समयमातृका/षष्ठः समयः

विकिस्रोतः तः
← पञ्चमः समयः समयमातृका
षष्ठः समयः
क्षेमेन्द्रः
सप्तमः समयः →

षष्ठः समयः
दूतप्रेषणम्
अथ क्षणक्षीणधनायमाने
शनैः शनैर्निष्प्रतिभे शशङ्के ।
द्यौर्दोषयुक्तैव विलोकनेन
सविप्लवा मीलिततारकाभूत॥१॥

इन्दौ प्रयाते कृतरात्रिभोगे
प्रवेशकाले चिरकामुकस्य ।
वेश्येव सन्ध्या गगनाङ्गनाग्रं
निर्दिष्टताराकुसुमं चकार ॥२॥

अथोदिते स्वस्थितिदानदक्षे
बाले रवौ श्रीमति पङ्कजिन्याः ।
विकासकाले मधुपानकेलिर्
अभूद्विटानामिव षट्पदानाम् ॥३॥

कलावती मौक्तिकभूषणाङ्का
धम्मिल्लमाल्यप्रणयप्रसक्तैः ।
भृङ्गैर्वृता दर्पणमीक्षमाणा
सतारका चन्द्रवती निशेव ॥४॥

स्मराङ्गनाकेलिशुकायमान
करस्थताम्बूलविलासपूर्णा ।
समातृका नापितदत्तहस्ता
कान्तां तनुं पण्यदशां नयन्ती ॥५॥

सलीलमाक्रान्तिविलोलकाञ्ची
रवेण पारावतदत्तसंज्ञा ।
अर्थार्थिनी राजपथप्रकारं
हर्म्यं प्रियोत्सङ्गमिवारुरोह ॥६॥

तामब्रवीत्तत्परिभोगयोग्यं
प्रातर्नवं कामुकमीक्षमाणः ।
विलोक्य कङ्कःशयनोत्थितानां
पण्याङ्गनानां गणयन्विचेष्टाः ॥७॥

आसन्नमित्रागममुच्यमान
समागमे वासरवल्लभस्य ।
निर्यान्ति दीपा इव रात्रिभोग्याः
पश्य प्रभाते गणिकागृहेभ्यः ॥८॥

एष प्रबुद्धः सहसा जटाभृल्
लीलाशिवः कुक्कुटकूजितेन ।
गृहान्नलिन्याः परिहृत्य राज
रथ्यां कुमार्गेण मठं प्रयाति ॥९॥

एते निधेर्ग्रहभट्टसूनोः
पृष्टा विटा रात्रिसुखं प्रभाते ।
कर्तुं प्रवृत्ताः पृथुभोज्यभूरि
व्ययाय भद्राभवने विभागम् ॥१०॥

प्राप्ते गृहद्वारमनङ्गसारे
महाविटे पश्य वसन्तसेना ।
शून्यप्रसुप्तापि पुरः समेत्य
निशीथभोगं कथयत्यसत्यम् ॥११॥

भग्नाङ्गदा त्रोटितकर्णपाली
मतङ्गनाम्ना गणपालकेन ।
आत्मापराध्विनिगूहमाना
विरौति रामा जननीजनाग्रे ॥१२॥

निर्गच्छतो ग्रामनियोगिनोऽस्य
ददाति गुप्तस्य समेत्य पश्चात।
इदं तथेदं च पुरः प्रहेयं
इत्यादि सन्देशशतानि वृद्धा ॥१३॥

सम्प्रस्थितेयं सह माधवेन
कोशं ध्रुवं पातुमनङ्गलेखा ।
अग्रे यदस्या मधुकुम्भवाही
मेसं विकर्षन्पुरुषः प्रयाति ॥१४॥

टक्कस्य सा # च्चलितस्य #
विप्राय यत्स्कन्दकदानकाले ।
प्रसाधनाय स्वयमेव गन्तुं
समुद्यता पश्य शशाङ्कलेखा ॥१५॥

उद्यानलीलागमने निशायां
सुनिश्चिते मल्लिकयार्जुनस्य ।
कृतः प्रभाते नवचीनवस्त्र
दानं विना पश्य मुहूर्तविघ्नः ॥१६॥

मेषप्रदस्येन्द्रवसोर्द्विजस्य
मुक्त्वा प्रभूतं निशि कालखण्डम् ।
विषूचिकार्ता विटहर्षहेतुर्
वैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥१७॥

वैद्योऽप्यसौ मण्डलगुल्मनामा
प्रभातचारी नगरार्जितानि ।
समुद्युतः पूगफलानि दातुं
कुरङ्गिकायै निजमुष्टिपूरैः ॥१८॥

कक्षालनाम्ना निशि गायनेन
वारावहारान्निशभग्नभाण्डा ।
गृह्णाति का नो चरणस्पृशोऽस्य
वरांशुकं कुण्डघटादिमूल्यात॥१९॥

प्राप्तस्य शम्भोर्वणिजस्तु वारे
सुप्तस्य शून्ये शयने निशायाम् ।
नन्दा समेत्यापरकामिगेहात्
सविप्रलम्भं शपथं करोति ॥२०॥

पितुर्गृहाद्भूरिविभूषणानि
प्राप्तं गृहीत्वा मदनं मृणाली ।
निगूह्य सन्दर्शयति स्वगेहं
शून्यं तमन्विष्टुमुपागतानाम् ॥२१॥

भोज्यं विना पाटलिका प्रविष्टं
मुष्टिप्रदं श्रोत्रियमत्रिरात्रम् ।
शुष्कान्नदाता पितृकार्यमेतत्किं
किं करोषीत्यसकृद्ब्रवीति ॥२२॥

मार्जारजिह्वा जननी हरिण्याः
पद्मस्य भोज्यं निशि लुण्ठितं यत।
तस्मिन्गते तद्विजने विशङ्का
पश्य प्रभाते कवलीकरोति ॥२३॥

ईर्ष्याविशेषात्कृतकोपवाद
संमूर्च्छितायां मलयं रमण्याम् ।
विभूषणं तोषणमाशु किञ्चिद्
अस्यै प्रयच्छेति वदन्ति सख्यः ॥२४॥

रागेण कृष्णीकृतकेश एष
बलीविशेषस्फुटवृद्धभावः ।
योगागृहं शम्बरसारनामा
यागाय युग्येन गुरुः प्रयाति ॥२५॥

अयं जनस्थानविनाशहेतुः
केतुः खरक्रूरतया प्रसिद्धः ।
आस्थानभट्टश्चिटिवत्सनामा
प्रयाति युग्येन विशीर्णवस्त्रः ॥२६॥

उच्चैश्चिरात्सौधनिषक्तदृष्टिर्
अश्वाधिरूढः कमलोऽधिकारी ।
कलावति त्वामयमीक्षमाणः
शूलार्पिताकारतुलां बिभर्ति ॥२७॥

श्रीखण्डोज्ज्वलमल्लिकातिलकवानक्षामहेमाङ्गदश्
छिन्नश्लिष्टविनष्टनासिकतया प्रख्यातजारज्वरः ।
एष त्वामवलोक्य मालवपतेर्दूतः प्रपञ्चाभिधः
पश्योद्वेष्टविवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥२८॥

एष प्रख्यातकूटः कपटविटघटानर्मकर्मप्रगल्भः
श्रीगुप्तो नाम धूर्तः सकलकलिकलाकल्पनामूलदेवः ।
दृष्ट्वा दूरात्प्रसिद्धां तव नवजननीमञ्जलिश्लिष्टहस्तः
पश्याक्ष्णा दत्तसंज्ञः स्मितचलचिबुकः स्तोतुमेतां प्रवृत्तः ॥२९॥

पातालोत्तालतालुप्रविततवदनस्पष्टदृष्टोग्रदंष्ट्रा
विश्वग्रासावहेलाकुलितशिखिशिखाविभ्रमोद्भ्रान्तजिह्वा ।
मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥३०॥

एष स्फीतघनस्य लोभवसतेः पापस्य मूर्तिस्पृशः
शङ्खाख्यस्य महार्घहट्टवणिजः पङ्काभिधानः सुतः ।
आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः
सुभ्रु त्वां तुषराशिलोलचटकाकारः समुद्वीक्षते ॥३१॥

एष निधिर्विधिना तव नूनं
मेषमतिर्विधितः प्रहितो वा ।
स्थूलमुखः पृथुचूलकलापः
स्कन्धयुगाञ्चितकर्णसुवर्णः ॥३२॥

इत्यादि कङ्केन वितर्क्यमाणं
वणिक्सुतं दृक्पतितं विचार्य ।
मनोरथाभ्यर्थितलाभतुष्टा
कङ्कालिका सस्मितमित्युवाच ॥३३॥

निर्यत्ताम्बूललालालवशवलवलद्ग्रीववक्त्रावलोकी
रक्तोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः ।
एवंरूपोऽतिमुग्धः शिशुरखिलधनावाप्तये बन्धकीनां
अक्लेशाराधनार्हः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥३४॥

कलावति त्वन्मुखनिश्चलोऽयं
महाविटश्चारणचक्रचारैः ।
निवेदितोऽग्रे तव देवतायाः
शिशुः पशुर्भोगविभूतिकामैः ॥३५॥

पार्श्वे त्वमेषां व्रज कङ्क तूर्णं
दूतं करिष्यन्ति भवन्तमेते ।
तयेति दत्तोचितशासनोऽसौ
जगाम सौधादवरुह्य हृष्टः ॥३६॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
दूतप्रेषणं नाम षष्ठः समयः ॥६॥

"https://sa.wikisource.org/w/index.php?title=समयमातृका/षष्ठः_समयः&oldid=30977" इत्यस्माद् प्रतिप्राप्तम्