समराङ्गणसूत्रधार अध्याय ४४

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः।


स्थापत्यमुच्यतेऽस्माभिरिदानीं प्रक्रमागतम्।

ज्ञातेन येन ज्ञायन्ते स्थपतीनां गुणागुणाः ॥१


शास्त्रं कर्म तथा प्रज्ञा शीलं च क्रिययान्वितम्।

लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत् ॥२


सामुद्रं गणितं चैव ज्योतिषं छन्द एव च।

सिराज्ञानं तथा शिल्पं यन्त्रकर्मविधिस्तथा ॥३


एतान्यङ्गानि जानीयाद्वास्तुशास्त्रस्य बुद्धिमान्।

शास्रानुसारेणाभ्युद्य लक्षणानि च लक्षयेत् ॥४


प्रसिद्धशास्त्रदृष्टान्तैर्वास्तुज्ञानं प्रसाधयेत्।

वास्तुनः ससिरावंशैर्मर्मवेधैः सुनिश्चितैः ॥५


वास्तुद्वारक्षणान् भूयः सर्वान् जानाति शास्त्रतः।

यस्तु शास्त्रमविज्ञाय प्रयोक्ता स्थपतिर्भवेत् ॥६


हन्तव्यः स स्वयं राज्ञा मृत्युवद्रा जहिंसकः।

मिथ्याज्ञानादहङ्कारी शास्त्रे चैवाकृतश्रमः ॥७


अकालमृत्युर्लोकस्य विचरेद्वसुधातले।

यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ॥८


स मुह्यति क्रियाकाले दृष्ट्वा भीरुरिवाहवम्।

केवलं कर्म यो वेत्ति शास्त्रार्थं नाधिगच्छति ॥९


सोऽचक्षुरिव नीयेत विवशोऽन्येन वर्त्मसु।

कर्म वास्तुविधेः स्थानं मानमुन्मानमेव च ॥१०


क्षेत्रजाति च कर्माणि लुमालेखाचतुर्दश।

चत्वारो गण्डिकाच्छेदान्वृत्तच्छेदेषु सप्तसु ॥११


सुश्लिष्टं सन्धिसन्धानैरधरोत्तरसंयुतम्।

बाह्यरेखान्वितं शुद्धं यो जानाति स कर्मवित् ॥१२


शास्त्रकर्मसमर्थोऽपि स्थपतिः प्रज्ञया विना।

फलेयुः कर्मभिरन्याभिः स्यान्निर्मद इव द्विपः ॥१३


प्रत्युत्पन्नमतिर्यः स्याद्वाहतः स्थपतिस्तथा।

कर्मकाले न मुह्येत्स प्रज्ञानेनोपबृंहितः ॥१४


अप्रज्ञेयं दुरालोकं गूढार्थं बहुविस्तरम्।

प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिरं तरेत् ॥१५


ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः।

एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः ॥१६


रोषाद् द्वेषात्तथा लोभान्मोहाद्रा गात्तथैव च।

अन्यचिन्त्यत्वमायाति दुःशीलानामविक्षयात् ॥१७


शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः ॥१८


शीलाधाने परं यत्नमाधितिष्ठेत्स्थपतिः सदा।

ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च ॥१९


तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा।

आलेख्यं लेख्यजातं च दारुकर्म चयस्तथा ॥२०


पाषाणसिद्धहेम्नां च शिल्पं कर्म तथैव च।

एभिर्गुणैः समायुक्तः स्थपतिर्याति पूज्यताम् ॥२१


स्थापत्यमङ्गैरिदमष्टभिर्यश्चतुर्विधं वेत्ति विशुद्धबुद्धिः।

स शिल्पिनां संसदि लब्धपूजः परां प्रतिष्ठां लभते चिरायुः ॥२२


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे स्थपति लक्षणं नाम चतुश्चत्वारिंशोऽध्यायः।