समराङ्गणसूत्रधार अध्याय ३६

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः।


इदानीमभिधास्यामो बलिरूपविधेः क्रमम्।

येन येनार्चिता देवास्तुष्यन्ति समहेश्वराः ॥१


मण्डलं वास्तुनो मध्ये गोमयेन प्रकल्पयेत्।

कलशं तत्र विन्यस्येत् सप्रसूनं सकाञ्चनम् ॥२


वास्तुदेवास्ततः कल्प्या यथास्थाननियोगतः।

सधुपेर्विविधैर्माल्यैरर्घ्यं पश्चान्निवेदयेत् ॥३


अर्चयेद्विश्वकर्माणं माल्यैर्धूपैर्विलेपनैः।

भक्षैः फलैर्बहुविधैः पूजयेत्सुसमाहितः ॥४


आज्येन पयसा दध्ना पूजयेच्छिखिनं पुनः।

शालिगोधूममुद्ग्राद्यैर्धान्यैः पर्ज्जन्यमर्चयेत् ॥५


जयन्तं पूजयेदाम्रद्रा क्षाखर्जूरिकादिभिः।

मालतीमल्लिकाभिश्च पूजयेत्त्रिदशाधिपम् ॥६


पुष्पै रक्तैस्तथा धूपै रक्तचन्दनलेपनैः।

ततः सूर्यं जगन्नाथं पूजयेल्लोकचक्षुषम् ॥७


जम्बीरैर्बीजपूरैश्च नारङ्गैः पीतकैः फलैः।

पूजयेत्सत्यनामानं देवं तेन स तुष्यति ॥८


मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः।

सितैः फलैर्नारिकेलैर्भृशश्च परितुष्यति ॥९


गन्धधूपप्रयोगैश्च नभोनामानमर्चयेत्।

पुष्पैः सुगन्धिभिः शुक्लैर्मारुतः परितुष्यति ॥१०


कृसरं मधुसंयुक्तं पूष्णे भक्त्या निवेदयेत्।

वितथं तु शुभैरन्यैर्मद्यमांसविवर्जितैः ॥११


पूजितस्तुष्टिमायाति विवस्वांश्च महामुनिः।

पुष्पैः सपुष्पकैस्तुष्टिमवाप्नोति गृहक्षतः ॥१२


मत्स्यमांसयुतैर्भव्यैर्यमतुष्टिः सदा भवेत्।

पुन्नागागरुधूपेन गन्धर्वानर्चयेद्बुधः ॥१३


मृगमांसयुतैर्भक्षैर्भृङ्गराजं च तर्पयेत्।

राजजम्बूफलैर्बिल्वैर्देवमभ्यर्चयेन्मृगम् ॥१४


पायसैर्मधुसंयुक्तैर्मांसैर्भक्तैश्च शोभनैः।

कर्पूरसुरभिद्र व्यगर्भैः संपूजयेत्पितॄन् ॥१५


सपुष्पैर्मोदकैर्लाजैः पललैश्च विमिश्रितैः।

दौवारिकं प्रयत्नेन पूजयेद्विघ्नकारकम् ॥१६


अपूर्वैः शोभनैर्गन्धैर्धूपैर्माल्यैरनुत्तमैः।

पुष्पैः कण्टकजातीनां सुग्रीवं पूजयेत्सदा ॥१७


सपुष्पैर्लापकैर्भक्ष्यैर्दधियुक्तान्नपायसैः।

अर्चयत्पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ॥१८


मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत्।

वरुणं च महासत्त्वं पूजयेद्धूपचन्दनैः ॥१९


राहुं च मांससंयुक्तैस्तर्पयेद्भक्ष्यभोजनैः।

रुधिरेण प्रदत्तेन तुष्टिमेति शनैश्चरः ॥२०


मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत्।

मेदसा पूजयेद्रो गं सर्वलोकभयङ्करम् ॥२१


वासुकिं क्षीरदानेन पूजयेत् सततं नरः।

पूर्ववत्पूजयेद्देवं विश्वकर्माणमीश्वरम् ॥२२


सितप्रसूनविन्यासैर्भल्लाटं पूजयेद्बुधः।

दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥२३


कुबेरं धूपदानेन पूजयेत् सततं नरः।

अदितिं च सुवर्णेन पद्मैरपि च पूजयेत् ॥२४


अर्कमन्दारमालाभिर्वृषभं च समर्चयेत्।

अन्येषामपि देवानामर्चनं धूपसाम्प्रतैः ॥२५


सर्वपुष्पफलैश्चैषां कार्यं बुद्धिमता सदा।

इत्येते बलयः सर्वे शान्त्यर्थं परिकल्पिताः ॥२६


शोधने कर्षणे भूमेः साधने रूपकल्पने।

गृहे प्रवेशने रम्ये तिथिमभ्युदयेषु च ॥२७


स्कन्धावारनिवेशेषु पुरग्रामनिवेशने।

देवालयक्षितिपवेश्मनिवेशनेषु।

प्रोक्तान् बलीन् प्रवितरेत्प्रयतः सुरेभ्यः।

प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः।

कुर्वन्निमं विधिमभीप्सितभाजनं स्यात् ॥२८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः।