समराङ्गणसूत्रधार अध्याय ३२

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ गजशाला नाम द्वात्रिंशोऽध्यायः।

लक्षणं गजशालानामिदानीमभिदध्महे।

चतुरश्रीकृते क्षेत्रे भागैर्भक्ते ततोऽष्टभिः ॥१


मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः।

कल्प्याः प्रासादवद्भागा ज्येष्ठमध्याधमाः क्रमात् ॥२


तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः।

भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद्बहिः ॥३


तस्या द्वारप्रदेशे तु कर्तव्यौ कूर्परावुभौ।

कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ॥४


द्वे द्वे वातायने कुर्याद्भित्तौ दिक्षु तिसृष्वपि।

प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रे यमुदाहृता ॥५


अस्या एव यदा पक्षप्राग्ग्रीवौ भवतो मुखे।

नन्दिनी नामतः शाला तदा स्याद्जगवृद्धये ॥६


अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः।

तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥७


अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः।

भद्रि का नाम शाला स्यात्तदा द्विरदपुष्टिदा ॥८


पञ्चमी चतुरश्रा स्याद्वर्षणी नाम पूजिता।

प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥९


शाला प्रमारिका धान्यधनजीवितहारिणी।

तदेतां वर्जयेत्कुर्यादन्याः सर्वार्थसिद्धये ॥१०


प्रमारिकेति प्रथितेह शाला सा प्राणसस्यद्र विणच्छिदे स्यात्।

कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ॥११


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गजशाला नाम द्वात्रिंशोऽध्यायः।