ्गमर्चितं सर्वकामदम् ॥१७


त्रिमुखं तु ललाटानाङ्गान्यंशेन साङ्घ्रिणा।

पृथक्पृथक् विधेयानि शेषांशात्स्कन्धकल्पना ॥१८


एकचक्रे तु साधेन ललाटादीनि कल्पयेत्।

नवभक्ते त्यजेद् द्वौ द्वौ विभागौ पार्श्वयोर्द्वयोः ॥१९


विधिरेष चतुर्वक्त्रे विभक्ते पार्श्वयोर्द्वयोः।

साधं सार्धं त्यजेद् भूषामेकवक्त्रेर्धशस्य च ॥२०


चन्द्रा र्धालङ्कृतं कार्यं कूटाकूटधरं शिरः।

शिरसो वर्तते कार्या पूर्वप्रोक्तेन वर्त्मना ॥२१


एकत्र चातुरो स्यातां विसृते मुखनिर्गमः।

स्याद्वा विभागै राकेन्द्रि काराख्यैर्यथाक्रमम् ॥२२


मुखलिङ्गं न कर्तव्यं लिङ्गात्सर्वसमादृते।

सर्वेषां मुखलिङ्गानां द्विदलं पीठमिष्यते ॥२३


तैज दैर्घ्य जायन्ते त्रयस्त्रिंशत् सहोदितैः।

लौहानि तद्वद्दारूत्थान्यश्ममृत्प्रभवानि च।

तेषां यवनवाल्यायान्यान्तराणि च ततोऽपि षट्।

चतुराद्याश्चतुर्वृद्धा हस्तैः सहस्तपद्धतः ॥२५


ये प्रासादा निरन्धारा नवलिङ्गानि तेष्विह।

पञ्च --- द्वादशाद्येषु साधारेष्वा शतार्धतः ॥२६


एकाद्येकोत्तरैहस्तैः शैलजानि प्रचक्षते।

प्रासादगर्भमानाद्वा पञ्चदशैस्त्रिभिरुत्तमम् ॥२७


नवांशैः पञ्चभिर्मध्यं कनीयोऽर्धेन तद्भवेत्।

प्रभेदैरन्तरस्तेषां यथायोगं त्रिभिस्त्रिभिः ॥२८


षडन्यानि भवन्त्येवं नवलिङ्गानि पूर्ववत्।

तेभ्योऽप्यवान्तरैर्भेदैः प्राग्वत् सत्रिविधैर्युता ॥२९


दिशानया दारुजानि --- यल्लोहजानि च।

दैर्घ्ये षोडशधा भक्ते चतुर्भिः सुरपूजितम् ॥३०


लिङ्गं विष्कम्भतो नाद्यं भूतैः स अंशतैः शुभैः।

भवेत् सर्वसमं षड्भिराद्याख्यं चतुरश्रकम् ॥३१


कोणे कर्णार्धसूत्रेण लाञ्छिते शेषलोपमात्।

अष्टाश्रि स्यात् सप्तभक्ते हानातुणेशयोरन्थ ॥३२


गर्भसीमार्धसूत्रेण वर्तनाद् वृत्तनिर्मिता।

अधोमध्योर्ध्वभागाः स्युश्चतुरश्रादिकाः क्रमात् ॥३३


ब्रह्मविष्णुमहेशानां दैर्घ्याल्लिङ्गे समोत्तमाः।

नमस्तेष्वपि लिङ्गानां थुथुभागतः ॥३४


पूनाधेवै विधातव्यौ भागौ ब्रह्मशिवाश्रयौ।

लिङ्गस्य दैर्घ्यजं पीठे विस्तारोऽसौ विधीयते ॥३५


लिङ्गविस्तारतश्चान्यत् पार्श्वपीठे विशिष्यते।

तत्समो ब्रह्मणो भागात् संप्रदायापहृत्य वा ॥३६


रुद्र भागो विधातव्यो ब्रह्मभागेऽपि तद्वशात्।

एवं कृते परिहृतस्त्वाय दोषो भवेदिह ॥३७


कर्तुः करेष्टेतुश्च स्यात् तस्मिन् परिहृते शुभम्।

ऊर्ध्वं त्र्यंशस्य दानेन वर्तनाद्बालचन्द्र माः ॥३८


कुक्कुटाण्डचतुर्यस्य त्रपुसम्भवे तु।

अष्टमांस्या स तुच्छत्रं दानादर्धस्य वर्तनात् ॥३९


कृतेऽष्टांशे चतुर्धास्मिन् भागवृद्ध्या तदुच्यते।

पुण्डरीकं विशालाख्यं श्रीवत्सं शक्रसर्वनम् ॥४०


लिङ्गेषु लक्षणैर्द्वार कर्तव्यः स च कथ्यते।

रुद्र भागं त्रिधा भक्त्या द्वाभ्यां लक्षणमुद्धरेत् ॥४१


शिरोर्धायतो लिङ्गे लक्षणापि तदिष्यते।

यद्वायताननं षष्ठे कर्तव्यं नवमांशके ॥४२


--- वायं --- वाकारपक्षरे विवर्जितम्।

पार्श्वरेखात्रिभागेन विस्तृतं चतुरश्रकम् ॥४३


प्राग्वदष्टास्ति वृत्तं च षडश्रिच्छत्रमस्तकम्।

शत्रुमर्दनसंज्ञेन च्छत्रेण समलङ्कृतम् ॥४४


लिङ्गमिन्द्रा र्चितं शस्तमैन्द्र दिग्विजयार्थिनाम्।

प्रतिष्ठाप्यमिदं शत्रोर्यद्वा स्तम्भनमिच्छता ॥४५


लोकपालैश्चेति कुर्यात् --- त्र्यंशार्धार्धलक्षणम्।

ऐन्द्रे वज्राभमध्येऽस्य पक्षरेखा विधीयते ॥४६


स्वदैर्घ्यदलरुद्रा शैंः! पञ्चभिश्चित्रभावनाम्।

विस्तृतं चतुरश्रं स्यान्मध्ये वृत्ते च पूर्ववत् ॥४७


अश्रिभिः सप्तभिर्युक्तं वृत्तं स्वास्त्रविवर्जितम्।

प्राग्विस्तारार्धविस्तारि लक्ष्मस्योतमस्तकम् ॥४८


यद्वैकादशभिर्भक्ते पक्षयोश्च छिभिस्त्रिभिः।

लुप्तैरंशैस्तदेवांशेनोच्छ्रितं छत्रमिष्यते ॥४९


इदमग्न्यार्चितं लिङ्गं कृत्वाग्नेर्योजयेद्दिशम्।

चिकीर्षुणारिसन्तापं प्रतिष्ठाप्यमिदं सदा ॥५०


स्वदैर्घ्यार्धनवांशानां पञ्चकेन प्रस्तृतम्।

कुर्यात्कुण्डं च ष्टाष्टं च पार्श्वयुगं त्रिभिस्त्रिभिः ॥५१


नवधा सर्वतः कृत्वा त्रींस्त्रीनुत्सुज्य कोणगान्।

कुर्वीताप्यस्त्रमेवं स्यात्क्रमाद्वृत्तं विनाश्रिभिः ॥५२


मूर्धानं दशभिर्भक्त्वा भागत्रितयलोपने।

पक्षयोर्विहिते कुर्यादुच्छ्रितिं दशमांशतः ॥५३


लक्षणं पूर्ववत्कार्यं दण्डाग्रकोरमग्रतः।

कथं यान्यादिष्वि --- लिङ्गमेतज्जिगीषुभिः ॥५४


वधार्थं वा विपक्षाणां सर्वैर्वैवस्वतार्चितम्।

आग्नयवत्कविष्णोसाः किन्त्वर्तुस्यदशापिक ॥५५


स्वराशिर्मस्तकेरुक्ते सार्धभागपरिक्षते।

पार्श्वयोः स्यादभिर्लाभ खड्गाग्राभं च शस्यते ॥५६


खड्गा भिधमिदं लिङ्गं प्रतिष्ठाप्य तु निरृतिः।

अथापश्यन्दिरासत्व तत्त्वव्योगं च शाङ्करम् ॥५७


सार्वसप्तांशकलिंविंष्वास्यारुणान्वितो।

चतुर्भिर्लक्ष्म चैतस्य पाशाग्राभं कतासिचत् ॥५८


लिङ्गमेतत्प्रतिष्ठाप्य वरुणास्वादिगासतम्।

योगं तथाप्तवानैशं किन्त्वेतच्छान्तिपुष्टिकृत् ॥५९


स्वर्धे द्वादशभागांशैः सप्तभिः पुवतेनिले।

वेष्णासांकं शोकैः भक्ते द्वित्रिलोपने परश्चतम् ॥६०


विधेयं पूर्ववद्वृत्तं शरच्छत्रं विनांपरम्।

लक्ष्म ध्वजाग्रवच्चास्य त्वैतसृषतांपरिः ॥६१


अथाप सुदिर्गसेत्थं तथा योगं च शाम्भवम्।

द्विषदुच्चाटविश्लेष परौक्षकंपान्विधेश्वाभिः ॥६२


प्रतिष्ठाप्यमिदं लिङ्गं व्यधीयां --- मनीषिभिः।

कार्यवारुणः सव्याक्षं किन्त्वाच्चोसे गुरुदशाम् ॥६३


पत्तांशेमूर्द्वि पार्श्वस्थ---पादांशपरिच्युतेः।

छत्रं स्यात् लक्ष्म चैतस्य गदाग्रसदृशं भवेत् ॥६४


एतन्ननेश्वरः कृत्वा स्वदिर्गासत्वसाद्मवान्।

योगं च शिवधामाप्त्यै विभूतिं प्राप्तवानतः ॥६५


स्वद्वे रुद्रा शं!कैः षड्भिर्विस्तृतं चतुरश्रकम्।

भवभक्ते त्रयं त्यागाद् भवत्यथाश्रि पार्श्वयोः ॥६६


वृत्तं तु पूर्ववत् कार्यं कुक्कुटाण्डनिभं शिरः।

त्र्यंशवसयैर्नवभिः कुक्कुटाण्डमिदं भवेत् ॥६७


मूषनवभिः पार्श्वयोस्त्रिस्त्रिशातनाः कुक्कुटाण्डकम्।

अश्रित्रयं च कर्तव्यं पूजाभागसमाश्रयम् ॥६८


शूलाग्रप्रतिमं लक्ष्म लिङ्गे कर्तव्यमैश्वरे।

स्यादिदं योगसाम्राज्यज्ञानसम्प्राप्तिकारकम् ॥६९


ब्राह्मे स्याद् रौद्र वत्सर्वे पद्मकुड्मलवच्छिरः।

लक्ष्मास्मिन् कमलाकारं लिङ्गे कमलजन्मनः ॥७०


लिङ्गमेतत्प्रतिष्ठाप्य प्राजापत्यं प्रजापतिः।

लेभे पदमतः स्थासिदं व्येषूपदेस्यतिः ॥७१


वैष्णवे रौद्र वत् सर्वं शिरोऽस्मिन् कुन्तसन्निभम्।

भक्ता भवजतुल्यं वा कर्तव्यं लक्ष्म वैष्णवे ॥७२


पुण्यक्षेत्रोद्भवमिदं द्विजादीनां सिताद्यया।

संग्राहयेच्छिलाद्र व्यं गुक्तयोषितयान्विराम् ॥७३


इदं पक्वमपक्वं वा लोहतू भयगर्भितम्।

अपक्वं वज्रलेपाद्यं कर्तव्यं सिद्धिभिः ॥७४


भूतये लोहजं लिङ्गं सीसकत्रपुवर्जितम्।

काञ्चनशत्रुच्छेदकाययि संचितम् ॥७५


यास्य लिङ्गोक्तलक्ष्मैतत्त्रापुंसांनागाकुन्मचात्र्यादि।

लोहोद्भवं वा यन्मातृ---गुह्यकसिद्धिकृत् ॥७६


भिक्षूणां चलमेतत्स्यान्मुमुषूणां च वेश्मशु।

श्रेष्ठं समस्त रान्ताछ्रं वज्जज्जं ज्रजं तदरिच्छिदे ॥७७


पद्मरागं महाभृत्यौ सौभाग्या मौक्तिकम्।

पुष्परागमहानीलौ---यातीरसमुद्भवम् ॥७८


यशसे कुलसन्तत्यै तेजसे सूर्यकान्तरम्।

ता---च्छं स्फाटिकं सर्वकामद शूलारस्रो ॥७९


मणिजं --- शत्रुक्षयाय पुलका तथा।

सस्यकं सस्यनिष्पत्त्यै भोजगं दिव्यसिद्धिदम् ॥८०


श्रेष्ठं सारक्त--- लिङ्गमारोग्याहितचेतसाम्।

वैकृन्तकसहावर्तराकायस्कान्तजं हितम् ॥८१


क्षुद्र सिस्त्रिषु तन्मन्त्र---जातिसंस्कृतम्।

फलं सम्यग्गुणादूह्यमन्यासु मणिजातिषु ॥८२


वर्णाभिधानसंस्थानविशेषाभ्य --- तद्विदा।

पृथियां सपीठं वा तस्यान्नोर्ध्वं नवाङ्गुलात् ॥८३


सिद्धये चरदारान्तावश्वनकाद्वा प्रशस्यते।

सुसंस्थानं सुदीतं चेदवाक्यं पिनयं दोषकृत् ॥८४


सूक्ष्मोपकोगुणोपेत बलीयान् सर्वदोषकृत्।

सान्निध्यकारणं दीप्तिः समस्तमणिजन्मनाम् ॥८५


मानोन्मानप्रमाणादित्येषु ग्राह्यं नवा बुधैः।

शैलं हस्तादधः स्थेयः प्रासादेषु च शस्यते ॥८६


ततश्चलमपि प्राहुर्हीणाश्रयसिस्त्रियो।

इतश्चेदकृत्ये सुयवांकं पिण्डिकाधियाङ्कम् ॥८७


अर्था भागद्वये ता--- भागपिण्डिकावटे।

वृत्ता भागास्त्रयोऽप्यस्य प्रतिष्ठा स्याद्गुहासु च ॥८८


क्षेत्रे परिगृहीतेऽसौ देशे देशाधिपक्षयः।

निष्पन्नरूपप्रगुप्तं मण्डलां भाव्यसाकया ॥८९


सिद्धरालाप्तधौतेस्मिनभिः सिद्धरसं गतम्।

यत्रोक्तः गर्भस्तंकास्यात्तत्रालेखात्समा भवेत् ॥९०


करखीइजटाकाङ्का हरितालविष्टेधिभिः।

सर्वेषाभिः प्रविष्टाभिरनालिं ने लेखनीकृतम् ॥९१


प्रदेशो यानित्यां विभ्रान्ति व्यक्तिकृद्भवेत्।

विषरुद्र जटापथ्या चब्रूकन्दविभीतकैः ॥९२


सुदर्शनाश्वमाराभ्यामविदुग्धेन संयुतः।

प्रलेपो यदि वा पार्श्वे चिह्नाभिव्यक्तिहेतवे ॥९३


इदानीमिह पीठानां स्तथाव कथ्यते।

मानतो नामतोर्घाच विशेषेतरसिद्धये ॥९४


देव्यादि भेदवतीठं तु पदेको गर्भमानतः।

तत्सिद्धिर्मुखतः प्रोक्त शुनं षंगे मुक्तयो ॥९५


कारादिलिङ्गमानेन यामितंन्यमुखं ततः।

भुक्तये मुक्तये चैतान्युपदिष्टानि मुख्यतः ॥९६


लिङ्गवद्गर्भमानेन सम्यग्वा तानि कल्पयेत्।

लिङ्गदैर्घ्यप्रमाणानि मानेषु वेश्मसा ॥९७


अव्यक्तमुक्तलिङ्गानां समं विष्पतः।

कारादिलिङ्गमानेन यामितान्यनुषङ्गतः ॥९८


भक्तये मुक्तये तेनात्फपदिव्यभानां तदर्दाघ्रविस्तृतिः।

नृपार्कविक्तजायामास्तदर्धोच्छ्रायविस्तृतिः ॥९९


उत्तमादि सहार्घानां सिद्ध्यै कुर्वीत पीठिकाम्।

वृत्तं वा चतुरश्रं वा सर्वप्रासादलिङ्गगगम् ॥१००


वृत्तं व्यक्तेषु न हितं विनाशादि ---।

विधिना पृथिवी --- पोवकी पूर्णसंज्ञिता ॥१०१


भाभावती त्रपाक्षी च गण्यन्ते ताश्च नामतः।

इन्द्रा दिलोकपालानां कार्या लिङ्गे व्यचसु क्रमात् ॥१०२


ऐशानलिङ्गे रौद्रा न्ति---या पीठिका भवेत्।

ते चैतासु त्रयेऽन्यास्तु भुक्तिमुक्तिफलप्रदा ॥१०३


पपापपावरावापी वज्ज चन्द्र कला स्मृता।

संवर्ता नन्दिकावर्ते चैताः साधारणा मताः ॥१०४


अथ लक्षणमेतेषां तासां सर्वासामभिधीयते।

ऐन्द्र लिङ्गा वृत्ता पृथ्वी स्तम्भादौ चतुरश्रिका ॥१०५


चतुरश्रस्य यः कर्णस्तच्चतुर्थांशमष्टधा।

कृत्वांशसप्तकेनास्य तुर्यात्तर्गत्सकल्पनात् ॥१०६


पाश्चात्यभागयोः पार्श्वे बहिः सूत्रस्थितावथे।

वृत्तद्वयस्य भ्रमणं विदधीत विचक्षणः ॥१०७


चतुरश्रे पुरोगर्भसूत्राष्टस्यासवर्धनात्।

कृतपत्रभमुद्देशं पार्श्वाभ्यां सूत्रमात्रयेत् ॥१०८


लोपनात् त्यक्तभागस्या होतासि पीठिका भवेत्।

आग्नेयलिङ्गं स्याच्छत्रुनाशसन्तापदाहकृत् ॥१०९


क्षेत्रे---चतुरश्रेऽस्य द्वादशांशं परित्यजेत्।

पामदो गर्भनस्तेन वृत्तस्यार्धं समालिखेत् ॥११०


इत्यर्धचन्द्रा कारोऽयं सामी भवति पीठिका।

याम्यलिङ्गस्य नगरादिक्षिणास्था रिनाशनी ॥१११


चतुरश्रे विभागार्धवर्धनात्पार्श्वयोर्द्वयोः।

परिस्वी भागवृद्ध्या च सूत्रद्वयनिपातनात् ॥११२


रौत्संत्तत्या नैरृती स्त्रीमरणद्वेषरोगकृत्।

पूर्वचन्द्र माकृतिर्णा वारुणी परिमेखला ॥११३


शान्तिके पौष्टिके चाथ मृत्युनाशेने च पीठिका।

प्रतीच्यो षडंशस्य वृद्धिं कृत्वा --- तः ॥११४


गर्भाव वृत्तलेखेन यत्सम्पातचतुष्टयम्।

कर्णाभ्यकर्णं भवेत्तेन वृत्तस्थानद्वयेन च ॥११५


षडश्रं सममालेख्यं यद्वा वज्रसमाकृति।

नाभस्वती पीठिका स्यात् पर्णेनिर्मरुतो दिशि ॥११६


कर्मसूच्चाटनाद्येषु विनियोज्या जिगीषुभिः।

याक्षी त्रिमेखला वृत्ता वित्ताप्त्यै धनदार्चिते ॥११७


गणाद्विमखलाष्पश्रितः।

कुर्वीतैकेन खुरकं चतुर्भिर्जाड्यकुम्भकम् ॥११८


द्वाभ्यामञ्जं तथैकेन प्रवेशोऽत्र जाड्यकुम्भस्य शस्यते।

अञ्जूयस्य चतुर्भिस्तैः कर्णिकाया द्वये नराः ॥११९


एकेन कण्ठकश्चातो निर्यात्येकेन कर्णिका।

विभाजैरं पुशं षड्भिस्ततश्चैकेन मेखलाः ॥१२०


पद्मयं पीठिका ख्याता सर्वकामप्रदायिनी।

क्षेत्रे षोडशधा भक्ते भागेन खुरको भवेत् ॥१२१


चतुर्भिर्जरातां कुम्भस्त्रिभिरेकेन कर्णिका।

त्रिभिः कण्ठश्चतुर्भिश्च पूर्ववन्निर्गमो भवेत् ॥१२२


इयं --- व्यक्तलिङ्गेषु पीठका स्यात्पयोधरा।

एवंविधैव चापीठ स्यात्किंमुच्यक्तो लक्षणे ॥१२३


भक्ते द्वादशभिः पीठमानं द्विर्भागिको भवेत्।

जगतीति त्रिभिः कुसे द्वाभ्यामेकेन वेदिका ॥१२४


कण्ठो द्वाभ्यामथैकेन वेदिका पुनरुत्तरा।

एकैकेन तु भागेन ततः स्यात्पीठिकाद्वयम् ॥१२५


एवं षडश्रा कर्तव्या वज्राक्षा पीठिका बुधैः।

पीठिका क्षेत्रेण निर्भक्तषो भागेन खुरको भवेत् ॥१२६


द्वाभ्यां जङ्घाथ भागेन वेदी द्वाभ्यां तु कण्ठकः।

उभयाभ्यां निर्गमः सा स्त्रीच्छि चन्द्र कला भवेत् ॥१२७


आपायनाययुद्यौ च पदारेखैव चामृता।

भवेत् षण्मेखलादर्धादूर्ध्वकण्ठोऽथ भागिकः ॥१२८


पट्टिकात्रितयं शेषे क्षेत्रे स्यान्निर्गमान्तरम्।

रुद्रा र्चिता पीठिकेयं संवर्तेत्यभिधानतः ॥१२९


यां कृत्वा प्रकृतेरूर्ध्वं गताः संवर्तकादयः।

रुद्रा वोथस्तराख्यं ते भेजिरे पदमव्ययम् ॥१३०


षोढा पीठोदये भक्ते भागं स्यात्पट्टिकात्रयम्।

एकेन कण्ठो भागेन पट्टिकान्यापि भागिका ॥१३१


नन्द्यावर्ताङ्किता सेयं नन्द्यावर्तेति कीर्तिता।

साधारणीयं सर्वेषां लिङ्गानां सर्वसिद्धिदा ॥१३२


भवाकण्ठसुवासध्यानामियं सिद्धखुरा।

दोदेरन्योनमिथै भवन्त्यन्याश्च पीठिकाः ॥१३३


मानसंस्था न कथितास्तासामानन्त्यकारणात्।

त्र्यंशेन गर्तः स्यादासां षोडशांशेन मेखला ॥१३४


खातश्च नेयः श्वभ्रान्तं मेखलामध्यतो ह्यसौ।

प्राणालार्घासमा दैर्घ्यविस्ताराभ्यामुदद्गिशि ॥१३५


पञ्चाशद्विशयंस्ताल सद्वयंमन्तरा।

सदांसद्विभयं प्रान्ते खातोऽग्रे द्विगुणामुखान् ॥१३६


सार्धाभमेखला कार्याः प्राणालः स्वसृतं भागतः।

गुणागुणास्त्रयो लिङ्गे तान्यापत्रेव भावयेत् ॥१३७


आवर्ताः शोभनाकाराः शुभाः स्यु --- धः।

नतु पीठब्रह्मशिले शस्ते लिङ्गजात्यनुगे सदा ॥१३८


गर्भकर्णचतुर्थांशमाना स्याद्ब्रह्मणः शिला।

--- गस्य कर्णेन यद्वा ब्रह्मशिला भवेत् ॥१३९


याताभिधेक ब्रह्मशिला ब्रह्मांशतो भवेत्।

तावताभ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥१४०


स्थापयेत्पुरुषत्रया शिवं मध्ये निवेशयेत्।

ब्रह्माणं दक्षिणेनास्य वामतः पुरुषोत्तमम् ॥१४१


अन्यथास्थापनादेषां प्रत्यवायो महान् भवेत्।

त्रिभागौना शचा स्यातां कोशान्तश्चक्रिणो भवेत् ॥१४२


त्रिभागोनस्तिवासातां कोशान्तश्चक्रिणो भवेत्।

त्रिभागोन्नतस्यादान्तः कोकस्यान्तः पद्मजन्मनः ॥१४३


ब्रह्मविष्णुमहेशानां --- निवेशने।

प्रमाणमेतेषु द्विश्च पृथक्स्थानां यदृच्छया ॥१४४


उमामहेश्वरौ यत्र तत्रोमा ब्रह्मविष्णुवत्।

आकाशे प्रतिमा येष्टा चत्वारिंशच्च पञ्च च ॥१४५


हस्तान् कार्या त्रिभागोना मध्या हीना तदर्धतः।

यात्राथा प्रतिमा द्वारप्रमाणेन विधीयते ॥१४६


तच्च द्वारं त्रिधा भक्त्वा पीठं भागेन कल्पयेत्।

द्वाभ्यां तु प्रतिमा कार्या ज्येष्ठायां मानमीदृशम्।

मध्यायां नवधा द्वारं कृत्वैकं भागमुत्सृजेत्।

शेषान् भागान् त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥१४८


अर्चामुभाभ्यां हीनायां विदध्याद् द्वारमष्टधा।

एकमुत्सृज्य शेषेण --- ॥१४९


पीठात् तत् त्रितयेनार्चामुपविष्टां प्रकल्पयेत्।

द्वारस्यार्धं त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते ॥१५०


चाकॢप्तिरुक्तवतयद्वा द्वेधा चतुर्धा वा द्वारं कृत्वैकमुत्सृजेत्।

शेषं भागत्रयं कृत्वा पीठमर्चां च पूर्ववत् ॥१५१


द्वारोच्छ्रितेः पञ्चदशभागं कृ त्यक्त्वा विधीयते।

भागत्रयं तदेकेन पीठमर्चां तु तद्द्वयात् ॥१५२


भागान् पञ्च विधीयेत यदि वा भागयुग्मतः।

पीठं तत् त्रितयेनार्चामुपविष्टां प्रकल्पयेत् ॥१५३


द्वारस्यार्धं त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते।

भागेनार्चाशयानागार्धेऽर्चां वेश्मानुसारतः ॥१५४


भक्ते प्रासादगर्भार्धे दशधा पृष्ठभागतः।

पिशाचरक्षोदनुजाः स्थाप्या गन्धर्वगुह्यकाः ॥१५५


आदित्यचन्द्रि काविष्णुब्रह्मेशानान्ता पदक्रमात्।

गर्भे षड्भागभक्ते वा त्यक्त्वैकं पृथता शत।

स्थापनं सर्वदेवानां पञ्चमेंऽशे प्रशस्यते ॥१५६


यदङ्गप्रत्यङ्गप्रहरणगतं लक्ष्म विततं।

तदर्थानां चित्रकनावधो वाच्यमक्ष्य।

सपीठार्चा लिङ्गोन्मपि विदित्वा वहुमतो।

भवेद्भूपालानां कृतिभिरपि पूज्येत सकलैः ॥१५७


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ङ्गिपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः।