समराङ्गणसूत्रधार अध्याय १५

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ राजनिवेशो नाम पञ्चदशोऽध्यायः।

कृते पुरनिवेशेऽथ चतुःषष्टिपदाश्रये।

नियुक्तपरिखासालगोपुराट्टालकेऽपि च ॥१


विभक्तरथ्ये परितः प्रविभाजितचत्वरे।

क्रमादन्तर्बहिः कॢप्तदेवतायतनस्थितौ ॥२


प्रागुदक्प्रवणे देशे प्राग्द्वाराभ्युन्नतेऽथवा।

यशः श्रीविजयाधायि मैत्रं पदमधिष्ठितम् ॥३


यथावर्णक्रमायातं चतुरश्रं समं शुभम्।

पुरमध्यादपरतोदिक्स्थं कुर्यान्नृपालयम् ॥४


दुर्गेषु भूवशात्कार्यं यद्वा दिक्ष्वपरास्वपि।

विवस्वद्भूधरार्यम्णां कार्यमन्यतमे पदे ॥५


त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद्द्वे धनुःशते।

मध्यं शतं तु द्वाषष्टिः शतं साष्टकमन्तिमम् ॥६


ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम्।

मध्यमे मध्यमं कार्यं कानिष्ठं च कनीयसि ॥७


प्राकारपरिखागुप्तं चारुकान्ति समन्ततः।

तमङ्गभ्रमनिर्यूहसुदृढाट्टालकान्वितम् ॥८


एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम्।

राजमार्गं समाश्रित्य वास्तुद्वारमुदङ्मुखम् ॥९


युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपि च।

भल्लाटपदवर्त्यस्य गोपुरद्वारमिष्यते ॥१०


तत्पुरद्वारविस्तारोच्छ्रायसम्मितमिष्टदम्।

महेन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥११


वैवस्वते पुष्पदन्तमर्यणि च गृहक्षतम्।

अन्येष्वेषामपरतः प्रदक्षिणपदेष्वथ ॥१२


अन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत्।

आभिमुख्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥१३


तदीयनगरद्वाराद्विंशत्यंशोज्झितानि वा।

पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥१४


वितथेऽथ भ्रमांस्तद्वद्विदधीत प्रदक्षिणान्।

वास्तौ विभक्ते पुरवत्कॢप्तेऽमरपदव्रजैः ॥१५


तत्र मैत्रपदस्थाने निवेशायावनीपतेः।

प्रासादः प्राङ्मुखः कार्यो यथावत्पृथिवीञ्जयः ॥१६


श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम्।

यमिच्छेन्नृपतिः कुर्यात्प्रासादं शुभलक्षणम् ॥१७


शालापरिक्रमोपेतकर्मान्तैरपि चान्वितम्।

तत्र प्राच्यां भवेद्गेहमादित्यपदसंश्रितम् ॥१८


धर्माधिकरणं सत्ये व्यवहारेक्षणाय च।

भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥१९


अग्नेः ककुभमाश्रित्य कार्यं वायोर्महानसम्।

सभाजनाश्रयं पूष्णि विदध्याद्भोजनास्पदम् ॥२०


सावित्रे वाद्यशाला स्यात्सवितृस्थाश्च वन्दिनः।

चर्माणि वितथे कुर्यात्तद्योग्यान्यायुधानि च ॥२१


स्वर्णरूप्यादिकर्मान्तान्विदधीत गृहक्षते।

याम्ये दक्षिणतो गुप्तिं कोष्ठागारं च कल्पयेत् ॥२२


प्रेक्षासङ्गीतकानि स्युर्गन्धर्वे वासवेश्म च।

कार्या वैवस्वते शाला रथानां दन्तिनां तथा ॥२३


पश्चिमोत्तरभागस्थां वापीमपि च कारयेत्।

वायौ सुग्रीवपदयोर्गन्धर्वस्य च बाह्यतः ॥२४


कुर्यादन्तःपुरस्थानं प्राकारवलयावृतम्।

कुर्यात्तद्गोपुरद्वारमुदगास्यं जयाभिधे ॥२५


कार्यः स्थपतिना चैव प्रासादश्चापराङ्मुखः।

क्रीडादोलालयान्भृङ्गे कुमारीभवनं तथा ॥२६


नृपान्तःपुरमिच्छन्ति मृगे पित्र्ये त्ववस्करम्।

नृपस्त्रीणामुपस्थानगृहमिन्द्र पदे विदुः ॥२७


सुग्रीवपदसंसक्तमरिष्टारमिष्टदम्।

द्वास्थसुग्रीवपित्र्यं शपश्चाद्भागे मनोहरा ॥२८


विघेयाशोकवनिका स्नानधारागृहाणि च।

लतामण्डपसंयुक्ताः स्युरत्रैव लतागृहाः ॥२९


दारुशैलाश्च वाप्यश्च पुष्पवीथ्यः सुकल्पिताः।

पुष्पदन्ते भवेद्यन्त्रकर्मान्तः पुष्पवेश्म च ॥३०


वरुणस्य पदे कुर्याद्वापीपानगृहाणि च।

स्यात्कोष्ठागारमसुरे शोषे त्वायुधमन्दिरम् ॥३१


भाण्डागारं तु रौद्रा ख्ये विदध्यात्स्थपतिः श्रिये।

उलूखलशिलायन्त्रभवनं पापयक्ष्मणि ॥३२


दारुकर्मान्तमप्याहुः श्रेयसे राजयक्ष्मणि।

स्यादोषधेरधिष्ठानं रोगे दिशि नभस्वतः ॥३३


नागानां शस्यते स्थानं पदे नागस्य सूरिभिः।

भवन्ति मुख्ये व्यायामनाट्यचित्रगृहाणि च ॥३४


गवां स्थानं तथा क्षीरगृहं भल्लाटनामनि।

उदक्प्रदेशे सौम्यस्य पुरोधःस्थानमिष्यते ॥३५


राज्ञोऽभिषेचनं चात्र दानाध्ययनशान्तयः।

चामरच्छत्रधाम स्यान्मन्त्रवेश्म च भूधरे ॥३६


कार्यिणां चात्र कार्याणि स्थितः पश्येन्नराधिपः।

विधेया मन्दुराश्वानामुत्तरं पार्श्वमाश्रिता ॥३७


महीधरपदस्यैव यथावद्दक्षिणामुखी।

कार्या सर्वत्र चाश्वानां शाला राज्ञो यथागृहम् ॥३८


विशतो दक्षिणेन स्याद्वामेन च विषाणिनाम्।

वेश्मानि राजपुत्राणां विदध्याच्चरकाभिधे ॥३९


अत्रैव विद्याधिगमशालाश्चैषां निवेशयेत्।

नृपस्य मातुरदितिस्थाने कुर्यान्निवेशनम् ॥४०


पृथगत्रैव शिबिकाशय्यासनगृहं विदुः।

नृपद्विपानां शस्ता स्यादापे सदनकल्पना ॥४१


अभिषेचनकं स्थानमिहैव स्याद्विषाणिनाम्।

आपवत्सपदे हंसक्रौञ्चसारसनादिताः ॥४२


स्युः फुल्लाब्जवनाः स्वच्छसलिलाः सलिलाशयाः।

पितृव्यमातुलादीनां कार्यं दितिपदे गृहम् ॥४३


अन्येषामपि चात्रैव सामन्तानां महीपतेः।

ऐशान्यामनलस्थाने वोच्छ्रितस्तम्भवेदिकम् ॥४४


कार्यं देवकुलं चारु सुश्लिष्टमणिकुट्टिमम्।

पर्जन्यस्य पदे होराज्योतिर्विद्गृहमिष्यते ॥४५


जये सेनापतेर्वेश्म विधेयं विजयप्रदम्।

द्वारं प्राकारमाश्रित्य पदेऽर्यम्णः प्रशस्यते ॥४६


प्राग्दक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमत्र च।

विभुञ्चेद्ब्रह्मणः स्थानमिन्द्र ध्वजयुतं नृणाम् ॥४७


तत्राशुभानि वेश्मानि निवेशाश्चासुखावहाः।

गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥४८


सभा यथादिक्प्रभवा नृपवेश्माभिगुप्तये।

सर्वत्र नृपतेः सौधान्नृपसौधस्य सम्मुखा ॥४९


पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम्।

इत्यास्पदं सुरपदास्पदकल्पमाद्य-।

मेतद्यथावदनुतिष्ठति यः सदैव।

स क्ष्मामिमां भुजबलक्षपितारिपक्षः।

सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥५०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजनिवेशो नाम पञ्चदशोऽध्यायः।