समराङ्गणसूत्रधार अध्याय १३

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ मर्मवेधस्त्रयोदशोऽध्यायः।

एकाशीतिपदो यः स्यात्तथा शतपदश्च यः।

चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥१


यद्येन विभजेत्तेषु तदिदानीं प्रचक्ष्महे।

यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥२


वर्णिनां भवनादीनि निवेशा राजवेश्मनाम्।

एकाशीतिपदेनेन्द्र स्थानं च विभजेत् सुधीः ॥३


प्रासादा विविधास्तद्वद्विचित्राश्चात्र मण्डपाः।

तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥४


यः पुनः स्याच्चतुःषष्टिपदस्तेन विभाजयेत्।

नरेन्द्र शिबिरग्रामखेटादि नगरादि च ॥५


अन्तस्त्रयोदश सुरा द्वात्रिंशद्बाह्यतश्च ये।

तेषां स्थानानि मर्माणि सिरा वंशाश्च तेषु तु ॥६


मुखे हृदि च नाभौ च मूर्ध्नि च स्तनयोस्तथा।

मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते ॥७


वंशानुवंशसम्पाताः पदमध्यानि यानि च।

देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥८


देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः।

तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥९


चतुर्ष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम्।

मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥१०


भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः।

मर्म यत्पीड्यते येन गृहे तत्रोच्यते फलम् ॥११


द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात्।

दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥१२


भवेत्स्वामिक्षयः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः।

स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥१३


मर्मस्थानगतैः कायैर्भर्तुः कायो निपीड्यते।

सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥१४


नागपाशैर्धनोच्छेदो नागदन्तैः सुहृत्क्षयः।

कपिच्छकैश्च मर्मस्थैः प्रेष्याणां क्षयमादिशेत् ॥१५


षड्दारुकाण्यनुसिरागवाक्षालोकनानि च।

मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥१६


द्वारद्र व्यतुलास्तम्भनागदन्तगवाक्षकैः।

द्वारमध्यार्दितै रोगकुलपीडाधनक्षयान् ॥१७


नृपदण्डभयं पत्युः पीडनं च प्रचक्षते।

द्वारमध्येषु षड्दारुमध्येष्वपि च सूरयः ॥१८


कर्णद्र व्यादिभिर्विद्धेष्वेतदेव फलं विदुः।

शय्यानुवंशविहिता गृहिणां कुलनाशिनी ॥१९


क्षयावहा नागदन्ता भर्तुः शय्यावितानगाः।

वातायनैरथ स्तम्भैर्ये विद्धा नागदन्तकाः ॥२०


ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः।

द्र व्यधान्यविनाशाय शोकाय कलहाय च ॥२१


गृहमध्यगतं द्वारं भवेत्स्त्रीदूषणाय च।

द्र व्येणान्यतरेणापि महामर्म निपीडितम् ॥२२


भवेत्सर्वस्वनाशाय गृहिणो मरणाय च।

अंशुकाश्चोर्ध्ववंशाश्च तुम्बिकाः सेन्द्र कीलकाः ॥२३


पुरप्रासादगेहानां वेधेऽप्येते न दोषदाः।

इत्थं सुरक्षितिपवर्णगृहाश्रितोऽयं।

भेदः पदेष्वखिलमर्मगतो व्यधश्च।

उक्तः पृथक्पृथगमुष्य फलं च सम्यग्।

ब्रूमोऽथ वास्तुपुरुषाङ्गविभागमत्र ॥२४


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रं मर्मवेधो नाम त्रयोदशोऽध्यायः।