सदुक्तिकर्णामृतम्

विकिस्रोतः तः

सदुक्तिकर्णामृतम् श्रीधरदाससङ्कलितम्


अ.रा. = अनर्घराघव
अमरु = अमरुशतकः
उ.नी. = उज्ज्वलनीलमणि
उ.रा.च. = उत्तररामचरित
द.रू. = दशरूपकम्
ध्व. = ध्वन्यालोकः
पद्या. = पद्यावली
प्र.च. = प्रबोधचन्द्रोदयम्
बा.रा. = बालरामायणः
भ्.र.सि. = भक्तिरसामृतसिन्धु
मा.अ.मि. = मालविकाग्निमित्रम्
मा.मा. = मालतीमाधवः
वि.शा.भ. = विद्धशालभञ्जिका
शा.प. = शार्ङ्गधरपद्धति
शृ.ति. = शृङ्गारतिलकम्
स.उ.क. = सदुक्तिकर्णामृतम्
स.क.आ. = सरस्वतीकण्ठाभरणम्
सा.द. = साहित्यदर्पणम्
सु.आ. = सुभाषितावली
सु.र. = सुभाषितरत्नाकर
सु.र.भा. = सुभाषितरत्नभाण्डागारम्
सू.मु. = सूक्तिमुक्तावलि

 
सदुक्तिकर्णामृतम्
श्रीधरदाससङ्कलितम्
मङ्गलम्

प्रज्ञां कामपि सम्पदं च कुरुते यत्पादसंवाहनं
नित्यं शाम्यति विष्वगन्धतमसं यच्चक्षुरुन्मीलनात।
यत्पादार्घ्यपयो विधूय दुरितं निःश्रेयसं यच्छति
स्वान्ते नः स वसत्वनारतमनाख्येयस्वरूपो हरिः ॥१॥

प्रस्तावः

शौर्याणीव तपांसि बिभ्रति भयं यस्मिन्न यस्यावधिर्
ज्ञाने दान इव द्विषामिव जयो येनेन्द्रियाणां कृतः ।
सम्राजामिव योगिनामपि गुरुर्यश्च क्षमामण्डले
स श्रीललक्ष्मणसेन एकनृपतिर्मुक्तश्च जीवन्नभूत॥१॥

तस्यासीत्प्रतिराजतद्वृतमहासामन्तचूडामणिर्
नाम्ना श्रीबटुदास इत्यनुपमप्रेमैकपात्रं सखा ।
तापं सन्तमसं हरन्नहरहः कीर्तिं दधत्कौमुदीं
साक्षादक्षयसूनृतामृतमयः पूर्णः कलानां निधिः ॥२॥

श्रीमान्श्रीधरदास इत्यधिगुणाधारः स तस्मादभूद्
आकौमारपारपौरुषपराधीनस्य यस्यानिशम् ।
लक्ष्मीर्वेदविदां गृहेषु गुणिता गोष्ठीषु विद्यावतां
भक्तिः श्रीपतिपादओपल्लवनखज्योत्स्नासु विश्राम्यति ॥३॥

प्रत्येकं विषयेषु पञ्चकमितैः श्लोकैः कवीनामिदं
तेनाकारणबान्धवेन विदधे श्रीसूक्तिकर्णामृतम् ।
प्रीतिं पल्लवयन्तु कर्णकलसीमापूरयन्तश्चिरं
मज्जन्तः परिशीलयन्तु रसिकाः पञ्च प्रवाहानिह ॥४॥

अमराः शृङ्गारचटू अपदेशोच्चावचे क्रमशः ।
इति पञ्चभिः प्रवाहैः सदुक्तिकर्णामृतं क्रियते ॥५॥

अमरप्रवाहवीचयः

अथ धाता रविरीशप्रणतिमहादेवशिवहरक्रीडाः ।
प्रश्नोत्तराट्टहासावमुष्य मूर्धीत्तमाङ्गगङ्गा च ॥१॥
मौलिशशी कोटीरो मुण्डावलिरक्षि पुरभिदारम्भः ।
बाणानलोष्टमूर्तिर्भैरवहरताण्डवारम्भौ ॥२॥
नृत्यं हरप्रसादनमथ गौरी परिणयस्थगौरी च ।
शृङ्गारो गिरिदुहितुर्दुर्गा काली तथार्धनारीशः ॥३॥
शृङ्गारी च गजाननशरसम्भवभृङ्गिणः प्रमथाः ।
अथ हरिहरौ सकान्तौ सुरसिन्धुर्जह्न्कन्यकाशंसा ॥४॥
मत्स्यकमठसूकरकेशरिनृसिंहपाणिजन्मानः ।
शृङ्गारी च नृसिंहो वामनमूर्तिस्त्रिविक्रमो भृगुजः ॥५॥
दाशरथिरेष विरही हलधरजिनकल्किनोऽथ कृष्णस्य ।
शिशुताकुमारभावौ स्वप्नायितयौवनक्रीडाः ॥६॥
प्रश्नोत्तरं च वेणुध्वननं गीतं भुजश्च गिरिधरणम् ।
उत्कण्ठा गोपवधूसन्देशो हरिरमुष्य भक्तिश्च ॥७॥
उदधिमथनहरिरम्बुधिमथनोत्थश्रीः स्वयंवरो लक्ष्म्याः ।
श्री शृङ्गारः कमलाकमलोपालभवाक्प्रशस्तेन्दुः ॥८॥
चन्द्रकला शशिबिम्बं प्रौढविधुः सरुचिचन्द्रमा रश्मिः ।
ज्योत्स्ना कलङ्कतमौडुकैरवसहितेन्दुभावश्च ॥९॥
मिश्रबहुरूपकास्तङ्गतबहुविषयेन्दवोऽथ गन्धवहः ।
दक्षिणनदीसमुद्रप्रभातभिन्नश्च पुष्पधन्वा च ॥१०॥
स्मरशौर्यमथोच्चावचमिति पञ्चोपेतनवतिवीचिभिः ।
श्रीधरदासेन कृतः कृतिना देवप्रवाहोऽयम् ॥११॥

देवप्रवाहः
१. अथ ब्रह्मवीचिः

शम्भोः साक्षात्सखैकः सुरपतिपरो धर्मराजस्तथान्यः
प्राणा विश्वस्य कस्य प्रथमतरमतः कोऽनु सम्भाषणीयः ।
कार्यायातान्विदित्वा मुहुरिति चतुरो लोकपालांश्चतुर्भिर्
वक्त्रैराभाषमाणः सममुदितरवः पातु पद्मोद्भवो वः ॥१॥

पालितस्य ।

आगस्कारिणि कालनेमिदलने तत्ताडनार्थं रुषा
नाभीपङ्कजमस्त्रतां गमयितुं जाने प्रयत्ने श्रियः ।
आवासोन्मथनोपपादितभयभ्रान्तात्मनः सम्भ्रमाद्
अब्रह्मण्यपराः पुरातनमुनेर्वाचः प्रसीदन्तु वः ॥२॥

भट्टश्रीनिवासस्य । (सू.मु. २.१०८)

पायाद्वो मधुकैटभासुरवधे विष्णुप्रबोधोद्धुरो
धाता वक्त्रचतुष्टयं तु युगपद्यस्याभवत्सार्थकम् ।
एकं स्तौति मुखं शिवामितरदप्यार्तं वरान्याचते
दैत्यौ प्रत्यपरं वितर्जति हरत्यन्यच्छ्रियः सम्भ्रमम् ॥३॥

वसन्तदेवस्य ।

यन्न क्षुण्णं कदाचित्तुहिनकणचयस्यन्दिभिश्चन्द्रपादैर्
नापि व्यालीनमुस्रैर्नवनलिनसरोबन्धुभिर्भानवीयैः ।
तत्कल्पान्तानुषङ्गि द्रुतमतनुतमः पाटयन्त्यः समन्ताद्
आद्याधीतौ विधातुर्मुखशशिविसृताः पान्तु वो दन्तभासः ॥४॥

बीजकस्य ।

जातस्तेऽधरखण्डनात्परिभवः कापालिकाद्योऽभवत्
स ब्रह्मादिषु कथ्यतामिति मुहुर्बाल्याद्गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां
वैलक्ष्याच्चतुरास्यनिष्फलपरावृत्तिश्चिरं पातु वः ॥५॥

(सु.र. १०१, सू.मु. २.१०५)
२. सूर्यः

तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय
व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमियोगिसार्थ
प्रस्थानपूर्णकलसाय नमः सवित्रे ॥६॥

वराहमिहिरस्य । (सु.र. १५०)

विष्वग्विसारितिमिरप्रकरावरुद्ध
त्रैलोक्यनेत्रपुटसिद्धरसायनाय ।
तुभ्यं नमः कमलषण्डविषादनिद्रा
विद्रावणोद्यतकराय दिवाकराय ॥७॥

श्रीकण्ठस्य ।

शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥८॥

विद्यायाः । (सु.र. १४९, शा.प. ८६)

जीयादेकफलं नभस्तलतरोरभ्रंशि सिन्दूरिणी
मुद्रा कैरवकाननस्य तिमिरस्तेयाय सन्धिर्दिवः ।
मन्दारस्तवकोन्तरीक्षकवरीभारस्य गौरीपतेः
कम्पिल्लच्छदपाटलच्छवि कुलच्छत्रं रघूणां रविः ॥९॥

हरेः ।

आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो
जीवातुर्जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्
देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥१०॥

विभाकरस्य ।

३. ईशप्रणतिः

मौलौ वेगादुदञ्चत्यपि चरणभरन्यञ्चदुर्वीतलत्वाद्
अक्षुण्णस्वर्गलोकस्थितिमुदितसुरश्रेष्ठगोष्ठीस्तुताय ।
संत्रासान्निःसरनत्यविरतविषजद्दक्षिणार्धाङ्ग
बन्धादत्यक्तायाद्रिपुत्र्या तिर्पुरहरजगत्क्लेशहन्त्रे नमस्ते ॥११॥

बाणस्य । (सु.र. ५६)

नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥१२॥

(सु.र. ४८)

तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रंकषैस्
तावद्भिः परिवारिता पृथुद्वीपैः समन्तादियम् ।
यस्य स्फारफणामणौ निलयनात्तिर्यक्कलङ्काकृतिः
शेषः सोऽप्यगमद्यदङ्गदपदं तस्मै नमः शम्भवे ॥१३॥

बल्लणस्य । (सु.र. ३८)

नमस्तस्मै कस्मैचन वचनवित्तेन्द्रिययमी
यमीशानं ज्योतिर्मयमयमुपास्ते मुनिजनः ।
गुरूपज्ञप्रज्ञामुकुरनिकुरम्बप्रतिफलन्
निजानन्दज्योत्स्नाभ्युदयभिदुराज्ञानतिमिरः ॥१४॥

हरेः ।

वृषधन धनदप्रिय प्रियार्ध
ग्रथनविदग्ध विदग्धचित्तयोने ।
पुरहर हरिणाङ्कचूड चूडा
भुजगभयङ्कर धूर्जटे नमस्ते ॥१५॥

भोजदेवस्य ।

४. महादेवः

शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर्
यश्चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते ।
त्रीन्कालानिव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं
स त्रैगुण्यपरिच्छेदो विजयते देवस्त्रिशूलायुधः ॥१६॥

वसुकल्पदत्तस्य । (सु.र. ३०)

अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां
नित्यापर्णोऽपि तापत्रितयमपनयन्स्थाणुरव्यादपूर्वः ।
यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः
पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥१७॥

जह्नोः ।

कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते
चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकाम् ।
इत्थं देवः स्मरारिर्वृषमधरचरीकृत्य मूर्त्यैव दित्सन्
निःस्वो विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ॥१८॥

कविपण्डितश्रीहर्षस्य ।

भूतिव्याजेन भूमीममरपुरसरित्कैतवादम्बु बिभ्रल्
लालाटाक्षिच्छलेन ज्वलनमहिपतिश्वासलक्ष्यं समीरम् ।
विस्तीर्णाघोरवक्त्रोदरकुहरनिभेनाम्बरं पञ्चभूतैर्
विश्वं शश्वद्वितन्वन्वितरतु भवतः सम्पदं चन्द्रमौलिः ॥१९॥

जयदेवस्य ।

पीयूषेण विषेण तुल्यमशनं स्वर्गे श्मशाने स्थितिर्
निर्भेदाः पयसोऽनलस्य वहने यस्याविशेषग्रहः ।
ऐश्वर्येण च भिक्षया च गमयन्कालं समः सर्वतो
देवः स्वात्मनि कौतुकी हरतु वः संसारपाशं हरः ॥२०॥

वैद्यगदाधरस्य ।
५. शिवः

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥२१॥

कालिदासस्य । (Vइक्. १.१)

कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी
रूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पाजलम् ।
भूषापन्नगकेलिपानकपटादेकोनपञ्चाशतं
वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ॥२२॥

चित्तपस्य ।

क्वाप्यग्निः क्वचिदद्रिभूर्नरशिरःकीर्णा क्वचिन्निम्नगा
रूक्षा क्वापि जटा क्वचिद्विषधरा रौद्रं विषं कुत्रचित।
तादृग्भूतगणैर्वृतो मम चिताभस्मोर्मिकिर्मीरितः
संसारं प्रतिमुच्य यातुरपुनर्योगाय पन्थाः शिवः ॥२३॥

बिल्हणस्य ।

निर्माता जगदर्थमेव वचसां वाचं यमो यः स्वयं
भोगान्विश्वकृते तनोति विषयव्यावर्तितात्मेन्द्रियः ।
धत्तेऽस्त्राणि जगन्ति रक्षितुमुदासीनः स्वदेहग्रहे
योगीन्द्रोऽस्तु सदाशिवः स भवतां भूत्यै परार्थव्रती ॥२४॥

वैद्यगदाधरस्य ।

दूरोन्मुक्तखगेश्वरे मुरभिदि व्याक्षिप्तबाहौ ग्रह
व्यूहे वारितमातरिश्वनि नमत्याशापतीनां गणे ।
निष्कम्पोरगहारवल्लिरचलच्चूडेन्दुरव्याकुल
स्वःसिन्धुः स्थिरयोगनिर्वृतमनाः पायात्त्रिलोकीं शिवः ॥२५॥

तस्यैव ।

६. हरशृङ्गारः

एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं
नात्युच्चैर्नम कुञ्चिताग्रचरणं मां पश्य तावत्क्षणम् ।
गौरीं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना
शम्भोर्वः सुखयन्तु लम्भितलयच्छेदाहतास्तालिकाः ॥२६॥

योगेश्वरस्य । (सु.र. ६०)

तस्या नाम मया कथं कथमपि भ्रान्त्या समुच्चारितं
जानास्येव ममाशयं तव कृते गौरि प्रसन्ना भव ।
क्षान्तिः स्वीक्रियतां दयावति मयि क्रोधः परित्यज्यता
मित्येवं बहु जल्पतः स्मररिपोः प्रेमाञ्जलिः पातु वः ॥२७॥

चक्रपाणेः ।

बालः सुन्दरि चन्द्रमाः स्रुतसुधाधाराभिराप्यायितो
निद्रामेति फणीश्वरः सुरधुनी रुद्धा जटावल्लिभिः ।
इत्थं मन्मथकेलिकौतुकविधौ व्रीडावतीं पार्वतीं
पायाद्वः प्रतिबोधयन्नववधूं चन्द्रार्धचूडामणिः ॥२८॥

कक्कोलस्य ।

श्रुतिः सक्ता मुग्धे वचसि वदनेन्दौ निपतिता
दृशः स्वादौ बिम्बाधरमधुनि मग्नैव रसना ।
निषण्णाभून्नासा निजपरिमले शैलदुहितु
र्घनाश्लेषानन्दे वपुरपि विलीनं पुरभिदः ॥२९॥

उमापतिधरस्य ।

दूरे दारुवनाभिसारक मृषा चाटूनि मुञ्चाधुना
भूयस्त्वं पुनरप्यहं यदि तदा चन्द्रः क्षितिं यास्यति ।
इत्युक्तः शशिमौलिरद्रिसुतया चूडेन्दुभूलम्भन
व्याजव्यञ्जितपादपद्मपतनप्रीतप्रियः पातु वः ॥३०॥

कविपण्डितश्रीहर्षस्य । (सू.मु. २.८)

७. शिवयोः प्रश्नोत्तरम्

कस्मात्पार्वति निष्ठुरासि सहज शैलीद्भवानामिदं
निःस्नेहासि कुतो न भस्मपरुषः स्नेहं क्वचिन्निन्दति ।
कोपस्ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद्
इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास्तु वः ॥३१॥

भोजदेवस्य । (सु.र. ३५)

किं गौरि मां प्रति रुषा ननु गौः किमस्मि
कुप्यामि कं प्रति मयीत्यनुमानतोऽहम् ।
जानामि सत्यमौनामनत एव स त्वम्
इत्थं गिरो गिरिभुवः कुटिला जयन्ति ॥३२॥

रुद्रटस्य । (Kआव्यालङ्कार २.१५, सू.मु. ९९.६)

केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते
कान्ताप्यत्रैव कामिन्ननु जलमुमया पृष्टमेतावदेव ।
नाहं द्वन्द्वं करोमि व्यपनय शिरसस्तूर्णमेनामिदानीम्
एवं प्रोक्तं भवान्या प्रतिवचनजडः पातु वो मन्मथारिः ॥३३॥

कस्यचित॥

एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
इत्थं यो विनिगूहते त्रिपथगां पायान्स वः शृङ्गारः ॥३४॥

कस्यचित। (Sव्६७)

धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या
नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः ।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्
देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥३५॥

विशाखदत्तस्य । (ंउद्राराक्षस्१.१, सू.मु. ९९.१)

८. हरहास्यम्

पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् ।
गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥३६॥

रुद्रटस्य । (शृ.ति. ३.२अ)

उद्दामदन्तरुचिपल्लवितार्धचन्द्र
ज्योत्स्नानिपीततिमिरप्रकरावरोधः ।
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर्
अम्भोधरावलिघनध्वनिरट्टहासः ॥३७॥

सङ्घमित्रस्य । (सु.र. ४१)

मातर्ब्रूहि किमेतदञ्जलिपुटे तातेन गोपायितं
वत्स स्वादुफलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्ध्याञ्जलिं
शम्भोर्भग्नसमाधिरुद्धमनसो हास्योद्गमः पातु वः ॥३८॥

योगेश्वरस्य । (सु.र. ५९)

निर्विघ्नं घनसारसारविशदस्वर्लोककल्लोलिनी
कल्लोलप्रतिमल्लबाहुचलनैर्व्याप्तान्तरालश्रियः ।
शम्भोः सम्भवदङ्गहारतरलोत्तंसामृतांशुद्रव
प्राणात्प्राणिकपालचापलदृशो हासोर्मयः पान्तु वः ॥३९॥

वाचस्पतेः ॥

भृङ्गी कस्तव चर्चिके गुह न कोऽप्याकार एकस्तु नौ
सत्यं भृङ्गरिटे सुसत्यमनृतं लोकं तु मोटिर्वदेत।
नग्नं पृच्छतमस्तु वां परिणयैकात्मत्वमित्युद्भट
स्तावुत्सृज्य सपर्षदः पशुपतेर्हास्योद्गमः पातु वः ॥४०॥
९. हरशिरः

त्वङ्गद्गङ्गमुदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि
क्रोडभ्राम्यदमन्दमारुतचयस्फारीभवद्भाङ्कृति ।
पायाद्वो घनताण्डवव्यतिकरप्राग्भारखेदस्खल
द्भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥४१॥

वीर्यमित्रस्य । (सु.र. ४२)

सन्ध्याताण्डवितस्य खण्डपरशोरव्याज्जगन्ति ज्वलल्
लालाटाक्षिपुटोद्भवानलशिखालीढेन्दुलेखं शिरः ।
भ्रश्यत्कृत्ति चलन्महाहिविगलद्व्योमापगाम्बुस्खलत्
खण्डेन्दूच्छलभूतिचटुलभ्राम्यज्जटासन्तति ॥४२॥

योगेश्वरस्य ।

 धूमोद्भेदानभिज्ञस्फुरदन,अमनाघ्रातपङ्काधिकार
प्रेङ्खत्कल्लोलवारिव्यतिकरमनघस्पर्शजाग्रत्कपालम् ।
अज्ञातास्तत्रियामादयितमविदितप्राणिहिंसोरगस्रग्
भूतेशस्य प्रभूताद्भुतमवतु शिरः श्रेयसां सन्ततिं वः ॥४३॥

वैद्यगदाधरस्य ।

नाट्यावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः
शीघ्रभ्रान्तिवशाल्ललाटनयनज्वालातडिद्भीषणः ।
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रयुक्तध्वनिः
प्रावृट्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ॥४४॥

कस्यचित।

अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नाङ्कुर
श्रेणीशोणभुजङ्गनायकफणाचक्रील्लसत्पल्लवम् ।
भूयादभुयदाय मोक्षनगरप्रस्थानभाजमितः
प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥४५॥

जलचन्द्रस्य ।
१०. हरशिरोगङ्गा

कपाले गम्भीरः कुहरिणि जटासन्धिषु कृशः
समुत्तानश्चूडाभुजगमणिबन्धव्यतिकरे ।
मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः
पुनीताद्दीर्घं वो हरशिरसि गङ्गाकलकलः ॥४६॥

योगेश्वरस्य । (सु.र. ५३)

स जयति गाङ्गजलौघः शम्भोरुत्तुङ्गमौलिविनिविष्टः ।
मज्जति पुनरुन्मज्जति चन्द्रकला यत्र शफरीव ॥४७॥

कस्यचित। (सु.र. ४५)

यच्चन्द्रकोटिकरकोरकभावभाजि
बभ्राम बभ्रुणि जटापटले हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज
सात्कारडम्बरविरावि सुरापगाम्भः ॥४८॥

कस्यचित। (स.क.आ. १.७७)

गौरीविभज्यमानार्धसङ्कीर्णे हरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु ते ॥४९॥

कस्यचित। (सु.र. ७८, सू.मु. १.२४)

मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
बह्वौ लाजनिभा दृशोर्मणिनिभा भोगोत्करे भोगिनः ।
नृत्यावर्तपरम्परेरितपयः मूर्च्छनोच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥५०॥

नडगाङ्गोकस्य ॥ शा.प. १०६, सू.मु. २.५३)
११. हरशिरश्चन्द्रः

स वः पायादिन्दुर्नवविसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥५१॥

राजशेखरस्य । (सु.र. ४६)

व्यलीके पार्वत्याः परिलघुलवैरञ्जनजुषः
पतद्भिर्बाष्पस्य क्रमलिखितलक्ष्म्या विजयते ।
लसल्लीलाचन्द्रश्चरणगतमौलेः स्मरजितः
किरद्भिः स्वज्योत्स्नानखमणिभिरापूरितकणः ॥५२॥

वामनस्य ।

शम्भोरिन्दुकला शिवं विशतु वो यस्याः प्रतिच्छायिकां
त्रिस्रोतःपतितामनेककुटिलीभावं गतां वीचिभिः ।
सेनानीरवलोकते ध्वजपटाकूतेन कात्यायनी
मल्लीदामस्मीहया निजवधूबोधेन नागाधिपः ॥५३॥

उमापतेः ।

अमुद्रकुमुदत्विषः स्फुरितफेनलक्षीस्पृशो
मरालकुलविभ्रमाः शफरफाललीलाभृतः ।
जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी
तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ॥५४॥

उमापतिधरस्य ।

च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचद्यं पश्येद्त्यवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरितकलः ॥५५॥

वररुचेः । (सु.र. ४७, Sव्६६, शा.प. ९६)

१२. हरजटा

ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस्तपस्तेजसो
गङ्गातोयतरङ्गसर्पवसतिर्वल्मीकलक्ष्मीरिव ।
सन्द्येवार्द्रमृणालकोमलतनोरिन्दोः सहस्थायिनी
पायाद्वस्तरुणांशुकपिला शम्भोर्जटासंहतिः ॥५६॥

रविनागस्य । (सु.र. ५५)

चूडापीडनिबद्धवासुकिफणाफूत्कारनिर्यद्विष
ज्वालाजृम्भितमत्स्यकच्चपवधूलीढेन्दुलेखामृतम् ।
अव्याद्वः स्मरसूदनस्य मदनक्रीडाकचाकर्षणश्
च्योतन्नाकसरित्सरोषगिरिजादृष्टं जटामण्डलम् ॥५७॥

भवभूतेः ।

क्वचिदमरसरित्क्वचित्कपालं
क्वचिदुरगाः क्वचिदैन्दवी च लेखा ।
इति विषमविभूषणैरुपेता
प्रमथपतेरवताज्जटाटवी ॥५८॥

दण्डिनः ।

उत्पत्रेव दृशोर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः
सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्
फेनेण्डूकविलासमञ्चति विधेर्जीर्णा कपालावली ॥५९॥

उमापतिधरस्य ।

मूलावनद्धभुजगेन्द्रकृतालवाल
बन्धाः स्खलत्त्रिदशसिन्धुजलौघसिक्ताः ।
उन्मुक्तचन्द्रकुसुमा जगतां हिताय
शम्भोर्जटाः कनककल्पलताः फलन्तु ॥६०॥

दङ्कस्य ।

१३. हरकपालः

शान्त्यै वोऽस्तु कपालदाम जगतां पतुर्यदीयां लिपिं
क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षरम् ।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते
नागान्रागिषु रंस्यते स्यति जगन्निर्वेक्ष्यति द्यामिति ॥६१॥

कस्यचित। (सु.र. ५४)

गाढग्रन्थिप्रफुल्लद्गलविकलफणापीठनिर्यद्विषाग्नि
ज्वालानिष्टप्तचन्द्रद्रवदमृतरसप्रोषितप्रेतभावाः ।
उज्जृम्भा बभ्रुनेत्रद्युइत्मसकृदसृक्तृष्णयालोकयन्त्यः
पान्तु त्वां नागनालग्रथितशवशिरःश्रेणयो भैरवस्य ॥६२॥

भवभूतेः । (सु.र. ३९)

जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु
स्रवदमृतनिवृत्तप्रेतभावैः कपालैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः
परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥६३॥

कस्यचित। (स.क.आ. १.८४)

लिप्ता लालाटनेत्रस्फुरदुरुदहनज्वालजालप्रतापोत्
ताम्यत्कोटीरभारस्थिरशशिशकलप्रस्रुताभिः सुधाभिः ।
अन्तर्नृत्यप्रमोदप्रचलितशिरश्चन्द्रमौलेः कपालाः
कल्याणं वः क्रियासुः स्तुतिमभिधतस्ताण्डवाडम्बरेषु ॥६४॥

नरसिंहस्य ।

पायाद्वः स शिरांसि ताण्डवविधौ यन्मूर्ध्नि खिन्नोरग
श्वासाग्निद्रुतचूडचन्द्रसुधया प्राणन्त्यकस्माद्विधेः ।
ऋक्सामे कतिचित्पठन्ति कतिचिन्मज्जन्ति गङ्गाजले
स्वात्मानं कतिचिन्मनन्ति कतिचिन्नेत्रानले जुह्वति ॥६५॥

वामदेवस्य ।

१४. हरनयनम्

धूमश्यामककुम्भि भूधरतटत्रुय्द्यद्दृषन्ति स्फुटा
टोपोल्लुण्ठितसागराम्पि विकलव्यालोकभास्वन्ति च ।
दृप्यत्तूर्णमरुन्ति कातरतरभ्रश्यज्जगन्ति प्रभोर्
उद्यन्ति त्रिपुरान्तकृन्ति नयनादर्चींषि पुष्यन्तु वः ॥६६॥

कस्यचित।

यज्ज्योतिर्द्वादशार्कं हिमगिरिदुहितुर्यन्निशाकेलिदीपो
यत्कन्दर्पास्थिभस्मीकरणतरुणिताभ्यन्तरज्वाललेखम् ।
कल्पान्ते जुह्वतो यत्त्रिभुवनसमिधं वेधसः पुण्यवह्निर्
बिभ्राणं बभ्रुकान्तिं त्रिनयननयनज्योतिरस्तु श्रिये वः ॥६७॥

अंशुधरस्य ।

आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः
सम्भ्रान्ताः क्षणमद्भुताः क्षणमथ स्मेरा निजे वैकृते ।
क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्
तत्कान्तारुदितेश्रुपूरतरलाः शम्भोर्दृशः पान्तु वः ॥६८॥

कस्यचित।

पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझाङ्कारिकोणं
तार्तीयोकं पुरारेर्तदवतु मदनप्लीषणं लोचनं वः ॥६९॥

भवभूतेः । (ंं १, अफ़्तेर्५.२; शा.प. ९९)

एकं योगनियोजनान्मुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या जघनस्थले स्तनतटे शृङ्गारभावालसम् ।
अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं
शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥७०॥

श्रीहर्षदेवस्य ।
१५. त्रिपुरदाहारम्भः

संरब्धाङ्घ्रिनिवेशनादनिभृतं सर्वंसहाविग्रहे
वीतालम्बनमारसातलमधोविस्त्रंसिनि स्यन्दने ।
याते दृक्पथदूरतां मयपुरे देवस्य भूतप्रभोर्
द्राग्विश्वम्भरबाणमोक्षविषयो यत्नः शिवायास्तु वः ॥७१॥

वैद्यगदाधरस्य ।

चापोत्क्षेपापसर्पद्वलयफणिगुणोत्तंसितापाङ्गभित्ति
प्रत्यालीढानुबन्धोच्छलितजलनिधिव्याप्तवेलोपकण्ठम् ।
उन्मीलद्भालवह्नि क्रमशिथिलजटालम्बिगङ्गेन्दुलेखं
भूयाद्वश्चन्द्रमौलेर्मयनगरभिदः सौष्ठवं मङ्गलाय ॥७२॥

जलचन्द्रस्य ।

सङ्व्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थितं
मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् ।
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं
हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥७३॥

मयूरस्य । (सु.र. ६१)

वाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते
निद्रातीक्षणजाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे ।
नम्रोन्नम्रभुजङ्गपुङ्गवगुणव्याकृष्टबाणासन
क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥७४॥

मुरारेः । (आर्७.११४, सु.र. ३१)

दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः
शान्तान्तस्तत्त्वसारैः सकरुणं ऋषिभिर्विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैरुपशमितबन्धुसंभ्रमैर्दैत्यवीरैः
सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान॥७५॥

भट्टनारायणस्य । (Vस्१.३)
१६. हरबाणः

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽंशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥७६॥

अमरोः । (अमरु २; सु.र. ४९)

सिन्दूरश्रीर्ललाटे कनकरसमयः कर्णपाशावतंसो
वक्त्रे ताम्बूलरागः पृथुकुचकलसे कुङ्कुमस्यानुलेपः ।
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मी
रश्रेयांसि क्षिणोतु त्रिपुरहरशरोद्गारजन्मानलो वः ॥७७॥

मङ्गलस्य । (सु.र. ६७)

विष्वग्व्याधूय धूमप्रचययवनिकां स्फायमानस्फुलिङ्ग
व्याजादवकीर्य पुष्पाञ्जलिमुपरि पदं न्यस्यतो मन्दिराणाम् ।
स्वच्छन्दाभोगसीमा महति मयपुरे दत्तरौद्राङ्गराग
व्याप्ताशेषस्य विश्वेश्वरशरशिखिनस्ताण्डवं नः पुनातु ॥७८॥

वैद्यगदाधरस्य ।

बाष्पैर्वीताङ्गरागच्छविषु विरचयन्नच्छधूमच्छटाभिः
कस्तूरीपत्रमायां मयनगरवधूवर्गवक्षोरुहेषु ।
आसाम्लानपुष्पस्तवकनवकलामंशुभिः कुन्तलेषु
व्याकुर्वन्नन्धकारं हरतु हरशरोद्गारजन्मानलो वः ॥७९॥

जलचन्द्रस्य ।

चापं मुष्टिर्भवान्याः सरसिजमुकुलश्रीः कथं वा विधत्ते
प्रत्यालीढं कथं वा रचयतु मणिमन्नूपुरो वामपादः ।
इत्थं यावद्वितर्कं विदधति विबुधास्तावदग्रे य आसीद्
वाणाग्निः प्लुष्टदैत्यो मयपुरमथने धूर्जटेः सोऽवताद्नः ॥८०॥
१७. अष्टमूर्तिः

पयोदानां पन्थाः कवलविषयो वा परिमलं
वहन्बिभ्राणो वा सुहृदपसुहृद्वा जलरुहाम् ।
ददद्गृह्णानो वा हविरिति मुहुर्यस्य विबुधाः
स्तुवन्त्यष्टौ मूर्तीः स जगदवतादन्धकरिपुः ॥८१॥

श्रीहनूमतः ।

दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते
यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत।
यस्तत्पित्तमुषःसु योऽस्य विधये यस्तस्य जीवातवे
वोढा यद्गणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥८२॥

चित्तपस्य । (Kउवल्. १०५६)

मौलिं नेनोक्ति भालं तिलकयति तनोरङ्गरागं विधत्ते
धम्मिल्लं सन्दधाति प्रथयति शिरसि व्यक्तमुत्तंसलक्ष्मीम् ।
सम्प्रीणीते भुजङ्गानपनयति रसं वेत्ति संमोदमुद्रां
याभिः शृङ्गारबन्धस्तनुभिरिव शिवस्ताभिरस्तु श्रिये वः ॥८३॥

जलचन्द्रस्य ।

यां धम्मिल्लपदेऽभिषिञ्चति यया सन्ध्यासु बद्धाञ्जलिर्
यामायम्य यदात्मकानि नयनान्यामील्य यां ध्यायति ।
यां च स्यन्दनतां निनाय सहितस्ताभिः स्वयं मूर्तिभिर्
देवो विश्वतनुः पुनातु स जगच्चन्द्रार्धचूडामणिः ॥८४॥

सुधाकरस्य ।

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविष्यगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥८५॥

कालिदासस्य । (Sःअक्१.१)
१८. भैरवः

खट्वाङ्गीकृतधूमकेतुधटितप्रेताधिराट्पञ्जर
प्रोतब्रह्मशिरः कपालवलयं बिभ्रज्जटामण्डलम् ।
कण्ठे सप्तमहर्षिवक्त्ररचितामेकावलीमुद्वहन्
पायाद्वः सुलभव्रतोपकरणः कल्पान्तकापालिकः ॥८६॥

कस्यचित।

सद्यः प्रध्वस्तदेवासुरसरसशिरःश्रेणिशोणारविन्द
स्रग्दामानद्धमूर्तेर्घनरुधिरकणक्लिन्नचर्मांशुकस्य ।
निष्पर्यायत्रिलोकीभवकवलरसव्यात्तवक्त्रस्य जीयाद्
आनन्दः कालरात्रीकुचकलसपरीरम्भिणो भैरवस्य ॥८७॥

उमापतिधरस्य ।

वैकुण्ठस्य करङ्कमङ्कनिहितं स्रष्टुः कपालं करे
प्रत्यङ्गं च विभूषणं विरचितं नाकौकसां कीकसैः ।
भस्म स्थावरजङ्गमस्य जगतः शुभ्रं तनौ बिभ्रतः
कल्पान्तेषु कपालिनो विजयते रौद्रं कपालव्रतम् ॥८८॥

भवभूतेः ।

एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन्
देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं
कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥८९॥

वैद्यगदाधरस्य ।

कल्पान्ते शयितत्रिविक्रममहाकङ्कालदन्ती स्फुरच्
छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवतानितान्तमुदितौ तौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतोऽस्य तु महामोहं महाभैरवः ॥९०॥

चित्तपस्य । (सू.मु. २.२४)
१९. हरनृत्यारम्भः

आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां
स्थाने क्ट्वेन्दुलेखां निविडयति जटापन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं
शम्भोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥९१॥

शतानन्दस्य । (सु.र. ७६, सू.मु. २.२९)

नन्दिन्खञ्जनमञ्जुनादमुरजं संगृह्य सज्जीभव
कुष्माण्डानय भस्मभाजनमितो लम्बोदरागम्यताम् ।
स्कन्दं नन्दय मन्दिरोदरगतं देवीति रङ्गाङ्गणे
शम्भोस्ताण्डवमण्डनैर्कमनसः संजल्पितं पातु वः ॥९२॥

योगेश्वरस्य ।

भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मन्नुन्नय दूरमात्मसदनं देवस्य नो नृत्यतः
शम्भोः संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥९३॥

तस्यैव । (सु.र. ७४, सू.मु. २.३०)

अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्
गङ्गा गङ्गोरग उरग इत्याकुलाः सम्भ्रमेण ।
भूषादानोपकरणगणप्रापणव्यापृतानां
नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥९४॥

धनपालस्य । (स.क.आ. २.२३५, सू.मु. २.२७)

क्षोणि क्षोभं क्षमस्व त्वमपि कुरु महाकूर्म कर्म स्वकीयं
भो भोः कैलासमेरुप्रभृतिकुलधराधारिणो गच्छताधः ।
ब्रह्मन्नुद्गच्छ दूरं कुरुत जलधयः स्थैर्यमित्यष्टमूर्तेर्
भर्तुर्नृत्यावतारे सरभसगदिताः पान्तु वो नन्दिवाचः ॥९५॥

द्वैपायनस्य ।

२०. हरनृत्यं

भ्राम्यद्विश्वंभराणि भ्रमिचलननमत्कूर्मकुम्भीनसानि
त्रुष्ट्यत्ताराणि रिङ्गद्धरिणधरशिरःश्रेणीशीर्यद्दृषन्ति ।
दिक्कीरेओदञ्चदम्पि द्रवदमरचमूचक्रचञ्चद्वियन्ति
व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवारम्भणानि ॥९६॥

राजशेखरस्य ।

हेलापाद्रप्रतापान्नमदवनिभराक्रान्तकूर्मेशशेष
प्रोद्भूतश्वासवातोच्छलदुदधिपयोधौतसूर्येन्दुतारम् ।
भ्राम्यद्दोःसङ्घवेगापतदचलकुलध्वानसंत्रस्तविश्वं
त्रैलोक्यैश्वर्यकारि द्यतु तव दुरितं ताण्डवं चन्द्रमौलेः ॥९७॥

वाच्छोकस्य ।

उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति
क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात।
कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि
भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥९८॥

सागरधरस्य ।

पायाद्वः सुरदीर्घिकाजलरयभ्राम्यज्जटामण्डली
वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलम् ।
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल
ग्रासत्रस्तसुराङ्गनाकलकलक्रीडाविलक्षो हरः ॥९९॥

ब्रह्महरेः । (सु.र. ६८, कर्कराजस्य)

सन्ध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम्
उड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकितः ॥१००॥

कस्यचित। (सु.र. ५०, सू.मु. २.३१)

२१. हरप्रसादनम्

निःशङ्कं शङ्कर करग्रथिताहिभोग
भोगप्रद प्रदलितामरवैरिवृन्द ।
वृन्दारकार्चित चिताभसिताङ्गराग
रागातिदूर दुरितापहर प्रसीद ॥१०१॥

बाणस्य ।

करकलितपिनाक नाकनाथ
द्विषदुरुमानसशूल शूलपाणे ।
भव वृषभविमान मानशौण्ड
त्रिजगदकारणतारक प्रसीद ॥१०२॥

सञ्चाधरस्य ।

कटुविशिखशिखिप्रपञ्च पञ्चा
नन धनदप्रियमित्र मित्रनेत्र ।
धृतसकलविकल्प कल्पशेष
प्रकटमहानट नाटय प्रसादम् ॥१०३॥

तस्यैव ।

भव शिव शवभस्मगौर गौरी
ग्रथितशरीर सरीसृपोत्तरीय ।
स्मरहर हर भीम भीमभूत
प्रकरभयङ्कर शङ्कर प्रसीद ॥१०४॥

तस्यैव ।

धृतनिधनधनुः प्रचण्ड चण्डी
मुखकमलभ्रमरामराधिनाथ ।
हर रणरणकान्त कान्तमूर्ते
गगनदुकूल विकूलयापदं नः ॥१०५॥

तस्यैव ।

२२. गौरी

यानुद्धूलयतीश्वरः सिकतिला यैर्मौलिमन्दाकिनी
यैर्बालेन्दुकणार्द्रकेतकदलोत्सङ्गे परागायितम् ।
यैः कैलासविलासकाननतटीकङ्केल्लिपुष्पोद्गम
क्रीडाकार्मणमद्रिजाचरणयोस्ते रेणवः पान्तु वः ॥१०६॥

उमापतिधरस्य ।

लाक्षारागं हरति शिखराज्जाह्नवीवारि येषां
ये तत्वन्ति स्रजमधिजटामण्डलं मालतीनाम् ।
प्रत्युत्सर्पद्विमलकिरणैर्यैस्तिरोधानमिन्दोर्
देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥१०७॥

कस्यचित। (सु.र. ८१, दक्षस्य)

भवजलधिजलावलम्बयष्टिर्
महिषमहासुरशैलवज्रधारा ।
हरहृदयतडागराजहंसी
दिशतु शिवं भवतश्चिरम् ॥१०८॥

भगीरथदत्तस्य । (सु.र. ८६)

कां तपस्वी गतोऽवस्थामिति स्मेराविव स्तनौ ।
वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥१०९॥

भवभूतेः ।

अभिमतफलसिद्धिसिद्धमन्त्रा
वलि बलिजित्परमेष्टिनोरुपास्ये ।
भगवति मदनारिनारि वन्दे
निखिलनगाधिपभर्तृदारिके त्वाम् ॥११०॥

वामदेवस्य ।

२३. विवाहसमयगौरी

गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती ।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥१११॥

राजशेखरस्य । (वि.शा.भ. १.३, सु.र. १०२, सू.मु. २.३६)

प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यस्तया
दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।
उन्मादस्मितरोषलज्जितरसैर्गौर्या कथंचिच्चिराद्
वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥११२॥

भासस्य । (सु.र. ८८, शा.प. १०२, सू.मु. २.३७)

ब्रह्मायं विष्णुरेष त्रिदशपतिरसौ लोकपालास्तथैते
जामाता कोऽत्र योऽसौ भुजगपरिवृतो भस्मरूक्षः कपाली ।
हा वत्से वञ्चितासीत्यनभिमतवरप्रार्थनाव्रीडिताभिर्
देवीभिः शोच्यमानाप्युपचितपुलका श्रेयसे वोऽस्तु गौरी ॥११३॥

कस्यचित।

धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः
पश्यन्ती वरमुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः ।
सेर्ष्या पादनखाच्छदर्पणगतां गङ्गां दधाने हरे
स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥११४॥

श्रीहर्षदेवस्य । (Pरियदर्शिका १.१)

पादाग्रे स्थितया मुहुः स्तनभरेणानीतया नम्रतां
शम्भोः सस्प्रृहलोचनत्रयपथं यान्त्या तदाराधने ।
ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया
विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥११५॥

तस्यैव । (ऱत्नावलि १, सू.मु. २.३८)

२४. गौरीशृङ्गारः

स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो
कस्मात्कम्पितमेतदिन्दुवदने भोगीन्द्रभीतेर्भव ।
रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां शीकर
इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥११६॥

लक्ष्मीधरस्य । (सु.र. ७५, शा.प. १०४)

शम्भो सत्यमिदं पयोधिमथने लक्ष्म्या वृते केशवे
वैलक्ष्यात्किल काककूटमशितं पीतं विषं यत्त्वया ।
सत्यं पार्वति नास्ति नः सुभगता साक्षी तथा च स्मरो
देवेनेति कृतस्मृतिः स्मितमुखी गौरी चिरं पातु वः ॥११७॥

श्रीहर्षदेवस्य ।

चर्मालम्बिदुकूलवल्लरिचिताभस्मावधूतस्तनो
न्मीलच्चन्दनमुत्तरीयभुजगव्यासक्तमुक्तावलि ।
मुग्धाया अपि शैलराजदुहितुर्गङ्गाधारालिङ्गनं
गाढप्रेमरसानुबन्धनिकषग्रावा शिवायास्तु वः ॥११८॥

जलचन्द्रस्य ।

शिरसि कुटिला सिन्धुर्दोषाकरस्तव भूषणं
सह विषधरैः प्रत्यासन्ना पिशाचपरम्परा ।
हरसि न हर प्राणानेव न वेद कथं न्विति
प्रणयकुपितक्ष्माभृत्पुत्रीवचांसि पुनन्तु वः ॥११९॥

भगवद्गोविन्दस्य ।

नादत्ते फणिकङ्कणप्रणयिनं नीईवीनिवेशे करं
नो चूणैरुपहन्ति भालनयनज्योतिर्मयीं दीपिकाम् ।
धत्ते चर्म हरेण मुक्तमपि न द्वैपं भयादित्यसौ
पायाद्वो नवमोहनव्यतिकरव्रीडावती पार्वती ॥१२०॥

आचार्यगोपीकस्य ।

२५. दुर्गा

एकं महिषशिरःस्थितम्
अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं
शोणितमणिरागरञ्जितं जयति ॥१२१॥

जलचन्द्रस्य ।

त्रिभुवनशुभपञ्जिकाञ्जिकेव
स्फुरति भवानि तवाङ्कुशः कराग्रे ।
डमरुरपि बिभर्ति देवि तत्तद्
विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥

हरेः ।

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥

अमरोः । (अमरु १; सु.र. १००)

पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं
शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतविरलबहुव्यक्तगौरान्तरालास्
तिस्रो वः पान्तु रेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥१२४॥

बाणस्य ।

विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्ते महिषमतिरुषं पौरुषोपघ्निविघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥१२५॥

तस्यैव ।

२६. काली

यद्वक्त्राकाशशेषो नभसि न सुलभो यद्भुजानां सहस्रैः
प्रेङ्खद्भिः कीर्यमाणास्वनुरपि विदितो नावकाशो दिशासु ।
पञ्च ग्रासा न यस्यास्त्रिभुवनमभवत्पूरणार्थंअ समस्तं
क्ष्ण्ड्त्क्षामाकाण्डचण्डी चिरमवतुतरां भैरवी कालरात्रिः ॥१२६॥

भासोकस्य ।

शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले
गले ताराहारस्तरलमुडुचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्यासिचयरचिता कालि तदयं
तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥१२७॥

कस्यचित।

निर्मांसप्रकटास्थिजालविकटां पातालनिम्नोदरीं
कूपक्रोडगभीरनेत्रकुहरामुन्नद्धजूटाटवीम् ।
दन्तान्तर्गतदैत्यकीकसकणव्याकर्षणव्यापृत
क्रूरैकाग्रनखामखण्डितरुचं त्वां चण्डि वन्दामहे ॥१२८॥

कस्यचित।

तारान्तर्ज्वलदग्निलक्षनयनश्वभ्रान्तकृपान्तरां
क्रुद्दागस्त्यनिरस्तवारिधिपयःपातालनिम्नोदरीम् ।
वन्दे त्वामजितावृतोत्कटसिरापृष्ठास्थिसाराकृतिं
दंष्ट्राकोटितटोत्पतिष्णुदितिजासृक्चर्चितां चर्चिकाम् ॥१२९॥

उमापतिधरस्य ।

जयति तव कूणितेक्षणमश्नत्या दशनपेषमसुरास्थि ।
कल्पशिखिस्फुटदद्रिक्वाणकरालः कडत्कारः ॥१३०॥

शतानन्दस्य ।

२७. अर्धनारीशः

स जयति गिरिकन्यामिश्रिताश्चर्य्मूर्तिस्
त्रिपुरयुवतिलीलाविभ्रमभ्रंशहेतुः ।
उपचयवति यस्य प्रोन्नतैकस्तनत्वाद्
उपरि भुजगहारः स्थानवैषम्यमेति ॥१३१॥

माघस्य ।

आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां
दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः
केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ॥१३२॥

कस्यचित। (Sव्६८)

चन्द्रालोकय पश्य पन्नगपते वीक्षध्वमेतद्गणाः
कामारेः स्तनभारमन्थरमुरो लाक्षारुणाङ्घ्रिश्रियः ।
आकर्ण्य त्रिदशापगागिरमिमां सोल्लासमाभाषितां
व्रीडास्मेरनताननो विजयते कान्तार्धनारीश्वरः ॥१३३॥

योगेश्वरस्य ।

स्वच्छन्दैकस्तनश्रीरुभयगतमिलन्मौलिचन्द्रः फणीन्द्र
प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः ।
यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धं कृपोद्यद्
बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्ष्ण्ड्स्मृतीयम् ॥१३४॥

मुरारेः । (आर्७.३८, सू.मु. २.२१)

धम्मिल्लं च जटां च मौक्तिकसरं चाहिं च रत्नानि च
ब्रह्मास्थीनि च कुङ्कुमं च नृशिरश्चूर्णोत्तरं भस्म च ।
क्षौमं च द्विपचर्म चैकवपुषा बिभ्रद्दिशन्नेकतां
भावानामिव योगिनां दिशतु वः श्रेयोऽर्धनारीश्वरः ॥१३५॥

शङ्करदेवस्य ।

२८. शृङ्गारात्मकार्धनारीश्वरः

अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपाद्
एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं
तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ॥१३६॥

कस्यचित।

अच्छिन्नमेखलमलब्धदृढोपगूढं
अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
कान्ताविमिश्रवपुषः कृतविप्रलम्भ
सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥१३७॥

छित्तिपस्य ।

प्रौढप्रेमरसादभेदघटितामङ्गे दधानः प्रियां
देवः पातु जगन्ति केलिकलहे तस्याः प्रसादाय यः ।
व्याहर्तुं प्रणयोचितं नमयितुं मूर्धानमप्यक्षमो
धत्ते केवलमेव वामचरणाम्भोजे करं दक्षिणम् ॥१३८॥

गदाधरस्य ।

मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं
देवस्य स्यादविरलपरीरम्भजन्मा प्रमोदः ।
किन्तु प्रेमस्तिमितमधुरस्निग्धमुग्धा न दृष्टिर्
दृष्टेत्यन्तःकरणमसकृत्ताम्यति त्र्यम्बकस्य ॥१३९॥

भगीरथस्य । (सु.र. ८२)

अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं
नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् ।
इत्युक्त्वा कोपबिद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां
रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥१४०॥

मयूरस्य ।

२९. गणेशः

एकः स एव परिपालयताज्जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश
देहार्धहारितवधूक इवकदन्तः ॥१४१॥

वसुकल्पस्य । (सु.र. ९४)

कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर्
मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम्
अविघ्नं हेरम्बो जगदघविघ्âतं घटयतु ॥१४२॥

तस्यैव । (सु.र. ९३)

सन्ध्यासिन्दूररागारुणगगनतलासङ्गिगङ्गोत्तमाङ्ग
त्वङ्गन्नक्षत्रमालाकृतरुचिररुचिः कर्णशंखीकृतेन्दुः ।
निस्तोयऽम्भोदवृन्दैः श्रुतियुगलचलच्चामराडम्बरश्रीर्
अव्याजालङ्कृतिर्वः प्रवितरतु गणग्रामणीर्मङ्गलानि ॥१४३॥

दङ्कस्य ।

गर्जद्गभीरघनघर्घरघोरघोष
दिग्दन्तिभीतिजननोद्गतकण्ठनादः ।
धुन्वन्मुखं तव निरस्यतु सर्वविघ्नं
लम्बोदरः सहजनाठ्यरसप्रवृत्तः ॥१४४॥

पापाकस्य ।

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः ॥१४५॥

उमापतिधरस्य ॥
३०. कार्त्तिकेयः

स्वेच्छारम्यं लुठित्वा पितुरुरसि चिरं भस्मधूलीचिताङ्गो
गङ्गावारिण्यगाधे झटिति हरजटाजूटतो दत्तझम्पः ।
सद्यः सीत्कारकारी जलजडिमरणहन्तपङ्क्तिर्गुहो वः
कम्पी पायादपायाज्ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥१४६॥

बाणस्य । (सु.र. ९१, सू.मु. २.४३)

अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कतो वासुकेस्
तर्जन्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान।
एकं त्रीणि नवाष्ट सप्त षडतिव्यस्तास्तसङ्ख्याक्रमा
वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥१४७॥

कस्यचित। (सु.र. ९५, शा.प. १०५)

सुप्तं पक्षपुटे निलीनशिरसं सृष्ट्वा मयूरं पुरः
कृत्तं केन शिरोऽस्य तात कथमित्याक्रन्दतः शैशवात।
अन्तर्हासपिनाकिपाणियुगलस्फालोल्लसच्चेतसस्
तन्मूर्धेक्षणहर्षितस्य हसितं पायात्कुमारस्य वः ॥१४८॥

कस्यचित। (सु.र. ९६)

हंसश्रेणिकुतूहलेन कलयन्भूषाकपालावलीं
बालामिन्दुकलां मृणालरभसादान्दोलयन्पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटमुद्घाटयन्
पायाद्वः पितुरङ्कभाक्शिशुजनक्रीडोन्मुखः षण्मुखः ॥१४९॥

बलभद्रस्य । (सु.र. ९२)

नालैर्नीलोत्पलानां रचितगुरुजटाजूटविन्यासशोभः
कृत्वा संभुग्नकोटिद्वयमथ विसिनीकन्दमिन्दोः प्रदेशे ।
मातुश्चित्रांशुकेन त्वचमुचितपदे पौण्डरीकीं विधाय
क्रीडारुद्रायमाणो जगदवतु गुहो वीक्ष्यमाणः पितृभ्याम् ॥१५०॥

हलायुधस्य ।

३१. भृङ्गी

दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना
भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो
भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥१५१॥

योगेश्वरस्य (सु.र. १०३, Sव्२३९९)

कस्मात्त्वं तात गेहादपरमभिनवा ब्रूहि का तत्र वार्ता
देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान।
इत्येवं बर्हिनाथे कथयति सहसा भर्तृभिक्षा विभूषा
वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गिरीटेः ॥१५२॥

तुङ्गोकस्य । (सु.र. ९८)

चर्चेयं क्षुधिता सदैव गृहिणी पुत्रोऽप्ययं षण्मुखो
दुष्पूरोदरभारमन्थरवपुर्लम्बोदरोऽपि स्वयम् ।
इत्येवं स्वकुटुम्बमेकवृषभो देवः कथं पोक्षतीत्य्
आलोक्येव विशुष्कपञ्जरतनुर्भृङ्गी चिरं पातु वः ॥१५३॥

नीलाङ्गस्य ।

भिक्षाभोजिनि कृत्तिवाससि वसुप्राप्तिः कुतः स्यादिति
प्रागर्धं वपुषः स्वयं व्यसनिनो यस्याहरत्पार्वती ।
तस्यार्धं कुपिता हठाद्यदि हरेन्मूर्ध्नि स्थिता जाह्नवी
हा नाथ क्व तदेति दुःस्थहृदयो भृङ्गी भृशं शुष्यति ॥१५४॥

भवानन्दस्य ।

सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो
पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गणः ।
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं
किं मे स्यादिति चिन्तयन्निव कृशो भ्ङ्गी चिरं पातु वः ॥१५५॥

कस्यचित।

३२. गणोच्चावचम्

स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाणक्षमस्
तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परं दृश्यते ।
इत्यादौ परिचिन्तितं प्रतिमुहुस्तद्भृङ्गिकूष्माण्डयोर्
अन्योन्यप्रतिकूलमीशशिवयोः पाणिग्रहे पातु वः ॥१५६॥

कस्यचित। (सु.र. ९९)

चर्चायाः कथमेव रक्षति सदा सद्यो नृमुण्डस्रजं
चण्डीकेशरिणो वृषं च भुजगान्सूनोर्मयूरादपि ।
इत्यन्तःपरिभावयन्भगवतो दीर्घं धियः कौशलं
कूष्माण्डो धृतिसम्भृतामनुदिनं पुष्णाति तुन्दश्रियम् ॥१५७॥

कस्यचित। (सु.र. ९७)

देवी सूनुमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे
हर्षाद्भृङ्गरिटावयाचितगिरा चामुण्डयालिङ्गिते ।
अव्याद्वो हतदुन्दुभिस्वनघनध्वानातिरिक्तस्तयोर्
अन्योन्यप्रचलास्थित्पञ्जररणत्कङ्कालजन्मा रवः ॥१५८॥

योगेश्वरस्य । (सु.र. ७१, सू.मु. २.५५)

शृङ्गं भृङ्गिन्विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दोऽसि नन्दिन्नलमबल महाकाल कण्ठग्रहेण ।
इत्युक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले
पश्यन्नक्षैर्विलक्षं वलितगलचलत्कम्बलं त्र्यम्बकं वः ॥१५९॥

अभिनन्दस्य । (सु.र. ७७)

दिग्वासा वृषवाहनो नरशिरोधारी दधानोऽजिनं
भिक्षुर्भस्मभुजङ्गभूषिततनुर्भूतैर्भ्रमन्काननम् ।
स्मर्त्èणां शिवकृत्तथापि जगति ज्येष्ठोऽस्मदीयः प्रभुर्
धन्योऽस्मीत्यतितोषपुष्टजठरः कूष्माण्डकोऽव्याज्जगत॥१६०॥

महानिधेः ।

३३. हरिहरौ

यद्बद्धार्धजटं यदर्धमुकुटं यच्चन्द्रमन्दारयोर्
धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
तत्खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर्
वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नामाङ्कमेकं वपुः ॥१६१॥

राजशेखरस्य । (सु.र. १६३९)

नियमितजटावल्लीलीलाप्रसुप्तमहोरगं
चरणकमलप्रान्ते मुक्तस्वविक्रमगोवृषम् ।
विततफणिभुक्पत्रच्छत्रं गदालगुडश्रियं
हरिहरवपुर्ब्रह्मोपास्यं पुनातु जगत्त्रयम् ॥१६२॥

भवानन्दस्य ।

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
सोऽव्यादिष्टभुजङ्गहारवलयस्तां सर्वदो माधवः ॥१६३॥

भारवेः । (Sव्४४, सू.मु. २.१०४, Sआह्.द्. १०.१२)

एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः
प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो
बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥१६४॥

तुङ्गोकस्य ।

यज्जम्बूकम्बुरोचिः फणधरपरिषद्भोजिभोगीन्द्रकान्तं
नन्दच्चन्द्रारविन्दद्युतिचरणशिरःस्यन्दिमन्दाकिनीकं ।
रक्षासंहारदक्षं मदनसमुदयोद्दीपनं शश्वदव्याद्
अव्याघातं विबोधेऽप्युदधिगिरिसुताकान्तयोर्देहमेकम् ॥१६५॥

जलचन्द्रस्य ।

३४. कान्तासहितहरिहरौ

सम्भोगस्पृहयालुमन्मथपुनर्जन्मास्पदं भूर्भुवः
स्वः पायात्पुरुषोत्तमक्रतुभिदोरर्धार्धपूर्णं वपुः ।
यल्लक्ष्मीगिरिजाकटाक्षकुटिलक्रीडाहठाकृष्टिभिः
स्यादेव त्रुटितं परस्परगुणस्यूतं न चेदन्तरा ॥१६६॥

त्रिपुरारिपालस्य ।

वपुरवतु जटाकिरीटमिश्रं
पुरमुरसूदनयोर्विमिश्रितं वः ।
गिरिजलघिसुतास्वभर्तृकण्ठ
ग्रहचलिताहृतबाहुवल्लरीकम् ॥१६७॥

तस्यैव ।

स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्
तदवतु वपुरेकं कामकंसद्विषोर्वः ।
न विरमति भवान्याः सार्धमब्धेर्दुहित्रा
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥१६८॥

योगेश्वरस्य । (शा.प. ११०, सू.मु. २.१०३)

देवस्यैकतमालपत्रमुकुटस्यार्धं पुरद्वेषिणो
देहार्धेन समस्यमानमसमं श्वःश्रेयसायास्तु वः ।
यस्मिन्भूधरकन्यकाब्धिसुतयोरप्राप्तसम्भोगयोर्
अन्योन्यप्रतिकर्मनर्मभिदुरो भूयाननङ्गज्वरः ॥१६९॥

हरेः ।

धात्रा सौहृदसीमविस्मितमुखं भेदभ्रमापासनात्
सानन्दं मुनिभिः सनिर्वृति सुरैरेकत्र सेवासुखात।
पार्वत्या स्वपदावकृष्टिकुटिलभ्रूभङ्गमालोकितः
पायाद्वो भगवांश्चराचरगुरुर्देहार्धहारी हरः ॥१७०॥

आर्याविलासस्य ।

३५. गङ्गा

ब्राह्मं तेजो द्विजानां ज्वलयति जडिमप्रक्रमं हन्ति बुद्धेर्
वृद्धिं सेकेन सद्यः शमयति वलिनो दुष्कृतानोकहस्य ।
ऊर्ध्वं चैवात्र लोकादपि नयतितरां जन्मिनो मग्नमूर्तींस्
त्वद्धारावारि काशीप्रणयिनि परितः प्रक्रिया कीदृशीयम् ॥१७१॥

कोलाहलस्य ।

दुर्वारदोषतिमिरागमवासरश्रीः
कैवल्यकैरवविकाससितांशुलेखा ।
जीयात्त्रिविष्टपधुनी कलिकालभग्न
गीर्वाणराजनगराकरवैजयन्ती ॥१७२॥

ग्रहेश्वरस्य ।

तीर्थाटनैः किमधिकं क्षणमीक्षिता चेत्
पीतं त्वदम्बु यदि देवि मुधा सुधापि ।
स्नातं यदि त्वयि विरिञ्चिपदं न दूरे
मुक्तिः करे यदि च सा समुपासितासि ॥१७३॥

विरिञ्चेः ।

तीरं तवावतरतीह यथा यथैव
देहेन देवि जरता मुनजो मुमूर्षुः ।
अम्ब स्वयंवरवशंवदनाकनारी
दोर्वल्लिपल्लवि नभोऽपि तथा तथैव ॥१७४॥

तस्यैव ।

तप्तं यन्न तपो हुतं च न हविर्यज्जातवेदो मुखे
दत्तं यच्च न किंचिदेव न कृतो यत्तीर्थयात्रादरः ।
काकेनेव शुनेव केवलमयं यत्पूरितः पुद्गलो
मातस्त्वां परिरभ्य जाह्नवि स मे शान्तोऽयमन्तर्ज्वरः ॥१७५॥

सेन्तुतस्य ।

३६. गङ्गाप्रशंसा

धर्मस्योत्सववैजयन्तिमुकुटस्रग्वेणिगौरीपतेस्
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्
त्वन्नाम स्मरतस्तदर्पितदृशः प्राणाः प्रयास्यन्ति मे ॥१७६॥

लक्ष्मीधरस्य । (सु.र. १६१३, स.क.आ. ४.१८३)

शत्रौ मे सुहृदीव काप्युपकृतिर्भूयादसूया न तु
स्वाच्छ्यं सत्सु मतिर्जनेषु करुणा हीना न दीनात्मसु ।
प्रक्षीणा कलिकल्मषक्षयकरी तृष्णा न कृष्णार्चने
देवि श्रद्दधतां गतिस्त्वयि मुदा मन्दा न मन्दाकिनि ॥१७७॥

तस्यैव ।

प्रसीद श्रीगङ्गे मृडमुकुटचूडाग्रसुभगे
तवोल्लोलोन्मूलः स्खलतु मम संसारविटपी ।
अथोत्पत्स्ये भूयस्त्रिजगदधिराजोऽपि न तदा
श्वपाकः काको वा भगवति भवेयं तव तटे ॥१७८॥

पादुकस्य ।

कदा ते सानन्दं विततनवदूर्वाञ्चिततटी
कुटीरे तीरे वा सवनमनु मन्वादिकथितैः ।
कथाबन्धैरन्धङ्करणकरणग्रामनियमाद्
यमादुज्झन्भीतिं भगवति भवेयं प्रमुदितः ॥१७९॥

गोपीचन्द्रस्य ।

बद्धाञ्जलिर्नौमि कुरु प्रसादम्
अपूर्वमाता भव देवि गङ्गे ।
अन्ते वयस्यङ्गगताय मह्यम्
अदेहबन्धाय पयः प्रयच्छ ॥१८०॥

केवट्टपपीपस्य ।
३७. हरेर्मत्स्यावतारः

मत्स्यः पुनातु जगदोङ्कृतिकुञ्चितास्यो
ब्रह्माद्वयप्रणयपीवरमध्यभागः ।
क्रीडन्नसौ जलधिवीचिभिरेव नेति
नेत्यादरादिव विभावितपुच्छकम्पः ॥१८१॥

आवन्त्यकृष्णस्य ।

देव्याः श्रुतेर्दनुजदुर्णयदूषिताया
भूयःसमुद्गमविधाववलम्बभूमिः ।
एकार्णवीभवदशेषपयोधिमध्य
द्वीपं वपुर्जयति मीनतनोर्मुरारेः ॥१८२॥

उमापतिधरस्य ।

ब्रह्माण्डोदरदर्पणे भ्रमिरयोत्क्षिप्ताम्बुधिक्षालिते
संक्रान्तामनिमेषलोचनयुगेनोत्पश्यतः स्वां तनुम् ।
शौरेर्मीनतनोः कृशानुकपिशं पार्श्वद्वयं प्रोल्लसच्
चन्द्रार्काङ्कितकाञ्चनाद्रिशिखराकारं शिरः पातु वः ॥१८३॥

वसन्तदेवस्य ।

पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिङ्मण्डलो
नैकाब्धिस्तिमितोदरः स भगवान्क्रीडाझषः केशवः ।
त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डावधेर्
यस्योत्फालकुतूहलेन कथमप्यङ्गेषु जीर्णायितम् ॥१८४॥

रघुनन्दस्य । (सु.र. १३५)

मत्स्यः पुच्छाभिघातेन तुच्छीकृतमहोदधिः ।
अपर्याप्तजलक्रीडारसो दिशतु वः शिवम् ॥१८५॥

कस्यचित।

३८. कूर्मः

पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसां
यातायातमयन्त्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥१८६॥

केशटाचार्यस्य । (भ्P १२.१३.२; सु.र. १०५, वाक्पतिराजस्य; Sव्३६)


क्षीराब्धौ मथ्यमाने त्रिदशदनुसुतोन्मुक्तकोलाहलौघे
ब्रह्माण्डकाण्डचण्डस्फुटनगुरुरवभ्रान्तिभाजित्रिलोक्याम् ।
सद्यो निर्दावबोधादुपरि रयवशक्षिप्तदीर्घक्षितिधा
लग्नग्रीवाप्रकाण्डो जयति कमठराट्चण्डविष्कम्भतुल्यः ॥१८७॥

वसुसेनस्य ।

पायाद्वो मन्दराद्रिभ्रमणनिकषणाकृष्टपृष्ठाग्रकण्डू
लीनानिद्रालुरब्धेः क्षुभितमगणयन्नद्भुतः कूर्मराजः ।
यस्याङ्गमर्दहेलावशचलितमहाशैलकीला धरित्री
त्वङ्गत्कल्लोलरत्नाकरवलयचलन्मेखला नृत्यतीव ॥१८८॥

सूरेः ।

पार्श्वास्फालातिवेगाज्झगिति च विरहादुच्छलद्भिः पतद्भिर्
भूयो भूयः समुद्रैर्मिहिरमतिरयादापिबद्भिर्वमद्भिः ।
कोटीरस्तोयदानां क्षणमिव गगने दर्शयन्वः पुनीताद्
प्षद्गात्रावहेलाचलितवसुमतीमण्डलः कूर्मराजः ॥१८९॥

धरणीधरस्य ।

कुर्मः कूर्माकृतये हरये मुक्तावलम्बनाय नमः ।
पृष्ठे यस्य निषण्णं शैवलवल्लीसमं विश्वम् ॥१९०॥

भवानन्दस्य ।
३९. वराहः

दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः
सिन्धुष्वङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः ।
प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते
येनोद्धारे धरित्र्याः स जयति विभुताबृंहितेच्छो वराहः ॥१९१॥

वराहमिहिरस्य । (सु.र. १३४)

अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थली
देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्
भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥१९२॥

नग्नस्य । (सु.र. १०४)

सेयं चन्द्रकलेति नागवन्तिआनेत्रोत्पलैरर्चिता
मद्भारापगमक्षमेति फणिना सानन्दमालोकिता ।
दिङ्नागैः सरलीकृतायतकरैः स्पृष्टा मृणालाशया
भित्त्वोर्वीमभिनिःसृता मधुरिपोर्दंष्ट्रा चिरं पातु वः ॥१९३॥

केशवस्य ।

घोणाघोराभिधातोच्छलदुदधिजलासारसिक्ताग्ररोमा
रोमाग्रप्रोततारानिकर इति सुरैर्धीरमालोकितो वः ।
श्वासाकृष्टावकृष्टप्रविशदपसरद्बुध्नबिम्बानुबन्धाद्
आविर्नक्तं दिनश्रीः स दिशतु दुरितध्वंसमाद्यो वराहः ॥१९४॥

नरसिंहस्य ।

येनाधोमुखपद्मिनीदलधिया कूर्मश्चिरं वीक्षितो
घ्रातो येन मृणालमुग्धलतिकाबुद्ध्या फणिग्रामणीः ।
यः शालूकमिवोद्दधार धरणीबिम्बं पुनीतादसौ
त्वामेकार्णवपल्वलैकरसिकः क्रीडावराहो हरिः ॥१९५॥

कस्यचित।

४०. नरसिंहः

सोमार्धायितनिष्पिधानदशनः सन्ध्यायितान्तर्मुखो
बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादगभीरपल्वलगलत्वग्रूपनिर्यत्तडित्
तारस्फारसटावरुद्धगगनः पायान्नृसिंहो जगत॥१९६॥

मुरारेः ।

चटच्चटिनि चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटतरोऽस्थिषु ष्ठादिति ।
पुनातु भवतो हरेरमरवैरिनाथोरसि
क्वणत्करजपञ्जरक्रकचकाषजन्मा रवः ॥१९७॥

वाक्पतिराजस्य । (सु.र. ११६, शा.प. १२६, सू.मु. २.७७)

प्रेङ्खद्भास्वरकेशरौघरचितत्रैलोक्यसन्ध्यातपो
ब्रह्माण्डोदररोधिघर्घरसघूत्कारप्रचण्डध्वनिः ।
स्फूर्जद्वज्रकठोरनखरक्षुण्णासुरोरःस्थली
रक्तास्वादविदीर्णदीर्घरसनः पायान्नृसिंहो जगत॥१९८॥

तस्यैव ।

चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया ।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
केनास्त्रेण नखैरिति प्रवदतः शौरेर्गिरः पान्तु वः ॥१९९॥

केशटस्य ।

किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो
नैवं धिक्कोऽत्र जीव द्रुतमुपनय तं सोऽपि सम्प्राप्त एव ।
चापं चापं न खड्गं झटिति हहहहा कर्कशत्वं नखानाम्
इत्येवं दैत्यराजं निजनखकुलिशैर्जघ्निवान्सोऽवताद्वः ॥२००॥

श्रीव्यासपादानाम् । (सु.र. १२८, सू.मु. २.७६)

४१. नरसिंहनखाः

दंष्ट्रासङ्कटवक्त्रघर्घरललज्जिह्वाभृतो हव्यभुग्
ज्वालाभास्वरभूरिकेशरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन
स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥२०१॥

दक्षस्य । (सु.र. १४१)

ये बालेन्दुकलार्धविभ्रमभृतो मायानृसिंहाकृतेर्
निर्याता इव ये सिरासरणिभिर्नाभ्यब्जकन्दाङ्कुराः ।
ते वक्षःस्थलदारितासुरसरित्कीलालधारारुणाः
पायासुर्नवकिंशुकाम्रमुकुलश्रीसाक्षिणः पाणिजाः ॥२०२॥

वराहस्य ।

अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्क्ते लुठन्तः
स्थूलास्थिभङ्गैर्धवलविसलताग्रासमाकल्पयन्तः ।
मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः
पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥२०३॥

मयूरस्य ।

पुनन्तु भुवनत्रयं दलितदैत्यवक्षःस्थल
प्रसर्पिरुधिरच्छटाच्छुरणबालसूर्यत्विषः ।
दृढास्थिचयचूर्णनाघटितशब्दसारा हरेर्
नृसिंहवपुषश्चिरं पिशितपिण्डगर्भा नखाः ॥२०४॥

धूर्जटिराजस्य ।

जयन्ति निर्दारितदैत्यवक्षसो
नृसिंहरूपस्य हरेर्नखाङ्कुराः ।
विचिन्त्य येषां चरितं सुरारयः
प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥२०५॥

कस्यचित्(सु.र. १३०)

४२. शृङ्गारिनरसिंहः

लक्ष्मीमुरःपरिसरे वहतः सलीलं
योगासनं च चरतो नृहरेर्जयन्ति ।
एकक्षणोपनतमान्मथभावमुग्ध
स्वात्मावबोधमसृणानि विलोकितानि ॥२०६॥

कस्यचित।

न्यञ्चत्केसरमुत्तरङ्गपुलकस्रङ्नद्धमर्धस्खलद्
द्वन्द्वालापमपास्तगर्जनमटद्भ्रूभङ्गमार्द्रेक्षणम् ।
स्विद्यत्पाणि विनीतदृप्तिकरजं पायान्नृसिंहाकृतेर्
देवस्य श्रियमङ्कसीम्नि दधतो विश्रान्तरौद्रं वपुः ॥२०७॥

वैद्यगदाधरस्य ।

स्वच्छन्दं वैरिवक्षःस्थलकुलिशभिदो वीक्ष्य कन्दर्पचाप
क्रीडाभाजो नखाग्रान्समसमयभयानन्दलोलायताक्ष्याः ।
लक्ष्म्या वक्षोजकुम्भं करिकलभशिरःशङ्कया वीक्ष्यमाणः
स्वैरं शान्ताक्षिरागो जयति नरहरिर्जातचित्तानुरागः ॥२०८॥

जलचन्द्रस्य ।

अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र
प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः
सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥२०९॥

प्रजापतेः ।

आनन्दमुग्धनयनां श्रियमङ्कभित्तौ
बिभ्रत्पुनातु भवतो भगवान्नृसिंहः ।
यस्यावलोकनविलासवशादिवासीद्
उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥२१०॥

उमापतिधरस्य ।

४३. वामनः

इदं प्रायो लोके न परिचितपूर्वं नयनयोर्
न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति ।
विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते
त्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ॥२११॥

वङ्कस्य ।

अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत ।
वामनहरिलघुतुन्दे जगतीकलहः स वः पातु ॥२१२॥

भवानन्दस्य ।

कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित्
किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया ।
द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो
हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥२१३॥

वाक्पतेः । (सु.र. ११४)

पूज्यो ब्रह्मविदां त्वमेव विमलज्ञानैकपात्रं भवान्
मद्भाग्येन गतोऽतिथित्वमधुना किं ते त्रिभिर्भूपदैः ।
त्रैलोक्यं भवतं स्वमित्युपगतो दैत्येश्वरेणादराज्
ज्ञातोऽस्मीति सलज्जनम्रवदनः पायाज्जगद्वामनः ॥२१४॥

वसुसेनस्य ।

लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥२१५॥

गणाध्यक्षस्य । (शा.प. २७८)

४४. त्रिविक्रमः

किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा
चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्बलिध्वंसि देहे ।
ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं
पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥२१६॥

श्रीहनूमतः ।

ज्योतिश्चक्राक्षदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः
क्षोणीनौकूपदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः ।
ब्रह्माण्डच्छत्र दण्डस्त्रिभुवनस्तम्भदण्डोङ्घ्रिदण्डः
श्रेयस्त्रिविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥२१७॥

दण्डिनः ।

चञ्चत्पादनखाग्रमण्डलरुचिप्रस्यनिगङ्गाजलो
विस्फूर्जद्बलिराज्यनाशपिशुनोत्पाताम्बुवाहद्युतिः ।
पातु त्वां चरणो हरेः क्रमविधौ यस्याधिकं द्योतते
दूरादङ्गुलिमुद्रिकामणिरिव स्फाराङ्कुशजालो रविः ॥२१८॥

विक्रमादित्यस्य ।

यत्काण्डं गगनद्रुमस्य यदपि क्षोणीतडागोदरे
देवस्यैव यशोऽम्बुशोभिनि महायष्टिः प्रतिष्ठाकरी ।
तद्विष्णोः पदमन्तरालजलधेराधारतो भूतलात्
पारं द्यामुपगन्तुमुद्यमवतां सेतूभवत्पातु वः ॥२१९॥

चक्रपाणेः ।

खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामएध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं
पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥२२०॥

वाक्पतिराजस्य । (सु.र. १२४)

४५. परशुरामः

दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यत्रैवाविरभूत्कथाद्भुतमिदं यत्रैव चास्तंगतम् ॥२२१॥

केशटस्य ।

हा तातेति न जल्पितं न रुदितं न स्वीकृतं तद्धनं
न स्नातं न च वीक्षितः परिजनः पित्रे न दत्तं जलम् ।
यावन्न क्रकचाभिघातविगलद्दाम्नामरीणामसृग्
गण्डूषैर्घनघोरघर्घररवाः सन्तर्पिताः फेरवः ॥२२२॥

तस्यैव ।

शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डखण्डावधि
त्यागः सप्तसमुद्रमुद्रितमहीनिर्वाजदानावधिः ।
व्र्यं यन्तु गिरां न तत्पथि ननु व्यक्तं हि तत्कर्मभिः
सत्यं ब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥२२३॥

भवभूतेः ।

गोत्राचारविशेषपारगतया वृद्धाभिरादिष्टया
मात्रा वस्तुषु तेषु तेषु विशदन्यस्तेषु दृष्टेः पुरः ।
अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा
येनात्तं धनुरीक्षिताश्च झटिति क्षत्रावतंसा दिशः ॥२२४॥

केशटस्य ।

त्रिःसप्तावधि वाधिता क्षितिभुजामाजन्म वैखानसः
कर्ता मातृवधैनसः स सकलश्रुत्यर्थवीथीगुरुः ।
विश्वस्याश्च भुवः क्रतौ वितरिता श्यामकमुष्टिंपचो
रामः सोऽयमुदग्रगेयमहिमा कासां गिरां गोचरः ॥२२५॥

कस्यचित।

४६. श्रीरामः

शौर्योत्कर्षतृणीकृतत्रिभुवनो लङ्कापतिः सोऽभवत्
कारायामुपवासयन्विजयते तं हेलया हैहयः ।
लीलालूनविशालतद्भुजवनोऽभूज्जामदग्न्यस्ततस्
तज्जेता जनकात्मजापरिवृढो रामः कथं वर्ण्यताम् ॥२२६॥

सुरभेः ।

रामः कस्य न विस्मयाय मनसो निःशङ्कलङ्केश्वर
त्रुट्यन्मौलिसिरासमुच्छलदसृग्धारानुबन्धेन यः ।
तद्दोर्विक्रमविद्रुता दशदिशो भोगाय भूमण्डले
सम्यग्वासयितुं प्रवालघटिता यष्टीरुदस्तम्भयन॥२२७॥

दङ्कस्य ।

मार्तण्डैककुलप्रकाण्डतिलकस्त्रैलोक्यरक्षामणिर्
विश्वामित्रमहामुनेर्निरुपधिः शिष्यो रघुग्रामणीः ।
रामस्ताडितताडकः किमपरं प्रत्यक्षनारायणः
कौशयानयनोत्सवो विजयते भूकश्यपस्यात्मजः ॥२२८॥

राजशेखरस्य ।

रामो नूनमयं निशाचरचमूकालाग्निरुद्रोपमो
निःसन्देहमयं च विक्रमनिधिः सौमित्रिरस्यानुजः ।
वारं वारमपाङ्गभागचलितैर्यद्दृष्टिपातैरियं
लङ्काभर्तुरनीकिनी पितृपतेः पाशैरिवावध्यते ॥२२९॥

श्रीमित्रस्य ।

रामोऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं पराम्
अस्मद्भाग्यविपर्ययाद्यदि पुनः देवो न जानाति तम् ।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति
श्रीएणीभूतविशालसालविवरोद्गीर्णैः शरैः सप्तभिः ॥२३०॥

विशाखदत्तस्य ।

४७. विरहिश्रीरामः

सरसि विरसः प्रस्थे दुःस्थो लतासु गतादरः
प्रति परिसरं भ्रान्तोद्भ्रान्तः सरित्सु निरुत्सुकः ।
दददपि दृशौ कुब्जे कुब्जे रुदन्नुपनिर्झरं
सुचिरविरहक्षामो रामो न करि अनुरुद्यते ॥२३१॥

वासुदेवज्योतिषः ।

निष्पन्दं गिरिकन्दरेषु विपिनच्छायासु मूर्च्छालसं
सास्रं पञ्चवटीतटीषु तटिनीतीरेषु तीव्रव्यथम् ।
काकुत्स्थं तदवस्थमाधिविधुरं दृष्ट्वा तडिद्व्याजतो
मन्ये मन्युभरैरभेदि हृदयं गाढं घनानामपि ॥२३२॥

वसुरथस्य ।

अनुवनमनुशैलं तामनालोक्य सीतां
प्रतिदिनमतिदीनं वीक्ष्य रामं विरामम् ।
गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत्
क्षितिरपि न विदीर्णा सापि सर्वंसहैव ॥२३३॥

शोभाकस्य ।

कोऽहं वत्स स आर्य एव भगवानार्यः स को राघवः
के यूयं बत नाथ नाथ किमिदं भृत्योऽस्मि ते लक्ष्मणः ।
कान्तारे किमिहास्महे बत वृथा देव्या गतिर्मृग्यते
का देवी जनकाधिराजतनया हा जानकि क्वासि मे ॥२३४॥

कस्यचित।

कूजन्कुञ्जे किमपि करुणं कन्दरे कान्दिशीकः
सानौ शून्यप्रणिहितमनाः कानने ध्याननेत्रः ।
गच्छन्मूर्च्छां कुसुमशयने वीतरागस्तडागे
जीयाज्जायाविरहविदुषां ग्रामणीः रामभद्रः ॥२३५॥
 
आचार्यगोपीकस्य ।
४८. हलधरः

सुरापीतो गोत्रस्खलनपरिवृद्धाधिकरुषः
प्रसादं रेवत्या जनयितुमनीशः कथमपि ।
विचुम्बन्संश्लिष्यन्स्तनवसनमस्यन्नविरतं
मधून्मादाविष्टः स किल बलभद्रो विजयते ॥२३६॥

लक्ष्मीधरस्य ।

आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो
रेवत्यं सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः
पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥२३७॥

कोकस्य ।

भभभ्रमति मेदिनी लललन्दते चन्द्रमाः
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः
मदस्खलितमालपन्हलधरः श्रियः वः क्रियात॥२३८॥

पुरुषोत्तमदेवस्य । (सु.र. १२७; बा.रा.स्२.४.३७)

रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन्हली मदक्षीवः पानगोष्ठ्यां पुनातु वः ॥२३९॥

माघभोजदेवयोः । (स.क.आ. २.६१)

भ्रमति धरणीचक्रं चक्रे नभस्तलयन्त्रणात्
प्रभवति न मे गात्रं किञ्चित्क्रियासु विधूर्णते ।
जलधिसलिले मग्नं विश्वं विलोक्य रेवति
त्रिजगदवताज्जल्पन्नेवं हली मदविह्वलः ॥२४०॥

माधवस्य ।

४९. बुद्धः

कामक्रोधौ द्वयमपि यदि प्रत्यनीकं प्रसिद्धं
हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेन ।
यस्तु क्षान्त्या शमयति शतं मन्मथादीनरातीन्
कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥२४१॥

सङ्घश्रियः । (सु.र. ४)

पादाम्भोजसमीपसन्निपतितस्वर्णाथदेहस्फुरन्
नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्प्रभापल्लव
प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥२४२॥

वसुकल्पस्य । (सु.र. १५)

कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक
ग्रीवालङ्करणश्रियः शमसरित्पूरोच्छलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित
स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥२४३॥

श्रीधरनन्दिनः । (सु.र. ७)

शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्
दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात्तुभ्यमवार्थवीर्यविटपः क्षान्तिप्रसूनोद्गमः
सुच्छायः षडभिज्ञकल्पविटपीसम्बोधबीजं फलम् ॥२४४॥

तस्यैव । (सु.र. ८)

यदाख्यानासङ्गादुषसि पुनते वाचं ऋषयो
यदीयः सङ्कल्पो हृदि सुकृतिनामेव रमते ।
स सार्वः सर्वज्ञः पथि निरपवादे कृतपदो
जिनो जन्तूनुच्चैर्दमयतु भवावर्तपतितान॥२४५॥

मङ्गलस्य ।

५०. कल्की

भ्रान्त्वा महीं तत इतस्तुरगाधिरूढो
वेदद्विषो विदलयन्दलिताखिलाशः ।
देवो निवर्तितकलिः कृतमार्गदर्शी
कल्कं स ते हरतु कल्किकुले भविष्यन॥२४६॥

कस्यचित।

वामनादणुतमादनु जीयास्
त्वं त्रिविक्रम तनूभृतदिक्कः ।
वीतहिंसनपथादथ बुद्धात्
कल्किताहतसमस्त नमस्ते ॥२४७॥

श्रीहर्षस्य । (ण्च्२१.९६)

कल्की कल्कं हरतु जगतः स्फूर्जदूर्जस्वितेजा
वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान्
म्लेच्छान्हत्वा दलितकलिनाकारि सत्यावतारः ॥२४८॥

जयदेवस्य ।

आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन
श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।
मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः
शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ॥२४९॥

कुलदेवस्य ।

तीर्थानां शतमस्ति किन्तु फलति श्रद्धाभरादित्यसेर्
धारातीर्ह्तमपूर्वमेव कलयन्कल्की शिवायास्तु वः ।
यत्प्राप्याखिलवेदभेदकधियः श्रद्धातिरस्कारिणः
शक्रस्यातिथयो भवन्ति भवएन्ष्वेनस्विनो जन्तवः ॥२५०॥

कस्यचित।
५१. कृष्णशैशवम्

कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्
माता यस्य जगाम विस्मयपदं पायात्स वः केशव ॥२५१॥

कस्यचित। (स.क.आ.व्२३, शा.प. ४०१६)

लीलोत्तानशयोऽपि गोपनिवहैरुद्गीयमानेष्वति
प्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।
कस्मिंश्चित्क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितः
क्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥

महीधरस्य ।

न्यञ्चन्नुदञ्चन्बहुशः कथंचिद्
उदञ्चितो वेफथुमान्हरिर्वः ।
देवोऽसि देवोऽसि सपाणितालं
यशोदयोक्तः प्रहसन्पुनातु ॥२५३॥

कस्यचित।

अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।
शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितश्चिरान्
निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥२५४॥

दिवाकरदत्त्स्य । (पद्या. १३५; बा.रा.क्५.१७५१)

ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।
इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥२५५॥

वनमालिनः । (पद्या. १३५)

५२. कृष्णकौमारम्

वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवां
हिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।
इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्
बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥२५६॥

अभिनन्दस्य । (सु.र. १४४, पद्या. १४९)

श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रा
निद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न्
इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥२५७॥

शतानन्दस्य । (सु.र. १२३; Pक्१५१ सर्वानन्दस्य; बा.रा.क्५.१७६१)

मा दूरं व्रज वत्स तिष्ठति पुरस्ते लूनकर्णो वृकः
पोतानत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।
आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छद
द्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥

कस्यचित।

कालिन्दीपुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर्
विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ॥२५९॥

उमापतिधरस्य । (पद्या. १४८)

मन्थानमुज्झ मथितुं दधि न क्षमस्त्वं
बालोऽसि वत्स विरमेति यशोदयोक्तः ।
क्षीराब्धिमन्थनविधिस्मृतिजातहासो
वाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥

कस्यचित।

५३. कृष्णस्वप्नायितम्

शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥२६१॥

मयूरस्य (KKआ २.५९, पद्या. १४६; बा.रा.क्५.१७५८)

धीरा धरित्रि भाव भारमवेहि शान्तं
नन्वेष कंसहतकं विनिपातयामि ।
इत्यद्भुतस्तिमितगोपवधूश्रुतानि
स्वप्नायितानि वसुदेवशिशोर्जयन्ति ॥२६२॥

अभिनन्दस्य । (पद्या. १४७)

एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२६३॥

शुभाङ्कस्य । (KK २.६९(७०); सु.र. १३१, पद्या. २५२)

कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित्क्रमात्
सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले ।
वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो
हुं हुं वत्स धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२६४॥

विरिञ्चेः ।

निर्मग्नेन मयाम्भसि स्मरभयादाली समालिङ्गिता
केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥२६५॥

कस्यचित। (द.रू. उन्देर्४.६०, पद्या. ३७२)

५४. कृष्णयौवनम्

सोत्तापं जरतीत्भिरफुटरसं बालाभिरुन्मीलित
श्वासं वेश्म सुवासिनीभिरधिकाकृतं भुजिष्याजनैः ।
प्रत्यग्रप्रकटीकृतार्ति कुलटासार्थेन दृष्टं हरेर्
अव्याद्वो नवयौवनोत्सवदशानिर्व्याजमुग्धं वपुः ॥२६६॥

भट्टशालीयपीताम्बरस्य ।

राधायामनुबद्धनर्मनिभृताकारं यशोदाभयाद्
अभ्यर्णेष्वतिनिर्जनेषु यमुनारोधोलतावेश्मसु ।
मन्दाक्षश्लथवल्लवानुकरणक्रीडस्य कंसद्विषो
लब्धं यौवनमात्रया विजयते गम्भीरशोभं वपुः ॥२६७॥

अभिनन्दस्य ।

वत्स त्वं नवयौवनोऽसि चपलाः प्रायेण गोपस्त्रियः
कंसो भूपतिरब्जनालभिदुरग्रीवा वयं गोदुहः ।
सैषानर्थपरम्परेति भगवत्याशङ्क्तातिक्रमे
कृष्णे तद्विनयाय नन्दगृहिणीशिक्षोक्तयः पान्तु वः ॥२६८॥

वर्धमानस्य ।

आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस्
तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।
वेगादुच्छलितास्फुटाक्षरदशा गर्भास्त्रपागौरवात्
प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥२६९॥

चक्रपाणेः ।

आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूरेकाकिनी यास्यति ।
वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो
राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥२७०॥

श्रीमत्केशवसेनदेवस्य । (पद्या. २०६)

५५. हरिक्रीडा

इह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर्
विजनमजनि शय्या कस्य बालप्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मितशवलितराधामाधवालोकितानि ॥२७१॥

(पद्या. २०१)

कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपीकुन्तलबर्हदाम तदिदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयो
राधामाधवयोर्जयन्ति बलितस्मेरालसा दृष्टयः ॥२७२॥

लक्ष्मणसेनदेवस्य । (पद्या. २०२)

भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२७३॥

उमापतिधरस्य । (पद्या. २५९, ऱ्Kआद्१२९)

व्यालाः सन्ति तमालवल्लिषु वृतं वृन्दावनं वानरैर्
उन्नक्रं यमुनाम्बु घोरवदनव्याघ्रा गिरेः सन्धयः ।
इत्थं गोपकुमारकेषु वदतः कृष्णस्य तृष्णोत्तर
स्मेराभीरवधूनिडेधिनयनस्याकुञ्चनं पातु वः ॥२७४॥

आचार्यगोपीकस्य ।

सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।
केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो
राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२७५॥

आचार्य गोपीकस्य (पद्या. २०५; बा.रा.क्५.११५९)

५६. प्रश्नोत्तरम्

राधे त्वं कुपिता त्वमेव कुपिता रुष्टासि भूमेर्यतो
माता त्वं जगतां त्वमेव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहासकेलिकलहेऽनन्ता त्वमेवेत्यसौ
स्मेरो वल्लवसुन्दरीमवनमच्छौरिः श्रियः वः क्रियात॥२७६॥

वाक्पतेः । (सु.र. १०८; पद्या. २८४)

कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगेणात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः ।
मुग्धेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥२७७॥

शुभङ्करस्य । (सु.र. १०९, Sव्. १०४, शा.प. १२२)

कस्त्वं भो निशि केशवः शिरसिजै ःय्किं नाम गर्वायसे
भद्रे शौरिरहं गुणैः पितृगतैः पुत्रस्य किं स्यादिह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोपवधूजितोत्तरतया ह्रीणो हरिः पातु वः ॥२७८॥

कस्यचित। (पद्या. २८२)

वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं
वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः ।
यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी
शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥२७९॥

कस्यचित। (पद्या. २८३; भ.र.सि. २.१.८३)

कुशलं राधे सुखितोऽसि कंस कं स क्व नु सा राधा ।
इति पालीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥२८०॥

कस्यचित। (स.क.आ. २.३५१)
५७. वेणुनादः

कृष्णः पातु स यस्य संसदि गवां वेणुप्रणादोर्मयो
गोपीनामनुवासरं नवनवा घूर्णन्ति कर्णोदरे ।
तद्वक्त्रासववासिता इव तदाकूतिप्रपञ्चा इव
भ्राम्यत्तत्करपल्लवाङ्गुलिगलल्लावण्यलिप्ता इव ॥२८१॥

लक्ष्मीधरस्य ।

तिर्यक्कन्धरमंसदेशमिलितश्रोत्रावतंसं स्फुरद्
बर्होत्तम्भितकेशपाशमनृजुभ्रूवल्लरीविभ्रमम् ।
गुञ्जद्वेणुनिवेशिताधरपुटं साकूतराधानन
न्यस्तामीलितदृष्टि गोपवपुषो विष्णोर्मुखं पातु वः ॥२८२॥

लक्ष्मणसेनदेवस्य । (पद्या. २६०)

सायं व्यावर्तमानखिलसुरभिकुलाह्वानसंकेतनामान्य्
अभीरीवृन्दचेतो हठहरणकलासिद्धमन्त्राक्षराणि ।
सौभाग्यं वः समन्ताद्दधतु मधुभिदः केलिगोपालमूर्तेः
सानन्दकृष्टवृन्दावनरसिकमृगश्रेणयो वेणुनादाः ॥२८३॥

उमापतिधरस्य । (पद्या. ५)

मन्द्रक्वाणितवेणुरह्नि शिथिले व्यावर्तयन्गोकुलं
बर्हापीडकमुत्तमाङ्गरचितं गोधूलिधुम्रं दधत।
म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर्
गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२८४॥

कस्यचित। (Kव्स्२२, SKं १.५७.४, सु.र. ११०, पद्या. २५६)

अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर
द्वन्द्वोदीरितमन्दमन्दपवनप्रारब्धमुग्धध्वनिः ।
ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन
न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥२८५॥

केशरकीलीयनाथोकस्य । (पद्या. २६१, नाथोकस्य)

५८. गीतम्

सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया
कालिन्दीतटवेतसीवनघनच्छायानिषण्णात्मनः ।
पायासुः कलकण्ठकूजितकला गोपस्य कंसद्विषो
जिह्वावर्जिततालुमूर्च्छितमरुद्विस्फारिता गीतयः ॥२८६॥

कस्यचित। (पद्या. २४०)
 
कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो
राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत
ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥२८७॥

उद्भटस्य ।

देवस्त्वामेकजङ्घावलयितगुडीमूर्ध्नि विन्यस्तबाहुर्
गायन्गोयुद्धगीतिरुपरचितशिरःशेखरः प्रग्रहेण ।
दर्पस्फूर्जन्महोक्षद्वयसमरकलाबद्धदीर्घानुबन्धः
क्रीडागोपालमूर्तिर्मुररिपुरवतादात्तगोरक्षलीलः ॥२८८॥

योगेश्वरस्य । (सु.र. १२९, सोन्नोकस्य; पद्या. १५२)

याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया
कालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥२८९॥

कस्यचित। (ध्व्, Vअक्२.५९; एत्च्.; पद्या. ३७३ अपराजितस्य, उ.नी. १४.१८८)

यानि तच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापल्यव्यतिकरा राधावरोधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥२९०॥

कस्यचित। (KKआ १.१०६)

५९. कृष्णभुजः

भ्राम्यद्भास्वरमन्दराद्रिशिखरव्याघट्टनाद्विस्फुरत्
केयूराः पुरुहूतकुञ्जरकरप्राग्भारसंवर्धिनः ।
दैत्येन्द्रप्रमदाकपोलविलसत्पत्राङ्कुरच्छेदिनो
दोर्दण्डाः कलिल्कालकल्मषमुषः कंसद्विषो पातु वः ॥२९१॥

कस्यचित। (पद्या. ३८६)

लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर्
उद्वर्णश्रीर्घननिधुवनक्लान्तिनिद्रान्तरेषु ।
दोर्दण्डोऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि
ग्रावश्रेणिकषमसृणक्षुण्णुकेयूरपत्रः ॥२९२॥

भगीरथस्य । (सु.र. १४२)

ये गोवर्धनमूलकर्दमरसव्यादष्टबर्हच्छदा
ये वृन्दावनकुक्षिषु व्रजवधूलीलोपधानानि च ।
ये चाभ्यङ्गसुगन्धयः कुवलयापीडस्य दानाम्भसा
ते वो मङ्गलमादिशन्तु सततं कंसद्विषो बाहवः ॥२९३॥

शुभाङ्कस्य । (पद्या. ४)

जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥२९४॥

जयदेवस्य । (ङ्ग्११.३५)

पान्तु वो जलदश्यामाः
शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यनगरस्तम्भाश्
चत्वारो हरिबाहवः ॥२९५॥

श्रीव्यासपादानाम् । (शा.प. ११३)
६०. गोवर्धनोद्धारः

सत्रासर्ति यशोदया प्रियगुणप्रीतेक्षणं राधया
लग्नैर्वल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः
पायाद्वः करपद्मसुस्थितमहाशैलः सलीलो हरिः ॥२९६॥

सोल्लोकस्य । (सु.र. १४० सोन्नोकस्य; पद्या. २६४ सोह्नोकस्य)

एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः
श्रान्तोऽसि क्षणमास्स्व साम्प्रतममी सर्वे वयं दध्महे ।
इत्युल्लासितदोष्णि गोपनिवहे किञ्चिद्भुजाकुञ्चन
न्यञ्चच्छैलभरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२९७॥

शरणस्य । (पद्या. २६५)

स्नेहादंसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोर्
दूरादस्तमहीधरस्य तनुतामाशङ्क्य दोष्णो हरेः ।
शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धना
राधायाः सुचिरं जयन्ति गगने बन्ध्याः करभ्रान्तयः ॥२९८॥

शतानन्दस्य ॥

दूरं दृष्टिपथात्तिरोभव हरेर्गोवर्धनं विभ्रतस्
त्वय्यासक्तदृशः कृशोदरि करस्रस्तोऽस्य मा भूदयम् ।
गोपीनामिति जल्पितं कलयतो राधानिरोधाश्रयं
श्वासाः शैलभरश्रमभ्रमकराः कंसद्विषः पान्तु वः ॥२९९॥

शुभाङ्कस्य । (पद्या. २६७)

मुग्धे नाथ किमात्थ तन्वि शिखरिप्राग्भारभुग्नो भुजः
साहाय्यं प्रिय किं भजामि सुभगे दोर्वल्लिमायासय ।
इत्युल्लासितबाहुमूलविचलच्चेलाञ्चलव्यक्तयो
राधायाः कुचयोर्जयन्ति चलिताः कंसद्विषो दृष्टयः ॥३००॥

शङ्करस्य ।
६१. उत्कण्ठा

रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य ।
विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे
राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥३०१॥

उमापतिधरस्य । (पद्या. ३७१, उ.नी. १४.१८४; Jईव अन्द्VCःत्तो भ.र.सि. २.४.१७८)

कलिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः
शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरात।
राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन्न्
अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥३०२॥

शरणस्य । (पद्या. ३६९)

कामं कामयते न केलिनलिनीं नामोदते कौमुदी
निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि ।
सीदन्नेष निशासु निःसहतनुर्भोगाभिलाषालसैर्
अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥३०३॥

तस्यैव । (पद्या. ३७०)

प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मां
मा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरति ।
रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो
राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ॥३०४॥

कस्यचित। (स.क.आ.व्४४८)

तल्पीकृतस्य भुजगाधिपतेः फणायां
रत्नेषु संवलितबिम्बतस्याचलायाः ।
कृष्णावतारकृतगोपवधूसहस्र
सङ्गस्मृतिर्जयति सोत्कलिकस्य विष्णोः ॥३०५॥

कस्यचित।

६२. गोपीसन्देशः

ते गोवर्धनकन्दराः स यमुनाकच्छः स चेष्टारसो
भाण्डीरः स वमस्पतिः सहचरास्ते तच्च गोष्ठाङ्गनम् ।
किं द्वारवतीभुजङ्ग हृदयं नायाति दोषैरपीत्य्
अव्याद्वो हृदि दुःसहं व्रजवधूसन्देशशल्यं हरेः ॥३०६॥

नीलस्य । (पद्या. ३७५)

पान्थ द्वारवतीं प्रयासि यदि हे तद्देवकीनन्दनो
वक्तव्यः स्मरमोहमन्त्रविवशो गोप्योऽपि नामोज्झिताः ।
एताः केलिकदम्बधूलिपटलैरालोकशून्या दिशः
कालिन्दीतटभूमयो भवतो नायान्ति चित्तास्पदम् ॥३०७॥

गोवर्धनाचार्यस्य । (पद्या. ३७४; Sःऋङ्गारप्रकाश, छेच्क्सु.र.)

उपनय मसिं पत्रं चेदं लिखामि किमत्र वा
त्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।
सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता
कथमिति ततः सन्देष्टव्यो मया यदुनन्दनः ॥३०८॥

पुंसोकस्य ॥

कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।
सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥३०९॥

पञ्चतन्त्रकृतः । (पद्या. ३७६, उ.नी. १५.१६४)

मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनम् ।
पुनरपि यमुनासलिले
कालियगरलानलो ज्वलति ॥३१०॥

वीरसरस्वत्याः । (पद्या. ३६८; उ.नी. १०.९८)

६३. सामान्यहरिः

सेयं द्योस्तदिदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस्
तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः ।
इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा
यस्यान्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात्स वः ॥३११॥

वाक्पतिराजस्य । (सु.र.. १३७)

लक्ष्मीं यत्परिचारिकेति नयनं यस्येति यासां पतिं
यत्पादार्धभवेति नाकसरितं येनोद्धृतेति श्रुतिम् ।
ईशं यत्तनुभागभागिति जनः शुश्रूषते सादरं
भूयाद्विश्वनमस्यमानमहिमा भूत्यै स वः केशवः ॥३१२॥

समन्तभद्रस्य ।

संसारार्तिपरिश्रमाध्वविटपी क्षीरोदवापीपयः
क्रीडानाटकनायको विजयते सत्कर्मबीजाङ्कुरः ।
दैत्यस्त्रीस्तनपालिपाणिजपदव्यालोपिशिल्पीत्तरी
देवः श्रीवदनेन्दुबिम्बलडहज्योत्स्नाचकोरो हरिः ॥३१३॥

भानीः ॥

बीजं ब्रह्मैव देवो मधुजलनिधयः कर्णिका स्वर्णशैलः
कन्दो नागाधिराजो वियदपि विपुलः पत्रकोशावकाशः ।
द्वीपाः पत्राणि मेघा मधुपकुलमभूत्तारकागर्भधूलिर्
यस्यैतन्नाभिपद्मं भुवनमिति स वः शर्म देवो दधातु ॥३१४॥

हलायुधस्य । (सु.र. १४६)

यं लक्ष्मीरुपजीवति स्म भजते यं भारती सम्भ्रमा
देतस्मै किमु कीयतां कथमसावस्मादृशैः स्तूयताम् ।
सेव्यो वा कथमेष यस्य शिरसा धत्ते पदार्घ्यं शिव
स्तस्मात्कृत्यमजानतो मम मनोवृत्तेः प्रमाणं हरिः ॥३१५॥

तिलचन्द्रस्य ।

६४. हरिभक्तिः

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥३१६॥

श्रीकुलशेखरस्य । (ंउकुन्दमाला २५)

नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥३१७॥

तस्यैव । (ंउकुन्दमाला ७)

मज्जन्मनः फलमिदं मधुकैतभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३१८॥

तस्यैव । (ंउकुन्दमाला ३२)

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्यारामामृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥३१९॥

तस्यैव । (ंउकुन्दमाला ६)

मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात॥३२०॥

तस्यैव । (ंउकुन्दमाला ४)

६५. समुद्रमथने हरिः

श्रेयोऽस्याश्चिरमस्तु मन्दरगिरेर्माघानि पाश्र्वैरिय
मावष्टम्भि महोर्मिभिः फणिपतेर्मालेऽपि लालाविषैः ।
इत्याकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो
वाचोन्तःस्फुरिता बहिर्विकृतिभिर्व्यक्ता हरेः पातु वः ॥३२१॥

वाक्पतिराजस्य । (सु.र. ११५)

पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।
औत्सुक्यादिव तेनादौ निहिता वरणस्रजः ॥३२२॥

श्रीमत्केशवसेनदेवस्य ।

पातु त्रिलोकीं हरिरम्बुराशौ
प्रमथ्यमाने कमलां विलोक्य ।
अज्ञातहस्तच्युतभोगिनेत्रः
कुर्वन्वृथा बाहुगतागतानि ॥३२३॥

त्रिभुवनसरस्वत्याः ।

ग्राव्णा नासि गिरेः क्षता न पयसाप्यार्तासि न म्लापिता
निःश्वासैः फणिनोऽसि न त्वानुगा नायासिता कापि न ।
स्वं वेश्म प्रतिगच्छतोरितो मुहुः श्रीशार्ङ्गिणोः सस्पृहं
सा पर्श्नोत्तरयुग्मपंक्तिरुभयोरत्यायता पातु वः ॥३२४॥

कस्यचित। (स.क.आ. १.९६)

पाथोधेः पर्मथ्यमानसलिलादर्धोत्थितायाः श्रियः
सानन्दोल्लसितभुवः कुटिलया दृष्ट्यैव पीताननः ।
अज्ञातस्वकरद्वयीविगलितव्यालोलमन्थोरगः
शून्ये बाहुगतागतानि रचयन्नारायणः पातु वः ॥३२५॥

सागरस्य ।

६६. समुद्रोत्थितलक्ष्मीः

सम्पूर्णः पुनरभ्युदेति किरणैरिन्दुस्ततो दन्तिनः
कुम्भद्वन्द्वमिदं पुनः सुरतरोरग्रोल्लसन्मञ्जरी ।
इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः
क्षीराब्धेर्मथने भवद्दिविषदामलक्ष्मीरसावस्तु वः ॥३२६॥

कस्यचित। (सु.र. १२६)

सानन्दं त्रिदशैः सविस्मयमविश्वस्तैः सुरद्वेषिभिः
साश्चर्यं सुरसुन्दरीपरिजनैः सेर्ष्यं च रम्भादिभिः ।
साकूतं च सकौतुकं च समनोह्लादं च कंसद्विषा
दृष्टा दुग्धमहोदधिप्रमथने लक्ष्मीः शिवायास्तु वः ॥३२७॥

शङ्करसेवस्य ।

जयति महोदधिमथने मुररिपुपरिरम्भसंभृता लक्ष्मीः ।
सत्वरसत्रपसरभससपुलकसोत्कम्पसस्वेदा ॥३२८॥

कस्यचित।

मन्थानोल्लासलीलाचलचिकुरमिलत्कुण्डलां कर्णपालिं
मिथ्यैवोन्मोचयन्त्याः कृतकपटपरावृत्तयस्ते कटाक्षाः ।
लक्ष्म्याः पायासुरन्तः स्मरभरविकसत्स्मेरगण्डस्थलाया
लज्जालोलं वलन्तो मधुरिपुवदनाम्भोजभृङ्गाश्चिरं वः ॥३२९॥

भोजदेवस्य ।

श्रियः क्षीराम्भोधेर्निजविनयनम्रेण वपुषा
शनैरुत्तिष्ठन्त्याः पवनचलितेन्दीवरदृशः ।
कटाक्षो मन्दाक्षस्तिमितलुलितभ्रूर्हरिमनु
प्रकीर्णः कालिन्दीलघुलहरिवृत्तिर्विजयते ॥३३०॥

कस्यचित।

६७. लक्ष्मीस्वयंवरः

सोद्वेगं करिकृत्तिवाससि भवद्व्रीडान्वितं ब्रह्मणि
त्रैलोक्यैकगुआवनादरवलत्तारं शचीभर्तरि ।
त्रासामीलितपक्ष्म भास्वति लसत्प्रेमप्रसन्नं हरौ
क्षीरोदोत्थितया श्रिया विनिहितं चक्ष्ण्डः शिवायास्तु वः ॥३३१॥

समुद्रमथनव्यग्रसुरसन्दोहनिस्पृहाः ।
लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः ॥३३२॥

उमापतिधरस्य ।

सोत्साहं दधति स्वयंवरमहारङ्गे मिथः स्पर्धया
नेपथ्यप्रतिपन्नचित्तकलनाश्चर्यं सुराणां गणे ।
उद्यान्त्या मकरालयात्कमलया संभावितः केन
चिद्दृक्पातेन विरूढगूढहसितानन्दो हरिः पातु वः ॥३३३॥

महादेवस्य ।

आख्याते हसितं पितामह इति त्रस्तं कपालीति च
व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता ।
पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया
पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ॥३३४॥

क्षेमेश्वरस्य ।


मुग्धे मुञ्च विषादमत्र बलभित्कम्पो गुरुस्त्यज्यतां
सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।
लक्ष्मीं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छलाद्
इत्यन्यप्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥३३५॥

पुण्डरीकस्य । (Sभ्व्८४ दाक्षिणात्यस्य कस्यापि, पद्या. ३८४ कस्यचित्)

६८. लक्ष्मीशृङ्गारः

शान्तं शेते न शेषः स्थगयति तिमिरं कौस्तुभीर्नापि भासः
साम ब्रह्मापि गीत्वा मुकुलितनयनो निद्रया ध्यायतीव ।
लक्ष्म्या कर्णे गदित्वा मृदुकमिति हरेर्व्रीडया हारि हास्यं
हस्तो हस्तेन नीवीवसनविघटनाद्वारितो वः पुनातु ॥३३६॥

कस्यचित।

तिर्यक्त्वादबुधः फणीमणिर्चोऽप्यस्योपधानीकृतैर्
मन्दारैः स्थगितांशवः स्तनघनस्वेदास्पदं कौस्तुभः ।
नाभीपद्मरजोऽन्ध एव सततं वेधा मुधा लज्जसे
लक्ष्मीमित्यवबोधयन्निधुवनारम्भे हरिः पातु वः ॥३३७॥

गणपतेः ।

मिथ्याकण्डूतिसाचीकृतगलसरणिर्येषु जातो गरुत्मान्
ये निद्रां नाटयद्भिः शयनफणिफणैर्लक्षिता न श्रुताश्च ।
ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास्
ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥३३८ ॥

राजशेखरस्य (सु.र. १३२)

उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकवरीभारमंशं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥३३९ ॥

वररुचेः (स.क.आ. २.३३, V १६५, Vस्१.३; सु.र. १२५, Sव्७९, शा.प. १३५)

कचचिबुक कुचाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।
ग्रथितनिविडनीवीबन्धनिर्मोचनार्थं
चतुरधिककराशः पातु वश्चक्रपाणिः ॥३४०॥

दाक्षिणात्यस्य ।
६९. लक्ष्मीः

प्रवीरहठभोग्यापि
जयति श्रीर्महासती ।
कृत्स्नत्रैलोक्यवासापि
कृष्णोरःस्थलशायिनी ॥३४१॥

राजशेखरस्य ।

विद्वानक्षरनष्ट्धीरिति शुर्चिर्धर्मध्वजीति स्थिर
स्तब्धः क्रुद्ध इति ग्रहीति सुदृढः क्षन्ता लघीयानिति ।
मायावीति च नीतिशास्त्रकुशलो यामन्तरेणेश्वरैर्
गण्यन्ते गुणिनोऽपि दूषणपदं तस्यै नमस्ते श्रिये ॥३४२॥

सोलुकस्य ।

विष्णुवक्षोगृहे लक्ष्मीर्
अस्ति कौस्तुभदीपिके ।
पुनातु निवसन्ती वो
दृढदोःस्तम्भतोरणे ॥३४३॥

राजशेखरस्य ।

जयति श्रीमुखं कान्तं
कौस्तुभप्रतिबिम्बितम् ।
चन्द्रमा मनसो जात
इति यद्गायति श्रुतिः ॥३४४॥

आचार्यगोपीकस्य ।

वृत्ते साङ्गविवाहमङ्गलविधौ लब्धापि दैत्यद्रुहः
सौहार्दं विमनाः पुनातु भवतो लक्ष्मीः स्मरन्ती पितुः ।
यामाश्वासयतीव सोदरतया प्रत्यग्रबिम्बग्रह
व्याजादङ्गगतामनङ्कुशनिजस्नेहो मुहुः कौस्तुभः ॥३४५॥

शरणदेवस्य ।

७०. लक्ष्म्युपालम्भः

कोपस्तेज इति ग्रहः स्थितिरिति क्रीडेति दुश्चेष्टता
माया च व्यवहारकौशलमिति स्वच्छत्वमित्यज्ञता ।
दौर्जन्यं स्फुटवादितेति धनिनामग्रे बुधैर्यद्वशाद्
दोषोऽपि व्यपदिश्यते गुणतया तस्यै नमोऽस्तु श्रिये ॥३४६॥

शालूकस्य ।

रत्नाकरस्तव पिता स्थितिरम्बुजेषु
भ्राता तुषारकिरणः पतिरादिदेवः ।
केनापरेण कमले बत शिक्षितासि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥३४७॥

कस्यचित। (सु.र. १५१६)

कस्मैचित्कपटाय कैटभरिपूरःपीठदीर्घालयां
देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे ।
यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥३४८॥

मुरारेः । (आर्७.४३)

अस्मान्मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये
व्याधीभूय कदर्थयन्ति बहुशो मातर्विकारा इमे ।
यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः
प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥३४९॥

भवग्रामीणवाथोकस्य ।

लक्ष्मि नीचानुरक्तासि
पुनरब्धिविलं विश ।
क्व मन्दर क्व ते देवाः
कस्त्वामुत्तोलयिष्यति ॥३५०॥

कस्यचित।

७१. सरस्वती

वीणाक्वाणलयोल्लासि
लोलदङ्गुलिपल्लवः ।
भारत्याः पातु भूतानि
पाणिर्लसितकङ्कणः ॥३५१॥

कङ्कणस्य ।

आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि
त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि ।
विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि
स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतम् ॥३५२॥

बलदेवस्य ।

निगूढं कुत्रापि क्वचिदपि बहिर्व्यक्तमधुरं
सरस्वत्याः स्रोतः परिमलगभीरं विजयते ।
अतिस्वादुन्यन्तःपिहितरसरम्ये यदुपरि
प्लवन्ते भूयांसः कतिचिदपि मज्जन्ति निपुणाः ॥३५३॥

क्वचिदिव रविर्जाड्यच्छेदि क्वचित्प्रचुराचिर
द्युतिरिव चमत्कारि क्वापि क्षपाकरवन्मृदु ।
शिखिवदनृजु क्वापि क्वापि प्रदीपवदुज्ज्वलं
विजयि किमपि ज्योतिः सारस्वतं तदुपास्महे ॥३५४॥

अपिदेवस्य ।

यस्याः प्रसादपरमाणुरसायनेन
कल्पान्तरे सुकविकीर्तिशरीरमस्ति ।
या कामधेनुरिव कामशतानि दुग्धा
देवी प्रयच्छति नमामि सरस्वतीं ताम् ॥३५५॥

पुरुषोत्तमदेवस्य ।

७२. प्रशस्तचन्द्रः

शृङ्गारे सूत्रधारः कुसुमशरमुनेराश्रमब्रह्मचारी
नारीणामादिदेवस्त्रिभुवनमहितो रागयज्ञे पुरोधाः ।
ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर्
देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥३५६॥

वसुकल्पस्य । (सु.र. ८९७)

कामायुष्टोमयज्वा पुरमथनजटाचक्रकौमारभक्तिः
प्राणायामोपदेष्टा सरसिरुहवने शर्वरीसार्वभौमः ।
देवो जागर्ति भानोर्भुवनभरभृतः स्कन्धविश्रामबन्धुः
शृङ्गाराद्वैतवादी शमितकुमुदिनी मौनमुद्रो मृगाङ्कः ॥३५७॥

मुरारेः । (आर्. ७.६२)

कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः
कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचारे कृती ।
देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः
शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥३५८॥

विश्वेश्वरस्य ।

व्योमाम्भोनिधिपुण्डरीकममृतप्राधारधारागृहं
शृङ्गारद्रुमपुष्पमीश्वरशिखालङ्कारमुक्तामणिः ।
काकाकारतमोभिभूतकुमुदग्रामाय मृत्युञ्जयो
जीयान्मन्मथराष्ट्रपोष्ठिकमहाशान्तिद्विजश्चन्द्रमाः ॥३५९॥

उमापतिधरस्य ।

लीलासद्मप्रदीपस्त्रिपुरविजयिनः स्वर्णदीकेलिहंसः
कन्दर्पोल्लास सबीजं रतिरसकलहक्लेशविच्छेदचक्रम् ।
कह्लाराद्वैतबन्धुस्तिमिरजलनिधेरुच्छिखो बाडवाग्निर्
लक्ष्म्याः क्रीडारविन्दं जयति भुजभुवां वंशकन्दः ॥३६०॥

श्रीमत्केशवसेनस्य ।

७३. चन्द्रकला

श्यामायाः करजक्षतं रतिपतेर्जैत्रं धनुर्बन्धकी
हृत्कम्बुककचश्चकोरखुरली सौहृद्यबीजाङ्कुरः ।
चोरग्रामगजाङ्कुशः परिलसन्मन्दाकिनीरोहितो
ध्वान्ताम्भस्तरणैकनौरुदयते बालः सुधादीधितिः ॥३६१॥

उमापतेः ।

लेखामनङ्गपुरतोरणकान्तिभाजम्
इन्दोर्विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोरपि यत्र यूनोर्
नूनं मिथः सखि मिलन्ति विलोकितानि ॥३६२॥

वसुकल्पस्य । (सु.र. ९०३, राजशेखरस्य)

विगाढदोषं तिमिरं निरस्यता
क्रमेण बिद्ध्वाग्रकलाशलाकया ।
चिकित्सकेनेव विलोकनक्षमं
पुनर्नभश्चक्षुरिवेन्दुना कृतम् ॥३६३॥

गणपतेः ।

प्रसरत्तिमिरसरित्तरिरसतीहृद्दारुदारुणक्रकचः ।
स्मरगृहकवाटविघटनराजतकुञ्जीकला शशिनः ॥३६४॥

सेह्नोकस्य ।

चैतन्यं नभसश्चकोररमणीकर्पूरपाली सुधा
निर्यासद्रवदोहदस्य कुमुदस्तोमस्य सन्धुक्षणम् ।
ध्वान्तोत्तुङ्गमतङ्गवारणसृणिः शृङ्गारबीजाङ्कुरः
पश्योदञ्चति सस्पृहं प्रणयिनि प्रालेयभानोः कला ॥३६५॥

इन्द्रज्योतिषः ।

७४. चन्द्रबिम्बः

अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः
समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् ।
तदनु च नवस्वर्णाम्भोजप्रभं शशिनस्तत
स्तरुणि तगराकारं बिम्बं विभाति नभस्तले ॥३६६॥

कस्यचित। (सु.र. ९४३)

उद्दर्पहूणतरुणीरमणोपमर्द
भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरै
र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥३६७॥

अपराजितरक्षितस्य । (सु.र. ९२४)

स्फुटकोकनदारुणं पुरस्ताद्
अथ जाम्बूनदपत्रपिञ्जराभम् ।
क्रमलङ्घितमुग्धभावमिन्दोः
स्फटिकच्छेदनिभं विभाति बिम्बम् ॥३६८॥

भगीरथस्य । (सु.र. ९४१)

करमूलबद्धपन्नगविषाग्निधूमहतमध्यम् ।
ऐशानमिव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥३६९॥

कस्यचित। (सु.र. ९५०, Jह्७.१७)

मध्येयामिनि पार्वणामृतरुचेर्बिम्बं स्फुरच्चन्द्रिका
तत्प्रान्तं परितो विसारिकिरणश्रेणी शलाकावलि ।
ताराग्रन्थिविसंष्ठुलं स्थलमिव ज्योत्स्नास्फुरद्वाससा
संवीतं सुखमध्यशेत जगती सुव्यक्तमालोक्यते ॥३७०॥

अंशुधरस्य ।

७५. प्रौढचन्द्रः

एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर्
अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥३७१॥

वसुकल्पस्य । (शा.प. ३६३९, सु.र. ९००)

जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः शिर्यमलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥३७४॥

मुरारेः । (सु.र. ४२५, सू.मु. ५३.३३)

निर्यासैः करपत्रपीडनवशान्निर्यद्भिरिन्दूपलान्
मानग्रन्थिभिरश्रमेण कठिनैस्त्रुट्यद्भिरेणीदृशाम् ।
देवोऽयं परिपष्टचक्रहृदयादुत्सर्पिभिः पावकैर्
व्यक्ताहंकृतिरभ्युदेति तमसां माराङ्कमल्लः शशी ॥३७५॥

७६. सकिरणचन्द्रः

अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥३७६॥

वसुकल्पस्य । (ंन्२.४१, सु.र. ९२१, शा.प. ३६३६, सा.द. उन्देर्७.४, Kप्२३७)

सद्यः कुङ्कुमपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्ययमच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्
मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥३७७॥

राजशेखरस्य । (सु.र. ९०८)

सलीलं लिम्पद्भिर्धवलधवलैरम्बरतलं
करौघैः कह्लारप्रसवनवकर्मस्थपतिभिः ।
चकोरस्तोमानाममृतघृतकुल्यामुपनयन्न्
अयं देवः प्राचीमवतरति ताराप्रैवृढः ॥३७८॥

हरेः ।

गोरोचनारुचकभङ्गपिशङ्ग्ताङ्गस्
तारापतिर्मसृणमाक्रमते क्रमेण ।
गोभिर्नवीनबिसतन्तुवितानगौरैर्
आढ्यम्भविष्णुरयमम्बरमावृणोति ॥३७९॥

कस्यचित। (सु.र. ९४५)

रसातलस्थानविसारिणीं हरन्
प्रभां मृणालीमिव धौतकर्दमाम् ।
समुत्पपातार्द्रतनूरुहः शनैर्
उदन्वतो हंस इव क्षपाकरः ॥३८०॥

भृङ्गस्वामिनः ।

७७. चन्द्ररश्मिः

ये पूर्वं यवशूकसूचिसुहृदो ये केतकाग्रच्छद
च्छायाधामभृतो मृणाललतिका लावण्यभाजश्च ये ।
ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्
तेऽमी स्फाटिकदण्डडम्बररुचो जाताः सुधांशोः कराः ॥३८१॥

राजशेखरस्य । (वि.शा.भ. ३.१०, सु.र. ९५३)

कपाले मार्जारः पय इति करान्लेढि शशिनः
तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विह्वलयति ॥३८२॥

तस्यैव । (Kप्५४६, Sव्. १९९४, स.क.आ. ३.११४, सु.र. ९०५)

निद्रानन्दकरीर्नितान्तधवला आमोदिनीरप्यमूः
पीयूषं मधु वर्षतीरपि तमोभृङ्गान्निराकुर्वतीः ।
आकाशद्रुममञ्जरीरिव विधोर्भासः ककुप्कामिनी
लीलोत्तंसरुचः करोति नियतं बाणान्प्रसूनायुधः ॥३८३॥

सुरभेः ।

एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर्
नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।
हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर्
वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ॥३८४॥

तस्यैव ।

हारश्रीसुहृदो रथाङ्गरमणीसंन्यासपुण्यापगा
वन्दीभूतमधुव्रताब्जकलिकाकाराकवाटार्गलाः ।
उन्मीलन्ति चकोरदैवतसुधापूर्णाहुतीनां स्रुवो
व्योमान्तःपरिमाणसूत्रसरलास्तास्ता हिमांशोः कलाः ॥३८५॥

अभिनन्दस्य ।
७८. ज्योत्स्ना

शीतांशुः शशिकान्तनिर्मलशिला तस्यां प्रसुप्तः सुखं
जग्ध्वा ध्वान्ततृणाङ्कुरान्मृगशिशुः खण्डेन्द्रनीलत्विषः ।
निद्रामुद्रितलोचनालसतया रोमन्थफेनच्छटां
रोदःकन्दरपूरणाय तनुते ज्योत्स्नाच्छलेनामुना ॥३८६॥

कापालिकस्य ।

संप्रत्याक्रमते पुरन्दरपुरीकासारकह्लारिणी
कोषोद्धाटनकुञ्जिकाः प्रकटयन्नारम्भतः कौमुदीः ।
पौरस्त्याद्रितटीकुटुम्बि मृगयुव्यापारितास्त्रव्यध
व्यङ्गक्रोडकुरङ्गसङ्गलदसृक्संसर्गशोणः शशी ॥३८७॥

अपिदेवस्य ।

कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव
प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां
कुर्वन्पार्वणशर्वरीपतिरसावुद्दाम विद्योतते ॥३८८॥

परमेश्वरस्य । (सु.र. ९३७)

सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती
येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत।
उन्मेयाकलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः
पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥३८९॥

राजशेखरस्य । (शा.प. ३६३८, सू.मु. ७२.१५, सु.र. ९५२)

क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत्
तत्क्षोभाज्जलबुद्बुदा इव भवन्त्यालोहितास्तारकाः ।
चन्द्रः क्षीरमिव क्षरत्यविरतं धारासहस्रोत्करैर्
उद्ग्रीवैस्तृषितैरिवाद्य कुमुदैर्ज्योत्स्नापयः पीयते ॥३९०॥

विक्रमादित्यचण्डालविद्याकालिदासानाम् । (सु.र. ९२७)

७९. कलङ्कः

महानीलश्यामं नरकरिपुवक्षो वियदिदं
ततांशुश्रेणीकस्तुहिनकिरणः कौस्तुभमणिः ।
कलङ्कोऽप्येतस्य प्रमुखनिवसत्तोयाधिसुता
स्तनासङ्गस्फूर्जन्मदलिखितपत्रप्रतिकृतिः ॥३९१॥

सुरभेः ।

किरद्वारां धारा इव किरणधाराः प्रतिदिशं
तुषारांशोर्बिम्बं मणिघटितधारागृहमिव ।
इहायं कस्तूरीहरिणमदपङ्काङ्किततनुः
कलङ्कव्याजेन प्रतिवसति कन्दर्पनृपतिः ॥३९२॥

प्रतिनन्दस्य ।

शेषस्याहेर्व्रजति तुलनां मण्डलीभूतमूर्तेर्
इन्दुः कुन्दस्तवकविशदः पार्वणोऽयं यथैव ।
व्योमाभोधौ सजलजलदश्यामरोचिस्तथोच्चैर्
अङ्कः शङ्कामयमपि हरेस्तत्र सुप्तस्य धत्ते ॥३९३॥

राजशेखरस्य ।

स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बमम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥३९४॥

तस्यैव । (सु.र. ९२८)

यथायं भात्यंशून्दिशि दिशि किरन्कुन्दविशदान्
शशाङ्कः काश्मीरीकुचकलशशलावण्यघटितः ।
तथायं कस्तूरीमसिलिखितमुद्रामतितुलां
नवाम्भोदच्छेदच्छविरपि समारोहति मृगः ॥३९५॥

शर्वस्य । (सु.र. ९३९)
८०. सतमश्चन्द्रः

प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्
तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रभवति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥३९६॥

राजशेखरस्य । (Kप्१३९, Sव्२००४, सू.मु. ७२.४, सु.र. ९२६)

निःससार करघातविदीर्ण
ध्वान्तदन्तिरुधिरारुणमूर्तिः ।
केशरीव कटकादुदयाद्रेर्
अङ्कलीनहरिणो हरिणाङ्कः ॥३९७॥

भवभूतेः ।

प्रत्यग्रप्रसरे तमिस्रपटले बिम्बैकमात्रोदया
रम्भे शीतरुचावकीर्णकिरणे रम्योऽयमेकः क्षणः ।
यस्मिन्नीलनिचोलकेन पिहितं कृत्वा तदेकान्ततः
सिन्दूरारुणचक्रमुद्रितमिव त्रैलोक्यमालोक्यते ॥३९८॥

कस्यचित।

अथ जगदवगाढं वासरान्तापचारात्
तिमिरपटलवृद्धावप्रतीकारसत्त्वम् ।
शशिभिषगनुपूर्वं शीतहस्तोऽभिषज्यन्न्
अधिकविशदवक्त्रः स्वैरभावं चकार ॥३९९॥

कस्यचित।

य एष प्रत्यूषे रविशवरमालोक्य पुरतो
नभःपारावारं न्यविशत भयादिन्दुशफरः ।
स सायं निःशङ्कं चटुलतरतारार्भकशतैश्
चरन्मन्दं मन्दं तिमिरजलनीलीमुदयते ॥४००॥

वैद्यगदाधरस्य ।

८१. सतारश्चन्द्रः

मृगेन्द्रस्येव चन्द्रस्य मयूखैर्नखरैरिव ।
पाटितध्वान्तमातङ्गमुक्ताभा भान्ति तारकाः ॥४०१॥

अभिनन्दस्य । (सु.र. ९४८)

तारास्तोकतमिस्रधूमपटलीव्यापारसन्ध्यानन
ज्वालालीढनभःकपालविचलल्लाजश्रियं बिभ्रति ।
किं चायं रजनीपतिः परिणतप्राग्भारतालद्रवो
न्मिश्रं चिक्कणपिण्डमण्डकलसल्लावण्यमारोहति ॥४०२॥

कस्यचित।

उदयगिरिसौधशिखरे ताराचयचित्रिताम्बरविताने ।
सिंहासनमिव निहितं चन्द्रः कन्दर्पभूपस्य ॥४०३॥

कस्यचित।

ताराकोरकराजिभाजि गगनोद्याने तमोमक्षिकाः
सन्ध्यापल्लवपातिनीः कवलयन्नेकान्ततस्तर्कय ।
एतस्मिन्नुदयान्तपर्वततरुद्वन्द्वान्तराले ततै
रेतैर्भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥४०४॥

हरेः । (सु.र. ९५६)

अयमुदयमहीध्रधातुरागै
ररुणकरारुणिताम्बराभिरामः ।
वितरसि न दृशौ कृशाङ्गि तारा
मिव दिवि वन्दितुमिन्दुरभ्युपैति ॥४०५॥

हरिदत्तस्य ।

८२. क्षरदमृतश्चन्द्रः

शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि ।
कुमुदरजःपटवासं विकिरति गगनाङ्गने पवनः ॥४०६॥

धर्मकीर्तेः । (सु.र. ९१९)

तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति ।
समन्तादुन्मीलद्बहुजलबिन्दुव्यतिकरै
र्यथा पुञ्जायन्ते प्रतिगुणकमेणाङ्कमणयः ॥४०७॥

मुरारेः । (आर्२.७८, सु.र. ९१५)

स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो
देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः ।
संस्कर्ता निजकान्तमौक्तिकमणिश्रेणीभिरेणीदृशां
गीर्वाणाधिपतेः सुधारसवती पौरोगवः प्रोदगात॥४०८॥

तस्यैव । (आर्. ७.६१)

आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं
पञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां
वृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ॥४०९॥

शङ्करदेवस्य ।

सौरातपविरहज्वललङ्घितगात्रीं कुमुद्वतीं निभृतः ।
संरक्तः परिपश्यन्विधुरयमयते प्रसादयितुम् ॥४१०॥

कस्यचित।

८३. भासः

कह्लारस्पर्शगर्भैः शिशिरपरिचयात्कान्तिमद्भिः कराग्रै
श्चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकनीभिः परिचयजनितप्रेमनिस्यन्दिनीभि
र्दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशासखीभिः ॥४११॥

पाणिनेः । (सु.र. ९२०)

उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा
पुरोऽपि मोहाद्गलितं न लक्षितम् ॥४१२॥

तस्यैव । (Sव्१९६९, शा.प. ३६३४)

यातस्यास्तमनन्तरं दिनकृतो वेशेन रागान्वितः
स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन।
शीतस्पर्शमवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहे
हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥४१३॥

वसुकल्पस्य । (सु.र. ९२२, ंन्२.४२)

प्राचीमञ्चति यामिनीमनूनयत्याशाः समालम्बते
द्यामालिङ्गति सेवते कुमुदिनीं स्निग्धोऽतिमुग्धैः करैः ।
बह्वीषु प्रतिपन्नमन्मथरसं कुर्वन्मनः कामिना
मिन्दुर्वन्द्यकरः स एष भुवनानन्दः परिस्पन्दते ॥४१४॥

कस्यचित।

कलाधारो वक्रः स्फुरदधररागो नवतनु
र्गलन्मानावेशास्तरुणरमणीर्नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले
कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥४१५॥

श्रीकण्ठस्य । (सु.र. ९०१)
८४. मिश्रकचन्द्रः

उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।
उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥४१६॥

जनकस्य ।

यात्रायामिव दत्तपूर्णकलशः कन्दर्पराज्ञः शशी
तत्रायं सहकारपल्लवतुलामङ्कः समारोहति ।
ज्योत्स्नालेपनपङ्कपूरितमिव व्योमाङ्गणं सर्वतः
क्षिप्ता मङ्गललाजमुष्टय इव भ्राजिष्णवस्तारकाः ॥४१७॥

कस्यचित।

गगनतलतडागप्रान्तसीम्नि प्रदोष
प्रबलतरवराहोत्खन्यमानश्चकास्ति ।
परिकलितकलङ्कस्तोकपङ्कानुलेपो
निजकिरणमृणालीमूलकन्दोऽयमिन्दुः ॥४१८॥

परमेश्वरस्य । (सु.र. ९३२)

चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः
कलङ्कस्तस्यायं वहति मलिनाङ्गारतुलनाम् ।
अथैतस्य ज्योतिर्दरदलितकर्पूरधवलं
मरुद्भिर्भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥४१९॥

राजशेखरस्य । (सु.र. ९०७)

अथोद्दामैरिन्दोः सरसविसदण्डद्युतिधरै
र्मयूखैर्विक्रान्तं सपदि परितः पीततिमिरैः ।
दिनंमन्या रात्रिश्चकितचकितं कौशिककुलं
प्रफुल्लं निद्राणैः कथमपि यथाम्भोरुहवनैः ॥४२०॥

योगेश्वरस्य । (सु.र. ९२३)

८५. बहुरूपकचन्द्रः

एकः संप्रति पाकशासनपुरीपीयूषसत्त्री पुरः
पारक्यं तमसामसौ कुमुदिनीचैतन्यचिन्तामणिः ।
मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ
पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ॥४२३॥

हरेः ।

अमृतमयमनङ्गक्ष्मारुहस्यालवालं
मृतदिवसकपालं कालकापालिकस्य ।
जयति मकरकेतोः शाणचक्रं शराणां
अमरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ॥४२४॥

त्रिपुरारेः ।

क्रीडाकर्पूरदीपस्त्रिदशमृगदृशां कामसाम्राज्यलक्षी
प्रोत्क्षिप्तैकातपत्रं श्रमशमनचलच्चामरं कामिनीनाम् ।
कस्तूरीपङ्कमुद्राङ्कितमदनवधूमुग्धगण्डोपधानं
द्वीपं व्योमाम्बुराशेः स्फुरति सुरपुरीकेलिहंसः सुधांशुः ॥४२५॥

८६. अस्तमयः

यथैवैष श्रीमांश्चरमगिरिवप्रान्तजलधौ
सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते ।
तथायं लावण्यप्रसरमकरन्दद्रवतृषा
पतद्भृङ्गश्रेणिश्रियमपि कलङ्कः कलयति ॥४२६॥

कस्यचित। (सु.र. ९४०)

कृतपादनिगूहनोवसीद
न्नधिकश्यामकलङ्कपङ्कलेखः ।
गगनोदधिपश्चिमान्तलग्नो
विधुरुत्तान इवास्ति कूर्मराजः ॥४२७॥

शतानन्दस्य । (सु.र. ९७८)

मुषितमुषितालोकास्तारास्तुषारकणत्विषः
सवितुरपि च प्राचीमूले मिलन्ति मरीचयः ।
श्रयति शिथिलच्छायाभोगस्तटीमपराम्बुधेर्
जरठलवलीलावण्याच्छच्छविर्मृगलाञ्छनः ॥४२८॥

शर्वस्य । (सु.र. ९७३)

लुठत्यपरवारिधौ कमलनिर्विशेषः शशी
प्ररूढमुदयाचले चुलुकमात्रमुष्णं महः ।
क्षणं गगनवेदिकामिदमनङ्कुशं गाहते
कलिन्दगिरिकन्यकातटमालनीलं तमः ॥४२९॥

सिह्लणस्य । (सू.मु. ८२.२०)

स्वस्थानादवनीभुजेव पतितं दोषाकरेणेन्दुना
ताराभिर्विरलायितं प्रकृतिभिस्तस्येव निर्धामभिः ।
निःश्रीकैः कुमुदाकरैर्मुकुलितं तस्यावरोधैरिव
प्रध्वस्तं तिमिरोत्करैः परिजनैस्तस्यैव दुश्चारिभिः ॥४३०॥

लक्ष्मीधरस्य ।
८७. उच्चावचचन्द्रः

नेपथ्यं भूतभर्तुस्त्रिदशपरिषदां जीवनं यामिनीनाम्
उत्तंसः पांसुलानां कुलरिपुरमृतस्रोतसामादिशैलः ।
आतङ्कः पङ्कजानां जयति रतिकलाकेतनं मीनकेतोः
सिन्धूनामेकबन्धुः कुमुदसमुदयानन्दकन्दोऽयमिन्दुः ॥४३१॥

शरणस्य ।

ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचिसरः
क्षीराब्धेर्नवनीतकूटमवनीतापार्तितोयोपलः ।
यामिन्यास्तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः
क्रामत्येष चकोरयाचकमहःकर्पूरवर्षः शशी ॥४३२॥

(सु.र. ९५५)

प्राचीगण्डस्थलमलयजस्थासके कामिनीनाम्
अन्तर्यामिण्यमृतकिरणे वैरिणि स्वैरिणीनाम् ।
ज्योत्स्नाजालं विकिरति मुहुश्चन्द्रकान्तप्रणालीर्
आचामन्ति प्रियसहचरीचाटुकाराश्चकोराः ॥४३३॥

हरेः ।

तमोभिर्दिक्कालैर्वियदिव विलङ्घ्य क्व नु गतं
गता द्राङ्मुद्रापि क्व नु कुमुदकोषस्य सरसः ।
क्व धैर्यं तच्चाब्धेर्विदितमुदयाद्रेः परिसर
स्थलीमध्यासीने शशिनि जगदप्याकुलमिदम् ॥४३४॥

अपराजितरक्षितस्य । (सु.र. ९२५)

ऋक्षैर्वृतो हरिपदे निवसन्समीर
सन्तानशैत्यजनकः कुमुदप्रमोदी ।
निघ्नन्निशाचरतमः पृथुनीललक्ष्मा
तारापतिः स्फुरति चित्रमनङ्गदोऽयम् ॥४३५॥

सुरभेः ।
८८. वातः

मज्जन्नम्भसि पुष्पधूलिषु लुठन्नाकम्पयन्भूरुह
श्रेणीरुन्मदकोकिलावलिरवैराबद्धकोलाहलः ।
अध्वन्यान्हृदि ताडयन्पुरवधूवासांसि विस्रंसयन्
स्वच्छन्दं भ्रमति स्मरावनिपतेरुन्मत्तको मारुतः ॥४३६॥

कस्यचित।

अलीनां मालाभिर्विरचितजटाभारमहिमा
परागैः पुष्पाणामुपरचितभस्मव्यतिकरः ।
वनानामाभोगे कुसुमवति पुष्पोच्चयपरो
मरुन्मन्दं मन्दं विचरति परिव्राजक इव ॥४३७॥

वीर्यमित्रस्य । (सु.र. ११३४)

सुरतसमरस्वेदच्छेदप्रदो दलदम्बुज
व्रजपरिमलस्पर्शं वर्षन्नसौ श्वसनः शनैः ।
प्रसरति पिकत्रोटित्रुट्यद्रसालनवाङ्कुर
द्रवनवपरिष्वङ्गैः शीतः कुरङ्गवधूदृशाम् ॥४३८॥

कस्यचित।

प्रमदविपिनवापीसम्भृताम्भोजराजि
प्रकटितमकरन्दग्राहिणोऽमी समीराः ।
अभिनवमदभाजां कामिनीनां कपोले
सुरतसमरखेदस्वेदमुन्मूलयन्ति ॥४३९॥

गदाधरनाथस्य ।


एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि
क्लिश्यत्पीतस्तनपरिसरस्वेदसम्पद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द
त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥४४०॥

कस्यचित। (सु.र. ११४१)

८९. दक्षिणवातः

चुम्बन्नाननमालुठन्स्तनतटीमान्दोलयन्कुन्तलं
व्यस्यन्नंशुकपल्लवं मनसिजक्रीडां समुल्लासयन।
अङ्गं विह्वलयन्मनो विकलयन्मानं समुन्मूलयन्
नारीणां मलयानिलः प्रिय इव प्रत्यङ्गमालिङ्गति ॥४४१॥

विनयदेवस्य । (सु.र. ११३३)

एते मे मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली
लीलाताण्डवसम्प्रदानगुरवश्चेतोभुवो बान्धवाः ।
चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो
हा कष्टं प्रसरन्ति पान्थयुवतिजीवद्रुहो वायवः ॥४४२॥

श्रीपतेः ।

अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचारा
श्चारून्नुल्लासयन्तो द्रविडवरवधूहारधम्मिल्लभारान।
जिघ्रन्तः सिंहलीनां मुखकमलवनं केरलीनां कपोलं
चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥४४३॥

कस्यचित। (सु.र. ११२६)

ये दोलाकेलिकाराः किमपि मृगदृशां मन्युतन्तुच्छिदो ये
सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि ।
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं
वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥४४४॥

राजशेखरस्य । (वि.शा.भ. १.२७, शा.प. ३८१६, सू.मु. ५९.२९, सु.र. ११४५)

स्वैरं स्वैरं द्रविडललनागण्डपीठं स्पृशन्तः
कर्णाटीनामटनकुटिलाः कुन्तलावर्तनेषु ।
व्याधुन्वन्तो बकुललवलीनागपुंनागवल्ली
र्लोपामुद्रादयितकुकुभो मारुताः संचरन्ति ॥४४५॥

कस्यचित।
९०. नदीवातः
प्रतितटिनि तरङ्गान्मन्दमान्दोलयन्त
स्तरुणकरुणमल्लीफुल्लमुल्लासयन्तः ।
इह हि नववसन्ते वान्ति सीमन्तिनीनां
सुरतसमरखेदच्छेदधीराः समीराः ॥४४६॥

कस्यचित।

धुनानः कावेरीपरिसरभुवश्चम्पकतरू
न्मरुन्मन्दं कुन्दप्रकरमकरन्दानवकिरन।
प्रियप्रेमावर्षच्युतरचनमामूलसरलं
ललाटे लाटीनां लुठितमलकं ताण्डवयति ॥४४७॥

अचलस्य । (सु.र. ११२९)

रेवानिर्झरवारिबिन्दुशिशिरः प्रेयानिवायं सखे
वातः फुल्ललवङ्गसङ्गमवशान्मन्दः कुरङ्गीदृशाम् ।
वक्त्रं चुम्बति वेपथुं जनयति प्रोद्घाटयत्यंशुकं
शीत्कारं तनुते तनीति पुलकं केशान्तमाकर्षति ॥४४८॥

कस्यचित।

वहति मलयशैलोपान्तविश्रान्तवल्ली
नवकिसलयभङ्गक्षीरसौरभ्यबन्धुः ।
रहसि परिचितोऽयं पाण्ड्यसीमन्तिनीनां
दरतरलितरेवातीरनीरसमीरः ॥४४९॥

उमापतिधरस्य ।

उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणि तरुणीकेलिकङ्केल्लिमल्ली
चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥४५०॥

राक्षसस्य । (शा.प. ३८१०)

९१. समुद्रवातः

वहति जलधिकूले बालताम्बूलवल्ली
चलनविधिविदग्धः सान्द्रनीहारसार्द्रः ।
गगनचरपुरन्ध्रीदन्तनिर्भिन्नवन्य
क्रमुकफलकषायामोदसौम्यः समीरः ॥४५१॥

दक्षस्य ।

लवणजलधिवेलाशीकरासारवर्षी
सुरतरभसखिन्नद्राविडीभुक्तमुक्तः ।
वहति मलयशैलारण्यदोलाविलासी
तरुणकरुणमल्लीगन्धबन्धुः समीरः ॥४५२॥

धर्मपालस्य ।

ये कल्लोलैश्चिरमनुगता दक्षिणस्याम्बुराशेः
पीतोच्छिष्टास्तदनु मलये भोगिभिश्चन्दनस्थैः ।
अन्तर्भ्रान्ताः प्रतिकिसलयं पुष्पितानां लतानां
सम्प्राप्तास्ते विरहशिखिनो गन्धवाहाः सहायाः ॥४५३॥

अमरसिंहस्य ।

मन्दान्दोलितदक्षिणार्णवचलत्कल्लोललीलालस
त्कर्णाटीरतकेलिलोलसुमनोमालासमुल्लासिनः ।
वाताः केरलकामिनीकुचतटे लाटीललाटे मुहुः
खेलन्तो विकिरन्ति मालववधूधम्मिल्लमल्लीस्रजः ॥४५४॥

कस्यचित।

लावण्यैश्चक्रपाणेः क्षणधृतगतयः प्रांशुभिश्चन्द्रकान्त
प्रासादैर्द्वारकायां तरलितचरमाम्भोधितीराः समीराः ।
सेवन्ते नित्यमाद्यत्करिकठिनकरास्फालकालप्रबुद्ध
क्रुध्यत्पञ्चाननोग्रध्वनिभरविगलच्चण्डहुङ्कारगर्भाः ॥४५५॥

कस्यचित।
९२. प्राभातिकवातः

अयमुषसि विनिद्रद्राविडीपीनतुङ्ग
स्तनपरिसरसान्द्रस्वेदविन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो
वहति सखि भुजङ्गीभुक्तशेसः समीरः ॥४५६॥

कस्यचित। (सु.र. ११४४)

प्रभाते सन्नद्धस्तनिततनिमानं जलधरं
स्पृशन्तः सर्वत्र स्फुटिततरमल्लीसुरभयः ।
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी
ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥४५७॥

अचलस्य । (सु.र. ११३९)

रजनिकरमयूखोन्निद्रनीलोत्पलाली
परिमलबहुगन्धो बधुरस्तत्परागैः ।
कवलितरतिखेदस्वेदबिन्दुर्निशान्ते
पुलकयति तुषारासारवर्षी समीरः ॥४५८॥

सरसिरुहस्य ।

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलालकवल्लरीं प्रचलयन्धुन्वन्नितम्बाम्बरम् ।
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥४५९॥ अमरुकस्य ।

(अमरु ५८; शा.प. ३७३२, सू.मु. ८३.१)

स्तनपरिसरभागे दूरमावर्तमानाः
श्रिततनिमनि मध्ये किञ्चिदेव स्खलन्तः ।
ववुरतनुनितम्बाभोगरुद्धा वधूनां
निधुवनरसखेदच्छेदिनः कल्यवाताः ॥४६०॥

रत्नाकरस्य । (Sव्२१६७, शा.प. ३७३०)

९३. मदनः

सुधासूतेर्बन्धुर्मधुसहचरः पञ्चमरुचि
दिशंल्लीला बह्वीः कुवलयदृशां नर्मणि गुरुः ।
स देवः शृङ्गारी हृदयवसतिः पञ्चविशिखः
सदा स्वादून्कुर्वन्मधुमदविकारान्विजयते ॥४६१॥

राजशेखरस्य ।

अन्तर्बहिस्त्रिजगतीरसभावविद्वान्
यो नर्तयत्यखिलदेहभृतां कुलानि ।
क्षेमं ददातु भगवान्परमादिदेवः
शृङ्गारनाटकमहाकविरात्मजन्मा ॥४६२॥

भवानन्दस्य ।

जयति स मदलेखोच्छृङ्खलप्रेमरामा
ललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्धौ यस्य शृङ्गारमूर्ते
रुपकरणमपूर्वं माल्यमिन्दुर्मधूनि ॥४६३॥

उत्पलराजस्य । (सु.र. ३३२)

मनसि कुसुमबाणैरेककालं त्रिलोकीं
कुसुमधनुरनङ्गस्ताडयत्यस्पृशद्भिः ।
इति विततविचित्राश्चर्यसङ्कल्पशिल्पो
जयति मनसिजन्मा जन्मिभिर्मानिताङ्गः ॥४६४॥

कस्यचित। (सु.र. ३२५)

याच्यो न कश्चन गुरुः प्रतिमा च कान्ता
पूजा विलोकननिगूहनचुम्बनानि ।
आत्मा निवेद्यमितरव्रतसारजेत्रीं
वन्दामहे मकरकेतन देव दीक्षाम् ॥४६५॥

वल्लनस्य । (सु.र. ३३३)

९४. मदनशौर्यं

वन्दे देवमनङ्गमेव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासावपि भस्मनाञ्जिततनुर्देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥

ललितोकस्य । (सु.र. ३२८)

चापः क्षमाधरपतिः फणिना पतिर्ज्या
बाणः पुराणपुरुषस्त्रिदशाः सहायाः ।
ईशः पुरामिति पुरां तिसृणां विजेता
पुष्पायुधः पुनरयं त्रिजगद्विजेता ॥४६७॥

भवानन्दस्य ।

अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रयायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥

नीलपट्ठस्य । (सु.र. ३२३)

कुलगुरुरबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर्देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥

राजशेखरस्य । (वि.शा.भ. १.१, सु.र. ३२७, शा.प. ३०७७, सू.मु. १.२५)

धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनमदेहस्य विभवः
स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥४७०॥

कस्यचित। (Sव्८२, सु.र. ३३१)

९५. उच्चावचम्

पुनः प्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान।
नमन्जन्मन्यस्मिन्नहमतनुरग्रेऽप्यनतिभाङ्
महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥४७१॥

मुञ्जस्य । (सु.र. ३६)

न ज्योत्स्ना न च मालती न दयिता नो वल्लकीपञ्चम
स्ताम्बूलं न विलेपनं न च रहःकेलिर्न मुक्तालता ।
नो वा सत्कविसूक्तयो मम तथा हर्तुं क्षमन्ते मनः
पुण्यैरुन्मिलिता चराचरगुरोर्भक्तिर्यथा शूलिनः ॥४७२॥

तस्यैव ।

का दुर्दशा कुपितनिर्दयचित्रगुप्त
वित्रासितस्य जगतो यदि देवि न स्याः ।
त्वं कर्मबन्धनविमोचनधर्मराज
लेखाधिकारपरिशोधनजातपत्री ॥४७३॥

विरिञ्चेः ।

स्वाङ्गैः कल्पितसान्द्रतल्परचनः श्वासानिलोल्लासिभिः
कल्लोलैः कृतचामरः पृथुफणाक्ÿप्तातपत्रक्रियः ।
चूडारत्नधृतप्रदीपवलयो विश्वेशमादार्धयन्
नाकल्पस्थिरनिश्चयेन मनसा शेसः परं जीवति ॥४७४॥

ब्रह्मनागस्य ।

स श्लाघ्यस्तनमुपस्तुन्वन्ति विबुधास्तेनान्वयः पावित
स्तस्मै नाम नमन्ति तेऽपि मुनयो मान्यास्ततो बिभ्यति ।
हस्ते तस्य जगत्त्रयी किमपरं तत्रामृतं लीयते
येन श्रीहरिपादपद्मरजसि न्यस्तं कदाचिन्मनः ॥४७५॥


श्रीधरदासविनिर्मितसदुक्तिकर्णामृते पवित्रयतु ।
गङ्गेव गाहमानान्प्रथमो देवप्रवाहोऽयम् ॥

इति श्रीमहामाण्डलिकश्रीधरदाससंगृहीते सदुक्तिकर्णामृते देवताप्रवाहो नाम प्रथमः प्रवाहः ।

अथ वीचयः ९५ श्लोकाः ४७५

 ओ)०(ओ
 
सदुक्तिकर्णामृतम्

(२)
शृङ्गारप्रवाहवीचयः

वयसोः सन्धिरुदञ्चद्युवभावा युवतिरङ्गनाश्चर्यम् ।
मुग्धा मध्या प्रौढा नवपरिणीता च सैव विस्रब्धा ॥१॥
गर्भवती सत्यवती स्वैरिण्युपदेशगुप्तबन्धक्यौ ।
वैदग्ध्यवती कुलटा लक्षितकुलटा च वारवनिता च ॥२॥
अपि दाक्षिणात्यपाश्चात्यौदीच्यप्राच्ययुवतयो ग्राम्याः ।
स्त्रीमात्रं खण्डितया सहान्यसंभोगचिह्नदूना च ॥३॥
कलितविरहिणी विरहिण्यस्या वागश्रु दूतिकावचनम् ।
दयिते प्रियपुर्षोत्तरवचसी चेष्टानुकथनं च ॥४॥
ताप तन्त्वोद्वेगक्षणदावस्थाविभावनं तस्याः ।
वासकसज्जा स्वाधीनभर्तृका विप्रलब्धा च ॥५॥
कलहान्तरिता तद्वाक्सखीवचो गोत्रतः स्खलनम् ।
मानिन्युदात्तमानिन्यनुरक्तमनस्विनी तदीयोक्तिः ॥६॥
तस्यां सखीप्रबोधोऽनुनयो मानक्षतिः प्रवसतः स्त्री ।
यात्राक्षेपः प्रोषितपतिका तद्वाक्सखीषु तद्वचनम् ॥७॥
तस्याः प्रियसंवादोऽवस्थाकथनं प्रतीक्षणं पत्युः ।
काकः प्रियसंभेदोऽप्यथाभिसारक्रियारम्भः ॥८॥
अभिसारिका दिनतमोज्योत्स्नादुर्दिनगता च कुलटानाम् ।
प्रलपितमबलारूपं भ्रूदृक्कर्णाधराननं वचनम् ॥९॥
बाहुस्तनरोमावलिमध्यं च क्रीडितानि युवतीनाम् ।
अनुकूलो दक्षिणशठधृष्टग्राम्याश्च नायका मानी ॥१०॥
प्रोषितपथिकौ वर्षापथिकः पथिकस्य नायिकास्मरणम् ।
यात्राभङ्गो विरहो विरहिस्त्रीस्मरणमवलोकः ॥११॥
चित्रं स्वप्नो यूनोरभिलाषस्तानवं गुणाख्यानम् ।
उद्वेगः परिदेवनमिद्नुस्मरजलमुचामुपालम्भः ॥१२॥
उन्मादः स्मरलेखः क्रीडावनवारिणोरलङ्कारः ।
दूतीसंवदनं स्त्री पुंलोभनदूत्युपालम्भौ ॥१३॥
मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः ।
स्त्रीणां कटाक्षचाटू मधुपानं तल्पसंश्रयणम् ॥१४॥
परिरम्भचुम्बनाधरदंशनखन्यासकण्ठकूजश्च ।
वस्त्राकर्षनवोढासंभोगौ निधुवनारम्भः ॥१५॥
सुरतं विपरीतरतं विपरीतरतानुकथनसुरतान्तौ ।
उषसि प्रियावलोकनमथ वनितानिष्क्रमो रतश्लाघा ॥१६॥
आलीनामितरेतरकथा शुकालापलज्जमाना च ।
प्रत्यूषादित्योदयमध्याह्नास्तमयसायतिमिराणि ॥१७॥
दीपेन्दूदयरजनय आरम्भः कुसुमसमयस्य ।
कुसुमसमयोऽस्य वासरतरुपिकमधुपा निदाघतद्वेशौ ॥१८॥
ग्रीष्मभवः शृङ्गारो दववह्निः प्रावृडारम्भः ।
वर्षा वार्षिकवारिदतटिनीदिनरात्रयः ॥१९॥
शरदेतदीयह्रद्नी खञ्जनहेमन्ततत्तमस्विन्यः ।
हैमनहालिकपथिकौ शिशिरस्तद्ग्रामशस्यशर्माणि ॥२०॥
उच्चावचमिति नवसप्तत्यधिकशतेन सरसवीचीनाम् ।
श्रीधरदासेन सतारचि शृङ्गारप्रवाहोऽयम् ॥२१॥

शृङ्गारप्रवाहः

१. वयःसन्धिः

अचञ्चलं मुग्धमुदञ्चितं दृशोर्
अनुन्नतं श्रीमदुरो मृगीदृशः ।
अभङ्गुराकूतवती गतिर्भ्रुवोर्
अबद्धलक्ष्यं क्वचिदुत्कमान्तरम् ॥४७६॥

गोसोकस्य ।

अप्रकटवर्तितस्तनमण्डलिकानिभृतचक्रदर्शिन्यः ।
आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥४७७॥

तस्यैव ।

यूनां पुरः सपदि किञ्चिदुपेतलज्जा
वक्षो रुणद्धि मनसैव न दोर्लताभ्याम् ।
प्रौढाङ्गनाप्रणयकेलिकथासु बाला
शुश्रूषुरन्तरथ बाह्यमुदास्त एव ॥४७८॥

श्रीहनूमतः ।

अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि
प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके
वलयति शनैर्बाला वक्षःस्थले तरलां दृशम् ॥४७९॥

धर्माशोकदत्तस्य ।

लावण्यामृतसान्द्रसिन्धुलहरीसंसिक्तमस्या वपुर्
जातस्तत्र नवीनयौवनकलालीलालतामण्डपः ।
तत्रायं स्पृहणीयशीतलतरुच्छायाप्रसुप्तोत्थितः
संमुग्धो मधुबान्धवः स भगवानद्यापि निद्रालसः ॥४८०॥

भिक्षोः । (सु.र. ३५९)

२. किञ्चिदुपारूढयौवना ।

यत्प्रत्यङ्गं स्फुटमनुसरन्त्यूर्मयो विभ्रमाणां
क्षोभं धत्ते यदपि विपुलः स्निग्धलावण्यपङ्कः ।
उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोर्युग्ममेतत्
तन्मन्येऽस्या स्मरगजयुवा गाहते हृत्तडागम् ॥४८१॥

विधूकस्य । (सु.र. ३६५)

भ्रुवोः काचिल्लीला परिणतिरपूर्वा नयनयोः
स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये ।
इदानीमेतस्याः कुवलयदृशः प्रत्यहमयं
नितम्बस्याभोगो नयति मणिकाञ्चीमधिकताम् ॥४८२॥

राजोकस्य । (सु.र. ३३४, शा.प. ३२७४, सू.मु. ५१.७)

दरोत्तानं चक्षुः कलितविरलापाङ्गचलनं
भविष्यद्विस्तारस्तनमुकुलगर्भालसमुरः ।
नितम्बे सङ्क्रान्ताः कतिपयकला गौरवजुषो
वपुर्मुञ्चद्बाल्यं किमपि कमनीयं मृगदृशः ॥४८३॥

कस्यचित। (सु.र. ३५१, सू.मु. ५१.१०)

पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्यां
श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।
धत्ते वक्षः कुचसचिवतामद्वितीयं च वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥४८४॥

राजशेखरस्य । (सु.र. ३५५, शा.प. ३२८२, सू.मु. ५२.४)

गते बाल्ये चेतः कुसुमधनुषा सायकहतं
भयाद्वीक्ष्यैवास्याः स्तनयुगमभून्निर्जिगमिषु ।
सकम्पा भ्रूवल्ली चलति नयनं कर्णकुहरं
कृशं मध्यं भुग्ना बलिरलसितः श्रोणिफलकः ॥४८५॥
३. युवतिः

तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ
प्रथ्म्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च ।
दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलताम्
अहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥४८६॥

राजशेखरस्य । (सु.र. ३७५)

अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा
वनब्जं दृङ्नीलोत्पलदलमपत्रोरुकदली ।
अकाण्डा दोर्वल्ली वदनमकलङ्कः शशधरस्
तदस्यास्तारुण्यं भुवनविपरीतं घटयति ॥४८७॥

वाग्वीणस्य ।

न जङ्घे गौराङ्ग्याः सरसकदलीस्तम्भयुगलं
न मध्योऽयं वेदी न कुचयुगलं काञ्चनघटौ ।
न काञ्ची किं चायं स्फुरति परितस्तोरणगुणः
स्मरस्यैतन्मन्ये सकलमभिषेकोपकरणम् ॥४८८॥

कस्यचित।

तदेतत्सर्वस्वं भुवनजयिनः पुष्पधनुषो
मनुष्याणामेकं तदिदमसमं जीवितफलम् ।
इदं तत्सौख्यानां कुलभवन्माद्यं त्रिभुवने
यदेतत्तारुण्योपहितमहिमानो मृगदृशः ॥४८९॥

कस्यचित।

मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नमद्
विस्तारिस्तनभारमन्थरमुरो मुग्धा कपोलश्रियः ।
किं चामुग्धविनिद्रनीरजदृशस्तारुण्यपुण्यातिथेर्
अस्याः कुङ्कुमपङ्कलेपलडहच्छायं वपुर्वर्तते ॥४९०॥

कस्यचित। (सु.र. ३६१, वज्रमुष्टेः)
४. नायिकाद्भुतम्

मध्ये हेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम
प्राप्तौ तालफलद्वयं तदभवन्निःसन्धि भावस्थितम् ।
पश्चाद्बद्धसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया
कारेण स्फुटमेव तत्परिणतं क्वेदं वदामोद्भुतम् ॥४९१॥

वेतोकस्य । (सु.र. ३८७)

दृष्टा काञ्चनयष्टिरद्य नगरोपान्ते भ्रमन्ती मया
तस्यामद्भुतमेकपद्ममनिशं प्रोत्फुल्लमालोकितम् ।
तत्रोभौ मधुपौ तथोपरि तयोरेकोष्टमीचन्द्रमास्
तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥४९२॥

तस्यैव (सु.र. ३८८)

दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश्चिरं वीचयो
रत्नान्यप्यवलोकितानि बहुशो युक्तानि मुक्ताफलैः ।
यत्तु प्रोज्झितलाञ्छने हिमरुचावुन्निद्रमिन्दीवरं
संसक्तं च मिथो रथाङ्गमिथुनं तत्कुत्र दृष्टं पुनः ॥४९३॥

रथाङ्गस्य । (सु.र. ४५२, विक्रमादित्यस्य)

लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना श सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ॥४९४॥

विक्रमादित्यस्य । (स.क.आ. ४.१०२, सू.मु. ४९.१७, सु.र. ४२६)

किं कोप्येष मनोभ्रमः किमथवा जातो दृशां मादृशां
दोषस्तैमिरिकः किमेष सुमहानुत्पातनामा विधिः ।
यन्नीलाञ्जनसंनिभोत्पलदलद्वन्द्वोल्लसत्पञ्चम
व्याहारी दिवसे च वर्धितरुचिर्गेहे शशी पार्वणः ॥४९५॥

कस्यचित।
५. मुग्धा

वारं वारमनेकधा सखि मया चूतद्रुमाणां वने
पीतकर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्नद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गमुत्कम्पितं
तापश्चेतसि नेत्रयोस्तरलता कस्मादकस्मान्मम ॥४९६॥

भोजदेवस्य । (सु.र. ३५०)

वविरेव मलयमरुतो जगुरेव पिकाः परारि च परुच्च ।
उत्कण्ठाभरतरलं सखि मानसमैषमः किमिदम् ॥४९७॥

कालिदासस्य ।

सा पत्न्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥४९८॥

अमरोः [अमरु २६]

ध्रुवमुदधितटीषु वल्लयस्ता
यदुदिततन्तुचयैर्भवन्ति काञ्च्यः ।
इह हरिणदृशः फलैर्यदीयैर्
विदधति मौक्तिकनाम्भिश्च हारान॥४९९॥

राजशेखरस्य । (सू.मु. ८६.३)

यावद्यावत्कुवलयदृशा मृज्यते दन्तराजिस्
तावत्तावद्द्विगुणमधरच्छायया शोणशोचिः ।
भूयो भूयः प्रियसहचरीदर्शितादर्शभित्तौ
दृष्ट्वा दृष्ट्वा न विरमयते पाणिमद्यापि मुग्धा ॥५००॥

देवबोधस्य ।
६. मध्या

विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपमियं समया सखी ।
इति नवोढवधूवचसा युवा
मुदमगादधिकां सुरतादपि ॥५०१॥

रुद्रटस्य । (शृ.ति. १.३५फ़्, शा.प. ३६७५, सू.मु. ७७.४)

दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः
पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।
वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियम् ॥५०२॥

कस्यचित। (शृ.ति. १.३९फ़्)

यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको
यथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं
न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥५०३॥

कस्यचित।

न वक्ति प्रेमार्द्रं न खलु परिरम्भं रचयति
स्थितौ तस्यां तस्यां करकमललीलां न सहते ।
स्मितज्योत्स्नाकान्तं मुखमभिमुखं नैव कुरुते
तथाप्यन्तः प्रीतिं वपुषि पुलकोऽस्याः कथयति ॥५०४॥

कालिदासस्य ।

यदन्योन्यप्रेमप्रवणयुवतीमन्मथकथा
समारम्भे स्तम्भीभवति पुलकैरञ्चिततनुः ।
तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं
कुरङ्गाक्षी दीक्षागुरुमकृत कञ्चित्सुकृतिनम् ॥५०५॥

नरसिंहस्य । (सु.र. ३७४)
७. प्रगल्भा

गण्डे मण्डनमात्मनैव कुरुते वैदग्ध्यगर्वादसौ
मुक्त्वा हेमविभूषणानि तनुते तालीदलेषु ग्रहम् ।
मन्दा कन्दुकखेलनाय भजते शारीषु शिक्षारसं
तन्व्याश्चित्रमकाण्ड एव लडहे भावे निबद्धो भरः ॥५०६॥

कस्यचित। (सू.मु. ५१.१२)

दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते
सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वपुः ।
स्पर्शः कण्टककोटिभिः कुटिलया लीलावने नेष्यते
धत्ते दिक्षु निरीक्षणं स्मितमुखी पारावतानां रुतैः ॥५०७॥

बिल्हणस्य । (Vच्८.८६, शा.प. ३२७८, सू.मु. ५१.१४)

प्रियस्य रूढप्रणयस्य काचित्
किञ्चित्समुत्सार्य नितम्बबिम्बम् ।
भ्रुवस्त्रिभागेन तरङ्गितेन
सलीलमर्धासनमादिदेश ॥५०८॥

प्रवरसेनस्य ।

मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैर्
अलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितैस्
त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥५०९॥

रुद्रटस्य । (शृ.ति. १.४२द्)

अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः
क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्यासीज्जिगीषा सखि ।
उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाबिलस्तन्मया
सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ॥५१०॥

योगोकस्य ।
८. नवोढा

प्रथयति मयि व्याजेनाङ्गं ह्रिया च निगूहते
क्षिपति विशदस्निग्धं चक्षुः क्षणाच्च नियच्छति ।
मम च सहते दृष्टा दृष्टिं पुनश्च समीहते
वहति हृदये कामं बाला न चोज्झति वामताम् ॥५११॥

चन्द्रस्वामिनः ।

पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥५१२॥

अमरुकस्य । (अमरु ३८, Sव्२०५६, शा.प. ३६७३; स.क.आ.ं ११२८; Vइश्नुदस्तो उ.नी. ५.१९)

निर्यन्त्रणं विहर मा चिरस्य प्रसीद
किं वेपसे पवनवेल्लितवल्लरीव ।
क्षीरोदचञ्चलदृगञ्चलपातमात्रैः
क्रीते जने क इव संभ्रमसंनिरोधः ॥५१३॥

गोवर्धनस्य ।

अवचनं वचनं प्रियसंनिधा
वनवलोकनमेव विलोकनम् ।
अवयवावरणं च यदञ्चल
व्यतिकरेण तदङ्गसमर्पणम् ॥५१४॥

कालिदासस्य । (सु.र. ५०२, सू.मु. ८८.१८)

क्षिपति दयिते दृष्टिं वक्रामपाङ्गतरङ्गिणीं
हसितमनभिव्यक्तं मध्ये दधाति कपोलयोः ।
मृदु मदकलं किञ्चिद्वाक्यं कथञ्चन मुञ्चती
हरति हृदयं प्रौढेवेयं नवापि नितम्बिनी ॥५१५॥

उमापतिधरस्य ।
९. विस्रब्धनवोढा

दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥५१६॥

श्रीहर्षदेवस्य । (ण्न्३.४, Sव्२०७२, सु.र. ४६९, शा.प. ३६७२, सू.मु. ७७.२)

अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं
प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः ।
नवपरिणयव्रीडावत्या मुखोन्नतियत्नतोऽप्य्
अलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥५१७॥

कालिदासनन्दिनः ।

हरति रुचिरं गाडाश्लेषे यदङ्गकमङ्गना
स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने ।
यदपि बहुशः पृष्टा किञ्चिद्ब्रवीत्यपरिस्फुटं
रमयतितरां तेनैवासौ मनोभिनवा वधूः ॥५१८॥

कस्यचित। (Sव्२०६१)

प्रगल्भस्त्रीशिक्षानियमितभयव्रीडमुदित
स्मरोत्कम्पस्वेदं वहति घनमालिङ्गति मुहुः ।
मुहुः स्वादु स्वैरं वदति निभृतं पश्यति मुहुश्
चिरादेवं धन्या नचिरपरिणीता रमयति ॥५१९॥

प्रियाकरस्य ।

दन्ताग्रग्रहणं करोति शनकैर्नैवाधरे खण्डनं
कण्ठे श्लिष्यति निर्भरग्रहविधिं कर्तुं पुनः शङ्कते ।
तिष्ठत्येव रतान्तरेष्वभिमुखं नैवाभियुङ्क्ते स्वयं
निष्प्रागल्भ्यतयैव वल्लभतरो यूनां नवोढाजनः ॥५२०॥

भ्रमरदेवस्य । (Sव्२१११)
१०. गर्भिणी

आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली
सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो
जातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ॥५२१॥

कालिदासनन्दिनः ।

हारिद्रमम्बरमुपान्तनिबद्धचक्रम्
एकं कुलस्थितिवशाद्दधती प्रियासौ ।
तत्कालमङ्गलसमाचरणप्रयत्न
व्यासिद्धकेलिरपि मङ्गमातनोति ॥५२२॥

तस्यैव ।

मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयि
स्तनौ पाण्डुश्यामौ मम करतलादाक्षिपति च ।
कृते गर्भालापे विशदहसितं रक्षति रुषा
प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥

कर्णाटदेवस्य ।

अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता
किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः
प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ॥५२४॥

तस्यैव ।

परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः
कुचकलसमुखश्रीः कालिमानं दधाति ।
व्यपनतकृशभावं पीनतामेति मध्यं
वपुरतिशयगौरं गर्भमाविष्करोति ॥५२५॥

पशुपतिधरस्य ।

११. कुलस्त्री

कुर्वीथाः श्वशुरस्य भक्तिमधिकां श्वश्र्वाश्च पादानतिं
स्नेहं भृत्यजने प्रतीच्छ रभसाद्द्वारागतान्बान्धवान।
भर्तारं सुखदुःखयोरविकृतप्रेमानुबन्धोदया
गेहे वा विपिनेऽपि वा सहचरीवृत्तेन नित्यं भज ॥५२६॥

कालिदासनन्दिनः ।

न नयति बहुमानस्यास्पदं स्निग्धबन्धून्
न च गुणिनि समृद्धेऽप्यादरं याति ताते ।
न भजति धृतिमन्तर्नन्दनेऽप्यन्तरात्मा
भवति हि पतिनिष्ठं प्रेम साध्वीजनस्य ॥५२७॥

उमापतिधरस्य ।

अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता
तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।
सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति
प्राच्यैः पुतिर्निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥५२८॥

राजशेखरस्य । (बा.रा. ४.४३)

शिरो यदवगुण्ठितं सहजरूढलज्जानतं
गतं च परिमन्थरं चरणकोटिलग्ने दृशौ ।
वचः परिमितं च यन्मधुरमन्दमन्दाक्षरं
निजं तदियमङ्गना वदति नूनमुच्चैः कुलम् ॥५२९॥

क्षेमीश्वरस्य ।

शुश्रूषस्व गुरून्कुरु प्रियसखिवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥५३०॥

कालिदासस्य । (Sःअक्. ४.१८, सू.मु. ११८.१)

१२. असती

सिकतिलतलाः सान्द्रच्छायास्तटान्तविलम्बिनः
शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः ।
अविनयवतीनिर्विच्छेदस्मरव्ययदायिनः
कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥५३१॥

विद्यायाः । (सु.र. ८०९)

पत्युः केलिभिरस्थिषु च्छिदुरता मर्मक्षतिर्नर्मणा
शृङ्गारेण गुरुव्यथा समुदयत्युच्चाटनं चाटुभिः ।
ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्रवानीरिणीर्
आकौमारमुपास्यमानमुरलासीमाभुवः सुभ्रुवः ॥५३२॥

उमापतिधरस्य ।

यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्
ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कणंहते ॥५३३॥

कस्यचित। (सु.र. ८१५; शा.प. ३७६८; सू.मु. ८७.९; Sद्१.२, पद्या. ३८२, CःCः २.१.५८, २.१३.१२१, ३.१.७८.)

दावालीढकलेवरे विटपिनि प्राप्तोद्गमानङ्कुरान्
अग्रे पल्लवितैर्मनोभिरचिराच्चेतोभुवा नर्तिताः ।
सानन्दाश्रु विलोकयन्ति कलितस्वेदं स्पृशन्त्यादराद्
उत्कम्पाङ्गुलि दर्शयन्ति मदनक्रीडामहस्मारिणः ॥५३४॥

जलचन्द्रस्य ।

तस्याः सम्प्रति वासरक्रमनमत्तोये तमालातटे
साकूतं निपतन्ति वेतसलताकुञ्जोदरे दृष्टयः ।
सोत्कम्पस्खलितांशुकस्तनतटं सोल्लासकाञ्चीगुण
ग्रन्थिन्यस्तचलाङ्गुलीकिसलयं स्वेदार्द्रहस्ताम्बुजम् ॥५३५॥

चण्डालचन्द्रस्य ।

१३. कुलटोपदेशः

वयं बाल्ये बालांस्तरुणिमनि यूनः परिणताव्
अपीच्छामो वृद्धांस्तदिह कुलरक्षा समुचिता ।
त्वयारब्धं जन्म क्षपयितुमनेनैकपतिना
न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत॥५३६॥

विद्यायाः । (स.क.आ. ३.१६३, शा.प. ३७६१)

उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां
तस्मात्कोऽपि त्वयाद्य प्रभृति न सहसा संमुखं वीक्षणीयः ।
यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः
कर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानाम् ॥५३७॥

शरणस्य ।

आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं
केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर्
गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥५३८॥

तस्यैव ।

अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः
शुश्रूषा मदनस्य वक्त्रमधुभिः सन्तर्पणीयोऽतिथिः ।
निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायताम्
आत्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥५३९॥

वैद्यगदाधरस्य ।

कुलोत्कर्षात्स्नेहात्कमितुरथवा पातकभयात्
सखि श्रद्धा ते स्याद्यदि विनयमालम्बितुमपि ।
किमेभिर्दातव्यं परिकलयं शिप्रातटरुहां
करञ्जानां कुञ्जैरविनयवतीनर्मनिपुणैः ॥५४०॥

डिम्बोकस्य ।
१४. गुप्तासती

दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥५४१॥

विद्यायाः । (द.रू. २.२१अ, शा.प. ३७६९, सू.मु. ८७.७, सु.र. ८०७)

उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती
कदाचिद्गन्तासि प्रियसखि न शिप्रातटभुवम् ।
यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया
वयोरूढः केकी लिखति नखरेण स्तनतटम् ॥५४२॥

मधोः ।

षष्ठ्यां गन्तुमरण्यमस्मि चकिता यत्रार्चयन्ती द्रुमान्
दृष्ट्वैवापतिता भुजङ्गमभितो व्यस्तापयान्ती ततः ।
विश्लिष्यद्वसना विकीर्णकवरी जातक्षता कण्टकैः
कास्मीति स्वमहं न वेद सखि तद्वन्दे व्रतं तादृशम् ॥५४३॥

गोविन्दस्वामिनः ।

अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि
प्रैति प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया ।
भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैर्
आक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद्दष्टवान॥५४४॥

पातुकस्य ।

अम्ब श्वश्रु यदि त्वया हतशुकः संवर्धनीयस्तदा
लौहं पञ्जरमस्य दुर्णयवतो गाढान्तरं कारय ।
अद्यैवं वदरीनिकुञ्जकुहरे संलीनमन्विष्यती
दष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः ॥५४५॥

कस्यचित। (सु.र. ८१८)

१५. विदग्धासती

ग्रामान्ते वसतिर्ममातिविजने दूरप्रवासी पतिर्
गेहे देहवती जरेव जरती श्वश्रूर्द्वितीया परम् ।
एतत्पान्थ वृथा विडम्बयति मां बाल्यातिरिक्तं वयः
सूक्ष्मं वीक्षितुमक्षमेह जनता वासोन्यतश्चिन्त्यताम् ॥५४६॥

बलभद्रस्य ।

एकाकिनी परवशा तरुणी तथाहम्
अस्मिन्गृहे गृहपतिश्च गतो विदूरम् ।
किं याचसे तदिह वासमियं वराकी
श्वश्रूर्ममान्धवधिरा ननु मूढपान्थ ॥५४७॥

रुद्रस्य । (Kआव्यालङ्कार ७.४१)

अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुर्गर्भदासी तथात्र ।
अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥५४८॥

भट्टस्य । (सु.र. ८१२, सू.मु. ८७.१२)

पुरः पल्ली शून्या तदनु च विदूरेऽस्ति नगरं
परं पारे गङ्गं चरमगिरिगामी च मिहिरः ।
इतो यान्तं प्रान्ते मम रमणमालोकयसि चेत्
ततस्ते कल्याणं पथिक स हि तत्र प्रहरिकः ॥५४९॥

नीलोकस्य ।

पान्थ स्वैरगतिं विहाय झटिति प्रस्थानमारभ्यताम्
अत्यन्तं करिशूकराहित्गवयिर्भीमं पुरः काननम् ।
चण्डांशोरपि रश्मयः प्रतिदिशं म्लानास्त्वमेको युवा
स्थानं नास्ति गृहे ममापि भवतो बालाहमेकाकिनी ॥५५०॥

कस्यचित। (सु.र. ८१०)

१६. लक्षितासती

दशनपदमतिस्फुटं विभाति
स्फुरति तनुः श्रमवारिसिक्तमास्यम् ।
अवितथमभिधत्स कामिनि त्वां
कुटिलगतिर्न दष्टवान्भुजङ्गः ॥५५१॥

कस्यचित।

न्यस्तं न स्तनमण्डले नखपदं कण्ठान्न विश्लेषिता
मुक्ता हारलता कपोलफलके लुप्ता न पत्रावली ।
मुग्धे यद्यपि तेन ते न दशनैर्भिन्नोऽद्य बिम्बाधरस्
तद्वैलक्ष्यविजृम्भितैरिह तथाप्युन्नीयते दुर्णयः ॥५५२॥

श्रीमल्लक्ष्मणसेनस्य ।

निर्धौताञ्जनलक्ष्मनेत्रमरुणोच्छूना कपोलस्थली
क्रान्तेवाधरपालिरस्फुटमिलल्लेखा तटी पार्श्वयोः ।
निद्राघूर्णितनिष्प्रयत्नशिथिलान्यङ्गानि ते तद्वयं
नो विद्मः सखि संमुखः स भगवान्कस्याद्य पुष्पायुधः ॥५५३॥

उमापतिधरस्य ।

मीलच्चक्षुरनुक्षणं पुलकिनी धत्से यदन्तर्मुदं
सावज्ञं यदुपान्तसङ्कुचितया दृष्ट्या पतिं पश्यसि ।
यद्वक्रास्वपि वेषभाषितकलास्वभ्यासमालम्बसे
तन्मन्ये सखि नागरस्य विषयं कस्यापि यातासि किम् ॥५५४॥

तस्यैव ।

परिणतसखीवाङ्निर्वेदान्निवृत्तगृहग्रहे
सुदति मदनाद्वैताभ्यासान्निकुञ्जनिवासिनि ।
कनखलशिलोत्खेलद्गङ्गास्खलद्गुरुकीकसः
कथय कतमो वानप्रस्थाश्रमेऽद्य तवातिथिः ॥५५५॥

पादूकस्य ।

१७. वेश्या

ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद्द्वितयं प्ररूढं
सर्वस्वमेतास्तदहो स्मरस्य ॥५५६॥

रुद्रटस्य । (शृ.ति. १.६९)

कुप्यत्पिनाकिनेत्राग्निज्वालाभस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥५५७॥

तस्यैव । (शृ.ति. १.७०)


सश्रीकोलकपल्लवेन तिमिरस्ताम्बूलरागच्छविः
स्वच्छायादशनव्रणैर्नखपदैश्चित्रा च पत्रावली ।
लोलापाङ्गविलोकितस्तवकिता कर्णोत्पलश्रीरिति
व्यक्तोद्दीपितभूषणः स्मरमपि क्षुभ्नन्ति वारस्त्रियः ॥५५८॥

जलचन्द्रस्य ।

श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छलाल्
लोलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः ।
लोलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो
दारान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥५५९॥

कृष्णमिश्रस्य । (प्र.च. २.३४)

समुद्रवीचीव चलस्वभावा
सन्ध्याभ्रलेखेव मुहूर्तरागा ।
वेश्या कृतार्था पुरुषं हृतस्वं
निष्निषीडितालक्तकवज्जहाति ॥५६०॥

शूद्रकस्य । (मृच्छकटिका ४.१५)

१८. दाक्षिणात्यस्त्री

आमूलतो वलितकुन्तलचारुचूड
चूर्णालकप्रकरलाञ्छितभालभागः ।
कक्षानिवेशनिविडीकृतनीविरेष
वेषश्चिरं जयति कुन्तलकामिनीनाम् ॥५६१॥

राजशेखरस्य ।

नेत्रयात्राशरक्षेपैस्त्र्यम्बकस्यापि ताडनी ।
भ्रूलता द्राविडस्त्रीणां द्वितीयं कामकार्मुकम् ॥५६२॥

तस्यैव । (बा.रा.. १०.६८)

मुखानि चारूणि घनाः पयोधरा
नितम्बपृथ्व्यो जघनोत्तमश्रियः ।
तनूनि मध्यानि च यस्य सोभ्यगात्
कथं नृपाणां द्रविडीजनो हृदः ॥५६३॥

पाणिनेः ।

वाचो माधुर्यवर्षिण्यो नाभयः शिथिलांशुकाः ।
दृष्टयश्च चलद्भ्रूका मण्डनान्यन्ध्रयोषिताम् ॥५६४॥

भर्तृमेण्ठस्य ।

द्रविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे ।
आसज्य राज्यभावं स्वं सुखं स्वपिति मन्मथः ॥५६५॥

कस्यचित। (स.क.आ. २.२००)
१९. पाश्चात्यस्त्री

प्रपञ्चितकलातन्त्रे पञ्चालीकेलिकर्मणि ।
सर्वास्त्रमोक्षं लभते समं कुसुमकार्मुकः ॥५६६॥

राजशेखरस्य । (बा.रा. १०.८७)

खेलं संचरितुं तरङ्गतरलभ्रूलेखमालोकितुं
रम्यं स्थातुमनादरार्पितमनोमुद्रं च सम्भाषितुम् ।
सन्त्यज्योज्जयिनीजनीर्विवदितुं हृद्यं च लङ्कापते
प्रत्यङ्गार्पणसुन्दरं च न जनो जानाति रन्तुं पुरः ॥५६७॥

तस्यैव । (बा.रा. १०.८१, सू.मु. १०७.२५)

चकीर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
आवन्त्य एव निपुणाः स्त्रियः सुरतकर्मणि ॥५६८॥

तस्यैव । (Sब्र्१०.८२, सा.द. उन्देर्१०.६८)

ताडङ्कवल्गनतरङ्गितगण्डलेख
मानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणि गुल्फपरिमण्डलितोत्तरीयं
वेशं नमस्यत महोदयसुन्दरीणाम् ॥५६९॥

कस्यचित।

बाहुद्वन्द्वे वलयरचना रक्तकौशेयसूत्रैः
सिन्दूरान्तस्तवकशवला सामि सीमन्तलक्ष्मीः ।
दूर्वाश्यामं तिलकमलिके ग्रन्थिलः केशपाशः
प्रीतिं काशीनगरसुदृशामेव वेषस्तनोति ॥५७०॥

कस्यचित।

२०. उदीच्यप्राच्ये

कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद्
वैदर्भीपरिपाकपूतवचसः काव्यात्कवेर्मार्दवम् ।
पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं
सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥५७१॥

उमापतिधरस्य ।

हूणीनां हरिणाङ्कपाण्डुमधुरश्रीभाजि गण्डस्थले
शोभां कामपि बिभ्रति प्रणिहिताः कश्मीरविच्छित्तयः ।
अप्यासां स्तनमण्डले परिणमन्मालूरगौरे श्रियं
संधत्ते नवसान्ध्यरश्मिरुचिरं माञ्जिष्ठपट्टांशुकम् ॥५७२॥

तस्यैव ।

उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
यासां तुषारसम्भेदे न म्लायति मुखाम्बुजम् ॥५७३॥

अमृतदत्तस्य ।

अत्रार्द्रचन्दनकुचार्पितसूत्रहार
सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो
गौडाङ्गनासु चिरमेष चकास्ति वेषः ॥५७४॥

राजशेखरस्य ।

वासः सूक्ष्मं वपुषि भुजयोः काञ्चनी चाङ्गदश्रीर्
मालागर्भः सुरभिमसृणैर्गन्धतैलैः शिखण्डः ।
कर्णोत्तंसे नवशशिकला निर्मलं तालपत्रं
वेशः केषां न हरति मनो बङ्गवाराङ्गनानाम् ॥५७५॥

कस्यचित।
२१. ग्राम्या

तथाप्यकृतकोत्तालहासपल्लविताधरम् ।
मुखं ग्रामविलासिन्यः सकलं राज्यमर्हति ॥५७६॥

भर्तृमेण्ठस्य ।

भाले कज्जलबिन्दुरिन्दुकिरणस्पर्धी मृणालाङ्कुरो
दोर्वल्लीषु शलाटुफेनिलफलोत्तंसश्च कर्णातिथिः ।
धम्मिल्लस्तिलपल्लवाभिषवणस्निग्धः स्वभावादयं
पान्थान्मन्थरयत्यनागरवधूवर्गस्य वेशग्रहः ॥५७७॥

चन्द्रचन्द्रस्य ।

न तथा नागरस्त्रीणां विलासा रमयन्ति नः ।
यथा स्वभावमुग्धानि वृत्तानि ग्राम्ययोषिताम् ॥५७८॥

कस्यचित।

मञ्चे रोमाञ्चिताङ्गी रतिमृदिततनोः कर्कटीवाटिकायां
कान्तस्याङ्गे प्रमोदादुभयभुजपरिष्वक्तकण्ठे निलीना ।
पादेन प्रेङ्खयन्ती मुखरयति मुहुः पामरी फेरवाणां
रात्रावुत्त्रासहेतोर्वृतिशिखरलतालम्बिनीं कम्बुमालाम् ॥५७९॥

विद्यायाः ।

हलक्षतकरस्पर्शत्रपयेवासिताननम् ।
बिभर्ति सुभगाभोगं ग्राम्यस्त्री स्तनमण्डलम् ॥५८०॥

आचार्यगोपीकस्य ।


२२. स्त्रीमात्रम्

यासां सत्यपि सद्गुणानुसरणे दोषानुबन्धः सदा
याः प्राणान्वरमर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकस्
तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥५८१॥

बिभोकस्य । (सा.द. ३.११६, सु.र.को. ३८४, शा.प.. ३०७९)

दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥५८२॥

राजशेखरस्य । (सु.र. ३९५, वि.शा.भ. १.२, Sव्. १३०९, शा.प. ३०७८, सू.मु. ३७.२)

सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं
स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर्गुणः कार्मुके ।
एतत्साधन उत्सहेत स जगज्जेतुं कथं मन्मथस्
तस्यामोघममूर्भवन्ति नहि चेदस्त्रं कुरङ्गीदृशः ॥५८३॥

अमरसिंहस्य । (सु.र. ४०३)

यन्नामापि सुखाकरोति कलयत्युर्वीमपि द्यामिव
प्राप्तिर्यस्य यदङ्गसङ्गविधिना किं यन्न निह्नूयते ।
अन्तः किं च सुधासपत्नमनिशं जागर्ति यद्रागिणां
विस्रम्भास्पदमद्भुतं किमपि तत्कान्तेति तत्त्वान्तरम् ॥५८४॥

कस्यचित। (सु.र. ४३५)

व्यर्थं विलोक्य कुसुमेषुमसुव्ययेऽपि
गौरीपतीक्षणशिखिज्वलितो मनोभूः ।
रोषाद्वशीकरणमस्त्रमुपाददे यत्
सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥५८५॥

मनोविनोदस्य । (सु.र. ४४१)
२३. खण्डिता

तव कितव किमाभिर्वाग्भिरभ्यर्णचूत
क्षितिरुहि कलकण्ठालापमाकर्णयन्ती ।
रजनिमहमलज्जाजागरं पांशुलानाम्
उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥

धर्मयोगेश्वरस्य ।

सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकमस्ति न हि कश्चिदिहावकाशस्
तस्मात्कृतं चरणपातविडम्बनाभिः ॥५८७॥

रुद्रटस्य । (शृ.ति. १.४१द्; शा.प. ३५६३; सू.मु. ५७.१६; स.क.आ.ं ५८७; पद्या.. २१८)

पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः
संजातः स न जायतां त्वमधुना तद्वक्त्रमत्रागता ।
एकाहं तटिनीतटान्तविटपागारे यदा जागरं
नासीत्कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥

आचार्यगोपीकस्य ।

किं ते बाष्पस्तिरयति दृशो किं सकम्पोऽधरस्ते
गण्डाभोगः कथय किमु ते कोपकेलीकषायः ।
निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्
एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥

वासुदेवस्य ।

ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयकलहाविष्ठमनसा ।
अहो चित्रं चित्रं स्फुटमिति लपन्त्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५९०॥

अमरुकस्य । (द.रू. ४.१७, Sव्१३२४)
२४. अन्यरतिचिह्नदुःखिता

हंहो कान्त रहोगतेन भवता यत्पूर्वमावेदितं
निर्भिन्ना तनुरावयोरिति मया तज्ज्ञातमद्य स्फुटम् ।
कामिन्या स्मरवेदनाकुलहृदा यः केलिकाले कृतः
सोऽत्यर्थं कथमन्यथा तुदति मामेष त्वदोष्ठव्रणः ॥५९१॥

कस्यचित। (सु.र. ६२४)

अयं धूर्तो मायाविनयमधुरादस्य वचसः
सखि प्रत्येषि त्वं प्रकृतिसरले पश्यसि न किम् ।
कपोले यल्लाक्षाबहलरसरागप्रणयिनीम्
इमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥५९२॥

सोल्होकस्य । (सु.र. ६८५)

किमेताः स्वच्छन्दं वितथशपथोक्तीर्वितनुषे
भजेथास्तामेव प्रियसहचरीं चित्तमधुराम् ।
यया याच्ञानम्रे तव शिरसि सौभाग्यगरिम
प्रशस्तिर्न्यस्तेयं चरणनखलाक्षारसमयी ॥५९३॥

वामदेवस्य ।

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥५९४॥

अमरोः (अमरु ५३ (८८); शा.प. ३७४०, Sभ्२२१५; सू.मु. ८२.१७; पद्या.. २२२; दशरूपक २.६)

निद्राच्छेदकषायिते तव दृशौ दृष्टिर्ममालोहिनी
वक्षो मुष्टिभिराहतं तव हृदि स्फूर्जन्ति मे वेदनाः ।
आश्चर्यं नवकुन्दकुड्मलशिखा तीक्ष्णैरमीभिर्नखैः
प्रत्यङ्गं तव जर्जरा तनुरहं जाता पुनः खण्डिता ॥५९५॥

उमापतिधरस्य ।
२५. लक्षितविरहिणी

कुचौ धत्तः कम्पं निपतति कपोलः करतले
निकामं निःश्वासः सकलमलकं ताण्डवयति ।
दृशः सामर्थ्यानि स्थगयति मुहुर्बाष्पसलिलं
प्रपञ्चोऽयं किञ्चित्तव सखि हृदिस्थं कथयति ॥५९६॥

अमरसिंहस्य । (सु.र. ७५०)

आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते
तद्ब्रूयाः सखि योगिनी किमसि भोः किं वियोगिन्यपि ॥५९७॥

राजशेखरस्य । (पद्या. २३८, सु.र. ७०३ ऱजसेखर, उ.नी. १३.७५)

यत्तालीदलपाकपाण्डुवदनं यन्नेत्रयोर्दुर्दिनं
गण्डः पाणिनिषेवणाच्च यदयं सङ्क्रान्तपञ्चाङ्गुलिः ।
गौरी क्रुध्यतु वर्तते यदि न ते तत्कोऽपि चित्ते युवा
धिक्धिक्त्वां सहपांशुखेलनसखीवर्गेऽपि यन्निह्नवः ॥५९८॥

तस्यैव । (वि.शा.भ. २.१४, सू.मु. ३९.२, सु.र. ७१२)

यत्सम्भाषणलालसेव कुरुषे वक्त्रेन्दुमर्धोन्नतं
धत्से बाहुलतार्गलां कुचतटे निष्कान्तिभीत्येव यत।
किं वा मन्त्रयते जनोऽयमिति यत्सर्वत्र शङ्काकुला
तज्जाने हृदि कोऽपि तिष्ठति युवा प्रौढश्च गूढश्च ते ॥५९९॥

शिल्हणस्य ।

यद्दौर्बल्यं वपुषि महती सर्वतश्चास्पृहा यन्
नासालक्ष्यं यदपि नयनं मौनमेकान्ततो यत।
एकाधीनं कथयति मनस्तावदेषा दशा ते
कोसावेकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥६००॥

लक्ष्मीधरस्य । (सु.र. ७१५)
२६. विरहिणी

श्वासास्ताण्डवितालकाः करतले सुप्ता कपोलस्थली
नेत्रे बाष्पतरङ्गिते परिणतः कण्ठे कलः पञ्चमः ।
अङ्गेषु प्रथमप्रबुद्धफलिनी लावण्यसंवादिनी
पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथाशेषताम् ॥६०१॥

शधोकस्य । (सु.र. ७२९)

कस्मान्म्लायसि मालतीव मृदितेत्यालीजने पृच्छति
व्यक्तं नोदितमार्तयापि विरहे शालीनया बालया ।
अक्ष्णोर्बाष्पभरं निगृह्य कथमप्यालोकितः केवलं
किञ्चित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ॥६०२॥

बाह्वटस्य । (सु.र. ७४१)

सा चन्द्रादपि मन्मथादपि जलद्रोणीसमीरादपि
त्रस्ता मन्मथमत्तसिन्धुरकरक्रीडाविहारस्थली ।
क्रीडा कल्पितकालकण्ठकपटस्वर्भानुचक्षुःश्रवः
श्रेणी सम्भृतदुष्प्रवेशशिविरक्रीडान्न निष्क्रामति ॥६०३॥

महादेवस्य ।

निःशेषा मणिपञ्जरावलिरसौ दात्यूहशून्या कृता
श्येना केलिवनेषु कोकिलकुलोच्छेदाय संचारिताः ।
किं कुर्मः पुनरत्र रात्रिमखिलां कल्यक्वणत्कोकिला
केलीय्पञ्चमहुङ्कृतेः स्वयमियं यन्मृत्युमाकाङ्क्षति ॥६०४॥

शिल्हणस्य ।

प्रयातेस्तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्सन्ध्यारागे शशिनि शनकैरुल्लसति च ।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा
तदारब्धं तन्व्या मरणमपि यत्रोत्सवपदम् ॥६०५॥

लडूकस्य । (Sव्१०९०, शा.प. ३४०४)

२७. विरहिणीवचनम्

जलार्द्रां चार्द्रां वा मलयजरसैर्मा मम कृथा
वृथा सद्यः पद्मच्छदनशयनं मापि च विधाः ।
अतीवार्द्रेणायं प्रियसखी शिखी वाडवनिभः
परीतापं प्रेयश्चिरविरहजन्मा जनयति ॥६०६॥

नरसिंहस्य ।

वृथा गाथाश्लोकैरलमलमलीकां मम रुजं
कदाचिद्धूर्तोऽसौ कविवचनमित्याकलयति ।
इदं पार्श्वे तस्य प्रहिणु सखि लग्नाञ्जनलव
स्रवद्बाष्पोत्पीडग्रथितलिपि ताडङ्कयुगलम् ॥६०७॥

शिल्हणस्य । (सू.मु. ४१.६)

गच्छामि कुत्र विदधामि किमत्र कस्मिंस्
तिष्ठामि कः खलु ममात्र भवेदुपायः ।
कर्तव्यवस्तुनि न मे सखि निश्चयोऽस्ति
त्वां चेतसा परमनन्यगतिः स्मरामि ॥६०८॥

कालिदासनन्दिनः ।

सखि मलयजं मुञ्च क्षारं क्षते किमिवार्प्यते
कुसुममशिवं कामस्यैतत्किलायुधमुच्यते ।
व्यजनपवनो मा भूच्छ्वासान्करोति ममाधिकान्
उपचितबले व्याधावस्मिन्मुधा भवति श्रमः ॥६०९॥

तस्यैव ।

विरमत विरमत सख्यो
नलिनीदलतालवृन्तपवनेन ।
हृदयगतोऽयं वह्निर्धगिति
कदाचिज्ज्वलत्येव ॥६१०॥

कस्यचित। (शा.प. ३४३२)

२८. विरहिणीरुदितम्

वल्ली पादपमोचितेव सुतनुः प्रम्लायति प्रत्यहं
निःश्वासाकुटिलालकं करतलोत्सङ्गे मुखं सीदति ।
नासाग्रातिथयो मुहूर्तमरुणोच्छूनान्तयोर्नेत्रयोर्
विश्राम्यन्ति न सिन्दुवारमुकुलस्थूलाः पयोबिन्दवः ॥६११॥

बलभद्रस्य ।

कोऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वो
स्तोयास्फालव्यतिकरखणत्कारि कङ्कालमास्ते ।
यं ध्यायन्त्याः सुमुखि नियतं कज्जलच्छेदभाञ्जि
व्यालुम्पन्ति स्तनकलसयोः पत्रमश्रूण्यजस्रम् ॥६१२॥

कस्यचित। (सु.र. ७३५)

मुक्तानङ्गः कुसुमविशिखान्पञ्च चूर्णीकृताग्रान्
मन्ये मुग्धां प्रहरति हठात्पत्रिणा वारुणेन ।
वारां पूरः कथमितरथा स्फारनेत्रप्रणाली
वक्रोद्वाहस्त्रिवलिविपिने सारणीसाम्यमेति ॥६१३॥

राजशेखरस्य ।

पक्ष्मान्ते स्खलिताः कपोलफलके लोलं लुठन्तः क्षणं
धारालास्तरलोच्छलत्तनुकणाः पीनस्तनास्फालनात।
कस्माद्ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं
बिभ्राणा निपतन्ति बास्बाष्पपयसां प्रस्यन्दिनो बिन्दवः ॥६१४॥

तस्यैव । (सु.र. ६६३)

कपोलं पक्ष्मभ्यः कलयति कपोलान्स्तनतटं
स्तनान्नाभिं नाभेर्घनजघनमेत्य प्रतिमुहुः ।
न जानीमः किं नु क्व नु कृतमनेन व्यवसितं
यदस्याः प्रत्यङ्गं नयनजलबिन्दुर्विहरति ॥६१५॥

नरसिंहस्य । (सु.र. ६८३)

२९. दूतीवचनम्

वक्त्रेन्दोर्न हरन्ति बाष्पपयसां धारामनोज्ञां श्रियं
निःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् ।
तन्व्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी
छाया कापि कपोलयोरनुदिनं तस्याः परं शुष्यति ॥६१६॥

धर्मकीर्तेः । (सु.र. ५३९)

लावण्येन पिधीयतेङ्गतनिमा संधार्यते जीवितं
त्वद्ध्यानैः सततं कुरङ्गकदृशः किन्त्वेतदास्ते नवम् ।
निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान्मांसलैः
श्यामीभूतकपोलमिन्दुरधुना यत्तन्मुखं स्पर्धते ॥६१७॥

शृङ्गारस्य । (सु.र. ५३५)

त्वदर्थिनी चन्दनभस्मदिग्ध
ललाटलेखाश्रुजलाभिषिक्ता ।
मृणालचीरं दधती स्तनाभ्यां
स्मरोपदिष्टं चरति व्रतं सा ॥६१८॥

कस्यचित। (Sव्१३९३, सु.र. ५४५)

श्रोत्रं त्वद्गुणजालपूरितमभूद्बाष्पाम्बुपूरे दृशौ
किंचास्या मुखमन्धकारितमभून्निःश्वासवातोर्मिभिः ।
चण्डालस्तव शोकवह्निरभितो धन्वी जिघांसुः स्मरस्
तस्याः कण्ठगतागतानि दधति प्राणाः कुरङ्गोपमाः ॥६१९॥

दनोकस्य ।

कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ
संतापस्त्वयि मानसं नयनयोरच्छिन्नधारं पयः ।
सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस्
तस्याः संप्रति जीविते बत सखीवर्गो निरालम्बनः ॥६२०॥

जलचन्द्रस्य ।

३०. प्रियसम्बोधनम्

विलिम्पन्त्येतस्मिन्मलयजरसार्द्रेण महसा
दिशं चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः ।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे
हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥६२१॥

अचलसिंहस्य । (सु.र. ५३७, स.क.आ.व्६१४, सू.मु. ४४.७)

मुखेन्दुः प्रभ्रश्यन्नयनजलबिन्दुः करतले
मृणालीहारोऽपि ज्वर इव परीतापजनकः ।
प्रियङ्गुश्यामाङ्ग्याः सुकृतमय वक्रे त्वयि मना
गनाख्येयावस्थो रतिरमणबाणव्यतिकरः ॥६२२॥

तस्यैव ।

चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा
वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ताङ्गुलीः ।
कामः पुष्पशरः किलेत्सुमनोवर्गं लुनीते च यत्
तत्कां सा सुभग त्वया वरत्तनुर्बातूलतां लम्भिता ॥६२३॥

राजशेखरस्य । (वि.शा.भ. २.२०, सु.र. ५४१, सू.मु. ४४.९)

उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्रासय ।
इत्थं पल्लवदक्षिणानिलकुहूकण्ठीषु साङ्केतिक
व्याहाराः सुभग त्वदीयविरहे राधासखीनां मिथः ॥६२४॥

अमरोः । (शा.प. ३४८९ सत्कविचन्द्रस्य; सू.मु. ४४.१३; Sद्१०.७९; पद्या. ३६० शम्भोः)

दरपरिणतदूर्वादुर्बलामङ्गलेखां
ग्लपयति न यदस्याः श्वासजन्मा हुताशः ।
स खलु सुभग मन्ये लोचनद्वन्द्ववारा
मविरतपटुधारावाहिनीनां प्रभावः ॥६२५॥

धीयीकस्य ।
३१. पुरुषाभिधानं

तस्यास्तापमहं मुकुन्द कथयाम्येणीदृशस्ते कथं
पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि ।
आदौ शुष्यति सङ्कुचत्यनु ततश्चूर्णत्वमापद्यते
पश्चान्मुर्मुरतां दधद्दहति च श्वासावधूतः शिखी ॥६२६॥

कस्यचित। (सू.मु. ४४.२५; सु.र. ५५३ कस्यचित्; उत्पलराज; पद्या. ३५६ शान्तिकरस्य)

नीरसं काष्ठमेवेदं सत्यं ते हृदयं यदि ।
तथापि दीयतां तस्यै गता सा दशमीं दशाम् ॥६२७॥

कुब्जराजस्य ।

कुशलं तस्या जीवति कुशलं पृष्टासि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥६२८॥

शित्तिपस्य । (Kउवल्. १६७, स.क.आ. १.९७)

तनुर्लीना तल्पे प्रियसहचरी हस्तकलनान्
निजस्थानेङ्गानि श्वसितमपि तस्याः श्रमपदे ।
क्व सा कान्तिर्याता बत न शपथैस्तास्वयमपि
प्रतीमः स्त्रीहत्या तदपि तव चेतो नटयति ॥६२९॥

युवराजदिवाकरस्य ।

धिक्चण्डाल किमालपामि मधुपीझङ्कारझङ्झामरुन्
माकन्दाङ्कुरसंनिपातजनितस्तस्याः स कोऽपि ज्वरः ।
ताः संतापरुजः स चाङ्गजडिमा साहर्निशं जागरा
त्वय्याश्लेषरसेन जीवति पुनस्त्यक्तोऽन्यथा हस्तकः ॥६३०॥

कस्यचित।
३२. विरहिणीचेष्टा

त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता
शून्यालिङ्गनसंचलद्भुजयुगेनात्मानमालिङ्गति ।
किं चान्यद्विरहव्यथाप्रणयिणीं सम्प्राप्य मूर्च्छां चिरात्
प्रत्युज्जीवति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः ॥६३१॥

कस्यचित। (सु.र. ५५५, शा.प. ३४८७)

अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्वाहितो
दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते
विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥६३२॥

(अमरु ७८/११०; Sभ्व्१४०७; सू.मु. ४४.२०; शा.प. ३४८६; पद्या. ३६४; दश ४.२७)

पुनरुक्तावधिवासरमेतस्याः कितव पश्य गणयन्त्याः ।
इयमिव करजः क्षीणस्त्वमिव कठोराणि पर्वाणि ॥६३३॥

धरणीधरस्य । (सु.र. ५५८)

अत्रैव स्वयमेव चित्रफलके कम्पस्खलल्लेखया
सन्तापार्तिविनोदनाय कथमप्यालिख्य सख्या भवान।
बाष्पव्याकुलमीक्षितः सपुलकं चूताङ्कुरैरर्चितो
मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥६३४॥

वाक्कूटस्य । (सु.र. ५४९)

दूर्वाश्यामरुचोऽपि चन्दनरसैर्यत्ते लिखत्याकृतिं
सोढुं तापमनीश्वरा यदपि च ग्रीष्मागमं वाञ्छति ।
यत्पुष्णाति निरस्य विभ्रमशुकान्बाला चकोरीकुलं
मूढस्तत्र सखीजनः स्फुरति किं सुस्थस्य मे चेतसि ॥६३५॥

कस्यचित।

३३. सन्तापकथनम्

सा धैर्याम्बुमरुस्थली विसृमरज्वालः स तापानलस्
ते मुक्तामणयः कठोरतरुणज्वालामुचः शर्कराः ।
कर्पूरस्य रजांसि बालुकमसावस्यास्तु जीवाध्वगः
क्वापि क्वाप्युपयाति मुह्यति मुहुः क्वाप्î क्वचिन्मूर्च्छति ॥६३६॥

महादेवस्य ।

मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते
दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी ।
इति तु नियतं नारीरूपः स लोकदृशां प्रिय
स्तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥६३७॥

वाचस्पतेः । (द.रू. २.२९, सु.र. ५५७)

एतस्याः स्मरसंज्वरः करतलस्पर्शैः परीक्ष्योऽद्य नः
स्निग्धेनापि जनेन दाहभयतः प्रस्थं पचः पाथसाम् ।
निर्वीर्यीकृतचन्दनौषधविधौ तस्मिंश्चटत्कारिणो
लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥६३८॥

राजशेखरस्य । (बा.रा. ५.११, सु.र. ७११)

स्नाता निष्पतयालुलोचनपयः पुण्यस्रवन्तीजलैर्
अध्यास्ते नवचन्दनार्द्रनलिनीसंवर्तिकावेदिकाम् ।
प्रत्येकं स्मरजातवेदसि निजान्यङ्गानि हुत्वा क्षणाद्
इन्दोरभुदयेन दास्यति पुनः सा प्राणपूर्णाहुतिम् ॥६३९॥

धर्मयोगेश्वरस्य ।

माल्यं मृणालवलयानि जलं जलार्द्रा
कर्पूरहारहरिचन्दनचर्चितानि ।
तस्या नवेन्दुकिरणाश्च न तापशान्त्यै
त्वत्सङ्गसाध्यविरहज्वरजर्जरायाः ॥६४०॥

पुरुषोत्तमदेवस्य ।

३४. तनुताख्यानम्

दोलालोलाः श्वसनमरुतश्चक्षुषी निर्झराभे
तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः ।
तद्गात्राणां किमिव हि बहु ब्रूमहे दुर्बलत्वं
येषामग्रे प्रतिपदुदिता चन्द्रलेखाप्यतन्वी ॥६४१॥

राजशेखरस्य । (सु.र. ५५२)

आरब्धा मकरध्वजस्य धनुषैतस्यास्तनुर्वेधसा
त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद्धनुः ।
तत्संप्रत्यपि रे प्रसीद किमपि प्रेमामृतस्यन्दिनीं
दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥६४२॥

धोयीकस्य ।

तस्यास्त्वदेकमनसः स्मरबाणवर्षैः
कार्श्यं वपुः शठ बिभर्ति यथा यथैव ।
स्तोकायिताश्रयतयेव तथा तथैव
कान्तिर्घनीभवति लोलविलोचनायाः ॥६४३॥

तस्यैव ।

स्पृशन्त्याः क्षामत्वं मदनशरटङ्कव्यतिकरात्
कुरङ्गाक्ष्यास्तस्याः शृणु सुभग कौतूहलमिदम् ।
अपूर्वेति त्रस्ता परिहरति तां केलहरिणी
न विश्वेऽप्याश्वासं दधति गृहलीलाशकुनयः ॥६४४॥

कस्यचित। (सू.मु. ४४.१७)

अभवदभिनवप्ररोहभाजां
छविपरिपाटिषु यः पुराङ्गकानाम् ।
अहह विरहवैकृते स तस्याः
क्रशिमनि संप्रति दूर्वया विवादः ॥६४५॥

तैलपाटीयगाङ्गोकस्य ।

३५. उद्वेगकथनम्

सौघादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं
द्वारात्त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते ।
आस्ते केवलमब्जिनीकिसलयप्रस्तारिशय्यातले
संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥६४६॥

राजशेखरस्य । (बा.रा. ५.८, स.क.आ.व्२०८, वि.शा.भ. ३.२, सु.र. ७४५)

सोद्वेगा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे
त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः ।
इत्थं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे
मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥६४७॥

शृङ्गारस्य । (सु.र. ५३६)

विषं चन्द्रालोकः कुमुदवनवातो हुतवहः
क्षतक्षारो हारः स खलु पुटपाको मलयजः ।
अये किंचिद्वक्रे त्वयि सुभग सर्वे कथममी
समं जातास्तस्यामहह विपरीतप्रकृतयः ॥६४८॥

अचलसिंहस्य । (सु.र. ५५४)

न क्रीडागिरिकन्दरीषु रमते नोपैति वातायनं
दूराद्द्वेष्टि गुरून्निरस्यति लतागारे विहारस्पृहाम् ।
आस्ते सुन्दर सा सखीप्रियगिरामाश्वासनैः केवलं
प्रत्याशां दधती तया च हृदयं तेनापि च त्वां पुनः ॥६४९॥

धोयीकस्य ।

हारं पाशवदाच्छिनत्ति दहनप्रायां न रत्नावलीं
धत्ते कण्ठकशङ्किनीव कलिकातल्पे न विश्राम्यति ।
स्वामिन्सम्प्रति सान्द्रचन्दनरसात्पङ्कादिवोद्वेगिनी
सा बाला विसवल्लरीवलयतो व्यालादिव त्रस्यति ॥६५०॥

३६. निशावस्थाकथनम्

अस्मिंश्चन्द्रमसि प्रसन्नमहसि व्यकोपकुन्दत्विषि
प्राचीनं खमुपेयुषि त्वयि मनाग्दूरे गते प्रेयसि ।
श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति
क्षीरोदीयति मन्मथो दृगपि च द्राक्चन्द्रकान्तीयति ॥६५१॥

कस्यचित। (शा.प. ३४८०, सू.मु. ४४.१०; पद्या. ३५५ भीमभट्टस्य)

अम्भोरुहं वदनमम्बकमिन्दुकान्तः
पाथोनिधिः कुसुमचापभृतो विकारः ।
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे
चण्डालचन्द्रधवलासु निशासु तस्याः ॥६५२॥

चण्डालचन्द्रस्य । (सु.र. ५३८)

तापोऽम्भः प्रसृतिं पचः प्रचयवान्बाष्पः प्रणालोचितः
श्वासानर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः ।
किं चान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्मवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥६५३॥

राजशेखरस्य । (वि.शा.भ. २.२१, सु.र. ५४०)

बाष्पैर्निष्पतयालुभिः कलुषिता गण्डस्थली चिन्तया
चेतः कातरितं तरङ्गितमुरः श्वासोर्मिभिः पीवरैः ।
इत्थं त्वद्विरहे तदीयविपदं देवई त्रियामैव वा
तल्पं वा परितापखिन्नमथवा जानाति पुष्पायुधः ॥६५४॥

शरणस्य ।

निष्पत्रं सरसीरुहां वनमिदं निश्चन्दना मेदिनी
निष्पङ्कानि पयांस्यपल्लवपुटा वृक्षा सखीभिः कृताः ।
नीयन्ते सुभग त्वया रहितया सोत्कण्ठकोकीकुला
क्रन्दाकर्णनजागरूककुमुदामोदास्तया रात्रयः ॥६५५॥

कस्यचित।

३७. वासकसज्जा

तल्पं कल्पितमेव कल्पयति सा भूयस्तनुं मण्डितां
भूयो मण्डयति स्वयं रतिपतेरङ्गीकरोत्यर्चनाम् ।
गच्छन्त्यां निशि मन्यते क्षतिमिव द्वारं चिरं सेवते
लीलावेश्मनि सा करोति मदनक्लान्ता वराकी न किम् ॥६५६॥

आचार्यगोपीकस्य ।

दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं
दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।
एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया
मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्म् ॥६५७॥

रुद्रटस्य । (शृ.ति. १.७६अ)

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥६५८॥

अमरोः । (अमरु ४, सु.र. ५०८; Sव्१०९८, शा.प. ३४१६, सू.मु. ३९.४)

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥६५९॥

जयदेवस्य । (ङ्ग्६.३)

अरतिरियमुपैति मां न निद्रा
गणयति तस्य गुणान्मनो न दोषान।
विरमति रजनी न सङ्गमाशा
व्रजति तनुस्तनुतां न चानुरागः ॥६६०॥

प्रवरसेनस्य । (सु.र. ७२३, शा.प. ३४२७ बिल्हणस्य, पद्या. २१४)

३८. स्वाधीनभर्ट्र्का

लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकमलिके कुर्वन्गण्डादुदस्यति कुन्तलान।
इति चटुशतैर्वारं वारं वपुः परितः स्पृशन्
विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥६६१॥

रुद्रटस्य । (शृ.ति. १.७४अ)

स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु
प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना
स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनम् ॥६६२॥

तस्यैव । (शृ.ति. १.४२च्; Sद्३.७३, सू.मु. ८०.६)

यावकं तरुणपङ्कजप्रभे
योषितश्चरणपङ्कजद्वये ।
तुल्यरागमपि स न्यपातयच्
चाटुमात्रकरणप्रयोजनः ॥६६३॥

कस्यचित।

एतांस्ते भ्रमरौघनीलकुटिलान्बध्नामि किं कुन्तलान्
किं न्यस्यामि मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीम् ।
किं चास्मिन्व्यपनीय बन्धनमिदं पङ्केरुहाणां दलत्
कोषश्रीमुषि सर्वचित्तहरिणस्यारोपयामि स्तने ॥६६४॥

सूर्यधरस्य ।

अगणितगुरुर्याच्ञालोलं पदान्तसदातिथिः
समयमविदन्मुग्धः कालासहो रतिलम्पटः ।
कृतककुपितं हस्ताघातं त्रपारुदितं हठाद्
अपरिगणयन्लज्जायां मां निमज्जयति प्रियः ॥६६५॥

आचार्यगोपीकस्य ।

३९. विप्रलब्धा

दृष्टोऽयं विषवत्पुरा परिजनो दृष्टायतिर्वारयन्
पौर्वापर्यविदां त्वया नहि कृताः कर्णे सखीनां गिरः ।
हस्ते चन्द्रमिवावतार्य सरले धूर्तेन धिग्वञ्चिता
तत्किं रोदिषि किं विषदसि किमुन्निद्रासि किं दूयसे ॥६६६॥

कस्यचित।

ज्ञातं ज्ञातिजनैः प्रघुष्टमयशो दूरं गता धीरता
त्यक्ता ह्रीः प्रतिपादितोऽप्यविनयः साध्वीपदं प्रोज्झितम् ।
लुप्ता चोभयलोकसाधुपदवीदत्तः कलङ्कः कुले
भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति ॥६६७॥

कस्यचित। (शा.प. ३६१६, सू.मु. ७१.१४)

सखि स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया
पणितमभवत्ताभ्यां तव क्षपाललितं ध्रुवम् ।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि
प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यए ॥६६८॥

रुद्रटस्य । (पद्या. २१३; दशरूपक २.२३; शृ.ति. १.७८अद्)

सोत्कण्ठं रुदितं सकम्पमसकृद्यातं सबाष्पं चिरं
चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् ।
नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नया
तत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥६६९॥

तस्यैव । (शृ.ति. १.७९अ)

यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया ।
स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर्
भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥६७०॥

रुद्रटस्य । (शृ.ति. १.७८अ)

४०. कलहान्तरिता

कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाक्
यत्पादे निपतन्नपि प्रियतमः कर्णोत्पलेनाहृतः ।
तेनेन्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते
रात्रिः कल्पशतायते विसलताहारोऽपि भारायते ॥६७१॥

अमरोः । (सु.र. ७०२)

मया तावद्गोत्रस्खलितहतकोपान्तरितया
न रुद्धो निर्गच्छन्नयमिति विलक्षः प्रियतमः ।
अयं त्वाकूतज्ञः परिणतिपरामर्शकुशलः
सखी लीकोऽप्यासील्लिखित इव चित्रेण किमिदम् ॥६७२॥

बिम्बोकस्य । (सू.मु. ८४.४, सु.र. ६५६)

पदोपान्ते कान्ते लुठति तमनादृत्य भवनाद्
द्रुतं निष्क्रामन्त्या किमपि न मयालोचितमभूत।
अये श्रोणीभार स्तनभर युवां निर्भरगुरू
भवभ्यामन्यत्र विलम्बो न विहितः ॥६७३॥

गङ्गाधरस्य ।

यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः ।
पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति
प्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते ॥६७४॥

रुद्रटस्य । (शृ.ति. १.७७अ, सू.मु. ५६.१)

दहति विरहेष्वङ्गानीर्ष्यां करोति समागमे
हरति हृदयं दृष्टः स्पृष्टः करोत्यवशां तनुम् ।
क्षणमपि सुखं यस्मिन्प्राप्ते गते च न लभ्यते
किमपरमतश्चित्रं यन्मे तथापि स वल्लभः ॥६७५॥

अमरुकस्य । (सु.र. ७३४)

४१. कलहान्तरितावाक्यम्

सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा
विधिविरचितं यस्मात्सर्वो जनः सुखमश्नुते ।
मम तु मनसः सन्तापोऽयं जने विमुखोऽपि य
त्कथमपि हतव्रीडं चेतो न याति विरागिताम् ॥६७६॥

अमरोः । (Sव्१११८, सु.र. ६९४)

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥६७७॥

कस्यचित। (अमरु ९८; पद्या.. २३७, द.रू. २.२६)

ज्योतिर्भ्यस्तदिदं तमः समुदितं जातोऽयमद्भ्यः शिखी
पीयूषादिदमुत्थितं विषमयं छायाप्तजन्मातपः ।
को नामास्य विधिः प्रशान्तिषु भवेद्बाढं द्रढीयान् अयं
ग्रन्थिर्यत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः ॥६७८॥

कस्यचित। (स.क.आ. २.६३)

तल्लाक्षालिपिलाञ्छितादपि मुखादिन्दुः स किं दुःसहः
संतापाय पिकध्वनिः किमु मृषा वाचां प्रपञ्चादपि ।
किं तस्य प्रणयावधीरणपराधीनादपि प्रेक्षणाद्
उन्मीलन्ति सखि प्रसूनधनुषो मर्मच्छिदः सायकाः ॥६७९॥

जलचन्द्रस्य ।

कथाभिर्देशानां कथमपि च कालेन बहुना
समायाते कान्ते सखि रजनिरर्धं गतवती ।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥६८०॥

कस्यचित। (सु.र. १६४२)

४२. कलहान्तरितासखीवचनम्

अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्
त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः ।
समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः
स्वहस्तेनाञ्गारास्तदलमधुनारण्यरुदितैः ॥६८१॥

अमरोः (अमरु ६६; Sभ्व्११७०; सू.मु. ५६.९, सु.र. ६५९)

मया प्रागेवोक्तं कलहवति मा त्याजय गुणं
भयेस्तु प्रेयांस्ते स्वकरवशगं मुञ्चसि मुधा ।
अवाप्तो वैलक्ष्यं शर इव पुनर्नैति तदयं
स्वयं गत्वानेयः प्रियसखि कराकर्षविधिना ॥६८२॥

आचार्यगोपीकस्य ।

श्रवसि न कृतास्ते तावन्तः सखीवचनक्रमा
श्चरणपतितोङ्गुष्ठाग्रेणाप्ययं न हतो जनः ।
कठिनहृदये मिथ्यामौनव्रतव्यसनादयं
परिजनपरित्यागोपायो न मानपरिग्रहः ॥६८३॥

कस्यचित। (सु.र. ६८७)

जघनमुन्नतमाकुलमेखलं
मुखमपाङ्गविसर्पिततारकम् ।
इदमपास्य गतो यदि निर्घृणो
ननु वोरोरु स एव हि वञ्चितः ॥६८४॥

कस्यचित। (Sव्११६८)

सखि न गणिता मानोन्मेषात्प्रियप्रणयक्षतिः
परमिह सखीवर्गस्येदं वचो न पुरस्कृतम् ।
उदयशिखरारूढे नायं कलानिधिना बलात्
किमिति शिथिलो मानग्रन्थिः करैर्न करिष्यते ॥६८५॥

जलचन्द्रस्य ।
४३. गोत्रस्खलितम्

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥६८६॥

अमरोः (अमरु ४६)

कृथा मैवं चेतः कथमपि मनागस्खलदितः
प्रमादाद्वाणीयं किमिह करवाणि प्रणयिनि ।
वृथैवायं ग्रन्थिर्झणझणितमञ्जीररणितं
ततस्त्वत्पादाब्जं यदिदमवतंसो भवतु मे ॥६८७॥

नरसिंहस्य ।

अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश्
चाटोरस्य न च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा ।
ब्रूहि प्रस्तुतमस्तु संप्रति महत्कर्णे सखीनां मुखैस्
तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ॥६८८॥

अभिनन्दस्य । (सू.मु. ५७.२६)

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं
विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥६८९॥

कस्यचित। (आस्६३)

दूरादेत्य दृशा निवार्य च सखीरुत्क्षिप्तदोःकङ्कण
श्रोणिः सप्रणया पिधाय नयनद्वन्द्वं तवावस्थिता ।
ज्ञातासीति विपक्षनाम गदता सम्भाविता सा त्वया
जीवत्येव यदि त्वरां त्यज ननु त्वामेव याचिष्यते ॥६९०॥

आचार्यगोपीकस्य ।

४४. मानिनी

बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥६९१॥

अमरोः (अमरु ५३; द.रू. २.१७; Sव्१६१४, शा.प. ३५५४, सू.मु. ५७.१, सु.र. ६५३)

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद्दूरतस्
ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥६९२॥

तस्यैव (अमरु १७, सु.र. ६३९, Sव्१५८३, शा.प. ३५३४, सू.मु. ५५.६, द.रू. २.१९, ऱस्क्२.६७ग्)

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥६९३॥

तस्यैव (Sव्. १५९०, शा.प. ३५३७, सू.मु. ५५.११)

धूमायते मनसि मूर्च्छति चेष्टितेषु
संदीप्यते वपुषि चेतसि जाज्वलीति ।
वक्त्रे परिस्फुरति वाचि विजृम्भतेऽस्याः
कान्तावमानजनितो बहुमानवह्निः ॥६९४॥

कस्यचित।

बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानं
श्वासो भूम्ना स्तनकलसयोः पीनतामातनोति ।
चित्तौत्सुक्यं किमपि कुरुते क्षाममङ्गं तदस्यास्
तारुण्यस्य प्रसमधिकं मन्युराविष्करोति ॥६९५॥

कस्यचित।
४५. उदात्तमानिनी

न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलतां
न नेत्राब्जं रज्यत्यनुषजति न भ्रूरपि भिदाम् ।
इदं तु प्रेयस्याः प्रथयति रुषोऽन्तर्विलसितं
शतेऽपि प्रश्नानां यदभिदुरमुद्रोधरपुटः ॥६९६॥

वैद्यधन्यस्य । (सु.र. ६८८)

ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं
साधिक्षेपपदा मनागपि गिरो न श्राविता मुग्धया ।
मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया
काञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥६९७॥

काश्मीरनारायणस्य । (Sव्१५९१)

भ्रूबेधो न कृतः कृता मुखशशिच्छायापि नायादृशी
कालुष्येण न लम्भिताः कलगिरः कोपस्त्वतो लक्ष्यते ।
यत्प्रागल्भ्यमपास्य सम्प्रति नवीभूतं पुनर्लज्जया
यश्चायं विनयादरः प्रणयितां मुक्त्वा महान्वर्तते ॥६९८॥

कस्यचित।

आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर्
अन्तर्ध्यानात्त्रुटति च दृशोर्यद्बहिर्लक्ष्यलाभः ।
पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस्तदेते
भावाश्चण्डि त्रुटितहृदयं मन्युमावदेयन्ति ॥६९९॥

कस्यचित।

यद्यपि श्रियमाधत्ते भूषणानादरस्तव ।
तथाप्यन्तर्गतं मन्युमयं कथयतीव मे ॥७००॥

कस्यचित।
४६. अनुरक्तमानिनी

वलतु तरला धृष्टा दृष्टिः खला सखि मेखला
स्खलतु कुचयोरुत्कम्पान्मे विदीर्यन्तु कञ्चुकम् ।
तदपि न मया सम्भाव्योऽसौ पुनर्दयितः शठः
स्फुटति हृदयं मौनेनान्तर्न मे यदि तत्क्षणात॥७०१॥

अमरोः । (सु.र. ६३६)

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन्जने ॥७०२॥

तस्यैव (अमरु २४; सु.र. ६९५, Sभ्१५८०; उ.नी. ५.२५)

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥७०३॥

धर्मकीर्तेः (अमरु ९२; सु.र. ६४५, पद्या.. २३१)

तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस्
तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
हस्ताभ्यामपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति सहसा यत्कञ्चुके सन्धयः ॥७०४॥

अमरोः (अमरु ११, Sव्१५८१, शा.प. ३५३५, सु.र. ६४०)

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मानाटोपादुदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७०५॥

तस्यैव (अमरु ७१ (६१); सु.र. ६६६, सू.मु. ५५.१)

४७. नायके मानिनीवचनम्

किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः
कञ्चित्कालं क्वचिदभिरतस्तत्र कस्तेऽपराधः ।
आगस्कारिण्यहमिह यया जीवितं तद्वियोगे
भर्तृप्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥७०६॥

भावदेव्याः । [सु.र. ६४३ वाक्कूटस्य; सू.मु. ५७.१४; पद्या. ३८१ कस्यचित्]

तथाभूदस्माकं प्रथममविभिन्ना तनुरियं
ततो नु त्वं प्रेयानहमपि हताशा प्रियतमा ।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥७०७॥

अमरोः । (अमरु ६६, Sव्१६२२, सु.र. ६४६)

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां
प्रकृतिचपले का नः पीडा गते हतजीविते ॥७०८॥

तस्यैव (अमरु २७; Sव्१६१७, सू.मु. ५७.६, सु.र. ६५७, पद्या. २२३)

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैषमं पश्य जातं
त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥७०९॥

तस्यैव (अमरु ३४; द.रू.. २.१९, Sव्१६३०, शा.प. ३५६२, सू.मु. ८४.७, सु.र. ६४८)

यदा त्वं चन्द्रोभूर अविकलकलापेशलवपु
स्तदार्द्रा जाताहं शशधरमणीनां प्रकृतिभिः ।
इदानीमर्कस्त्वं खररुचि समुत्सारितरसः
किरन्ती कोपाग्नीनहमपि रविग्रावघटिता ॥७१०॥

अचलस्य । (शा.प. ३५६४, सू.मु. ५७.२०, सु.र. ६४७)

४७. मानिन्यां सखीप्रबोधः

कियन्मात्रं गोत्रस्खलनमपराद्धं चरणयो
श्चिरं लोठत्येष ग्रहवति न मानाद्विरमसि ।
रुषं मुञ्चामुञ्च प्रियमनुगृहानायतिहितं
शृणु त्वं यद्ब्रूमः प्रियसखि न माने कुरु मतिम् ॥७११॥

मनोकस्य । (सु.र. ६८०)

असद्वृत्तो नायं न च सखि गुणैरेष रहितः
प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिता
मुपायो नास्त्यन्यो हृदयपरितापोपशमने ॥७१२॥

कस्यचित। (सू.मु. ५६.१०, सु.र. ६५८)

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्
तवावस्था चेयं विसृज कठिने मानमधुना ॥७१३॥

अमरोः (अमरु ७; शा.प. ३५५१, सू.मु. ५६.५, ऱस्क्२.२०६अ)

यदेतत्ते मौनं स्मितमुदयते यन्न वदने
यदव्यक्ता दृष्टिर्यदभिमुखवामः स्थितिरसः ।
उपास्यानामीदृग्विमतिषु हतप्रश्रयतया
हृदा दूरं याति प्रियसखि नवीनः परिजनः ॥७१४॥

उमापतिधरस्य ।

पाणौ शोणतले तनूदरि दरक्षामा कपोलस्थली
विन्यस्ताञ्जनदिग्धलोचनजलैः किं म्लानिमानीयते
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित्कन्दली
मुन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥७१५॥

पाणिनेः । (सु.र. ६५१)
४९. अनुनयः

रम्भोरु क्षिप लोचनार्धमभितो बाणान्वृथा मन्मथः
संधत्तां धनुरुज्झतु क्षणमितो भ्रूवल्लिमुल्लासय ।
किं चान्तर्निहितानुरागमधुरामव्यक्तवर्णक्रमां
मुग्धे वाचमुदीरयास्तु जगतो वीणासु भेरीभ्रमः ॥७१६॥

भेरीभ्रमकस्य । (सु.र. ४५०)

किमिति कवरी यादृक्तादृग्दृशौ किमञ्जने
मृगमदमसीपत्रन्यासः स किं न कपोलयोः ।
अयमसमयं किं च क्लाम्यत्यसंस्मरणेन ते
शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥७१७॥

अभिनन्दस्य । (स.क.आ. ४.१९३, सु.र. ७३१)

प्रिये मौनं मुञ्च श्रुतिरमृतधारां पिबतु मे
दृशावुन्मील्येतां भवतु जगदिन्दीवरमयम् ।
प्रसीद प्रेमापि प्रशमयतु निःशेषमधृती
रभूमिः कोपानां ननु निरपराधः परिजनः ॥७१८॥

डिम्बोकस्य । (सु.र. ६७०)

यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका
यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः ।
यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमः
कृतमभिनयैर्दृष्टो मानः प्रसीद किमुच्यताम् ॥७१९॥

अमरोः । (Sव्१६२५, सु.र. ६३८)

कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥७२०॥

कस्यचित। (अमरु ६७; सु.र. ६६४, स.क.आ.व्४८९, Sव्१६२७)

५०. मानभङ्गः

दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्
न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥७२१॥

कस्यचित। (स.क.आ.व्१५.४९६, शा.प. ३५८१, सू.मु. ५८.२, सु.र. ६९९)

चेतस्यङ्कुरितं विसारिणि दृशोर्द्वन्द्वे द्विपत्रायितं
प्रायं पल्लवितं वचस्युपचितं प्रौढं कपोलस्थले ।
तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये
मानिन्यां फलितं तु मानतरुणा पर्यन्तबन्ध्यायितम् ॥७२२॥

राजशेखरस्य । (सु.र. ६७९)

एकस्मिन्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्
अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्
भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥७२३॥

अमरोः (अमरु १९, Sव्२११२, शा.प. ३७१५, सू.मु. ८१.८, सु.र. ६६७)

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किञ्चिन्नतभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥७२४॥

तस्यैव । (अमरु ४४, सू.मु. ५५.३, सु.र. ६४१)

सुतनु जहिहि कोपं पश्य पादानतं मां
न खलु तव कदाचित्कोप एवं विधोऽभूत।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किञ्चित॥७२५॥

तस्यैव (अमरु ३५, Sव्१६००, शा.प. ३५७७, सू.मु. ५७.३३, सु.र. ६७८)
५१. प्रवसद्भर्तृका

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥७२६॥

कस्यचित। (अमरु ८१, स.क.आ.ं ७२६, शा.प. ३३८६, सू.मु. ३७.६)

संरुद्धाः कथमप्यमङ्गलभयात्पक्ष्मान्तरव्यापिनोऽ
प्युत्तानीकृतलोचनं निपुणया बास्पाम्भसां बिन्दवः ।
न्यस्यन्त्याः सहकारपल्लवमथ व्यानम्य पत्युः पुरो
धारावाहिभिरेव लोचनजलैर्यात्राघटः पूरितः ॥७२७॥

धोयीकस्य ।

मुग्धे प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यताम्
उद्विग्ना किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता ।
पूर्वोक्त्योपरतां प्रियेण दयितामाश्लिष्य तत्तत्कृतं
दत्तो येन समस्तपान्थनिवहप्राणान्तिको डिण्डिमः ॥७२८॥

कस्यचित। (Sव्१०६२)

आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं
स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।
इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं
येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥७२९॥

कस्यचित। (Sव्१०५४)

भ्रातर्बाष्प मुहुर्विमुञ्च नयनं यावत्तिरोधीयते
नायं निष्करुणः पुरा निरवधिर्भावी तथैवोदयः ।
इत्याकर्ण्य वियोगमुग्धमनसः स्वप्नोपनीतं वचः
संजाता दयितस्य योजनशतं शय्योपकण्ठस्थली ॥७३०॥

जलचन्द्रस्य ।

५२. यात्राक्षेपः

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥७३१॥

वीरस्य । (अमरु २५)

गन्तुं वाञ्छसि गच्छ पिच्छिलममी यावन्न कुर्वन्ति ते
पन्थानं मृदुमर्दलध्वनिमुचो धाराभिरम्भोधराः ।
एतस्यास्तव तानि ### रहसि प्रेमाक्षराणि ध्रुवं
ध्यायन्त्यास्तु विपद्विनोदनसखी मुर्च्छैव सम्पत्स्यते ॥७३२॥

कस्यचित।

यास्यामीति गिरः श्रुता अवधिरप्यालम्बितश्चेतसा
गेहे यत्नवती भविष्यसि सदेत्येतत्समाकर्णितम् ।
मुग्धे मा शुच इत्युदीरितवतः पत्युर्निरीक्ष्याननं
निःश्वस्य स्तनपायिनि स्वतनये दृष्टिश्चिरं पातिता ॥७३३॥

भदन्तधीरनागस्य । (Sव्१०६४)

आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते
संप्राप्ते त्वयि यानि तान्यपि सुखान्यद्यापरोक्षाणि नः ।
किं त्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते
चेतः किं नु करीष्यतीत्यविदितं सम्यङ्न निश्चीयते ॥७३४॥

कस्यचित। (Sव्१०६१)

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्
अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥७३५॥

कस्यचित। (अमरु ६१; Sव्१०६०, शा.प. ३३९५, सू.मु. ३७.१२)

५३. प्रोषितभर्तृका

मध्ये वेश्म समुद्गता तदनु च द्वारान्तरालं गता
निर्याताथ कथञ्चिदङ्गणभुवं प्रेयांस्तु नालोकितः ।
हंहो वायस राजहंस शुक हे हे सारिके कथ्यतां
का वार्तेति मृगीदृशो विजयते बाष्पाम्बुगर्भं वचः ॥७३६॥

महोदधेः । (सु.र. ७१८)

अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं
हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकम् ।
उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति
छिन्नाशा स्वनिवेशमेति शनकैः स्वप्नेक्षणाशंसिनी ॥७३७॥

कस्यचित।

अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी
ग्रामं कंचिदवृक्षकं विरहिणी तूर्णं वधूर्नीयताम् ।
अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः
पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥७३८॥

कस्यचित।

सौख्ये गते प्रवसता दयितेन सार्धं
नेत्रद्वये दयितमार्गगमान्निवृत्ते ।
व्रीडावती बत कृता हतजीवितेन
निर्याय यन्न पद्मात्रमपि प्रयातम् ॥७३९॥

कस्यचित।

वत्से माधवि मुग्धिकासि बलवद्वन्यौकसो देवताः
पान्तु त्वामयमस्तमञ्चति रविर्यातोऽवधिस्ते पितुः ।
शान्तं पापममङ्गलं परमतः शान्त्या न कल्याणि मे
कल्यन्नव्यमधुव्रताय तुय्मधून्युद्दिश्य मे दास्यसि ॥७४०॥

कस्यचित।
५४. प्रोषितभर्तृकावचनम्

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥७४१॥

कस्यचित। (अमरु ३२; Sभ्व्११५१; शा.प. ३४२४; सू.मु. ३७.१९; पद्या. ३१४)

आयाता मधुयामिनी विजयते कान्तप्रयाणोत्सवः
प्राणा यान्तु यियासवो यदि पुनर्जन्मग्रहोऽभ्यर्थये ।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहोर्गणाः
कन्दर्पे हरनेत्रपावककणाः प्राणेश्वरे मन्मथः ॥७४२॥

इन्द्रशिवस्य ।

यात्रामङ्गलसंविधानरचनाव्यग्रे सखीनां गणे
बाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले ।
प्राणेशस्य मदीक्षणार्पितदृशः कृच्छादतिक्रामतः
किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पितः ॥७४३॥

कस्यचित। (Sव्११५०, शा.प. ३४३७)

किं चूतैर्न विजृम्भितं स्तवकितं किं तैर्न कङ्केल्लिभिः
सिन्दूरैरिव मुद्रितास्तत इतो जाता न किं किंशुकाः ।
विस्मृत्यापि न कोकिलैः किमु रुतं किं दाक्षिणात्यानिलैर्
वातं तत्र न निर्वृतैकहृदयो यत्रास्ति मे वल्लभः ॥७४४॥

कस्यचित।

मया बद्धा वेणी निवसितमशुक्लं च वसनं
श्रुताः शोचन्तीनां पर्जनसखीनामपि गिरः ।
निवृत्तास्ते दृष्टा गत्मनुगता येऽस्य सुहृदस्
तथाप्येते प्राणा दयितमनुयाता न कृपणाः ॥७४५॥

कस्यचित। (Sव्११४२)

५५. सखीं प्रति प्रोषितभर्तृकावचनम्

अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा
रविरयमुपैत्यस्तं सख्यो ममापि च जीवितम् ।
तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते
हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥७४६॥

अभिमन्योः । (सू.मु. ४०१९)

गर्जत्येकः परभृतयुवा पञ्चमध्वानगर्भं
वाति स्वैरं मलयपवनो दूरतो जीवितेशः ।
एह्यालिङ्ग प्रियसखि पुनः क्वावयोर्दर्शनं स्यात्
प्रत्यासन्नं मरणमसवः कण्ठदेशे लुठन्ति ॥७४७॥

कस्यचित।

अवधिदिवसः सोऽयं नात्रागतः किमियत्क्षणं
वितर नयने पश्यैतन्मे पुरः सखि साहसम् ।
इयमियमहं रूढज्वालाकरालितरोदसीं
मलयजरसाभ्यक्तैरङ्गैः पताम्यभि कौमुदीम् ॥७४८॥

गोसकस्य ।

दृष्टं केतकधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताः
कच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुला
एतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान॥७४९॥

रुद्रटस्य । (शृ.ति. २.६०अ; पद्या. ३२७)

प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्नाशाः कामं मनोज समुल्लस ।
अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां
हृदयमधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥७५०॥

तस्यैव । (शृ.ति. २.५८ए, सू.मु. ४०.१८; पद्या. ३३४)

५६. प्रोषितभर्तृकाप्रियसंवादः

द्वारस्तम्भनिषण्णया दयितया वक्रीकृतग्रीवया
नासाग्रागतवारिबिन्दुविसरैः संसिच्यमानाङ्गया ।
मन्युस्तम्भितकण्ठगद्गदगिरा प्रोच्चारितार्धाक्षरं
संदिष्टं तव कान्तया पथिक तद्वक्तुं न यत्प्रार्थये ॥७५१॥

तुतातितस्य ।

नावस्था वपुषो ममेयमवधेरुक्तस्य नातिक्रमो
नोपालम्भपदानि वाप्यकरुणे तत्राभिधेयानि ते ।
प्रष्टव्यः शिवमालि केवलमसौ कच्चिद्भवद्गोचरे
नायातं मलयानिलैर्मुकुलितं कच्चिन्न चूतैरिति ॥७५२॥

वाक्कूटस्य । (सु.र. ७२५)

कुटजकटवो घ्राता वाताः श्रुतं घनगर्जितं
निशि निशि मुहुः शून्ये तल्पे कृतः शयनश्रमः ।
अवधिगणना रेखा पूर्णाः कृता गृहभित्तयो
न तव सविधं प्राणाः प्राप्ता न वा त्वमिहागतः ॥७५३॥

कस्यचित।

विज्ञप्तिरेषा मम जीवबन्धो
तत्रैव नेया दिवसाः कियन्तः ।
संप्रत्ययोग्यस्थितिरेष देशः
करा हिमांशोरपि तापयन्ति ॥७५४॥

विज्जाया गणपतेः ।

गन्तासि चेत्पथिक हे मम यत्र कान्तस्
तत्त्वं वचो हर शुचौ जगतामसह्यः ।
तापः सगर्जगुरुवारिनिपातभीतस्
त्यक्त्वा भुवं विरहिणीहृदयं विवेश ॥७५५॥

लडहचन्द्रस्य ।
५७. प्रोषितभर्तृकावस्था

अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया
वचनविषयः संदेशोऽन्यस्तया विहितो न ते ।
मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया
पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥७५६॥

धर्मपालस्य ।

पक्ष्माग्रस्खलिताश्रुधौतवलया निष्पन्दतारेक्षणा
बिभ्राणा करपल्लवेन सततं क्षामं कपोलस्थलम् ।
सेदानीं लिखितेव कामपि गतावस्थां सखीभिश्चिराद्
आसन्नावधिवासरप्रकटितप्रत्याशयाश्वास्यते ॥७५७॥

कस्यचित।

विच्छिन्नेऽवधिवासरे क्षणमथ त्वद्वर्त्मवातायनं
वारं वारमुपेत्य निर्घृणतया निश्चित्य किंचित्ततः ।
सम्प्रत्येव निवेद्य केलिकुररीः सास्रं सखीभ्यः शिशोर्
माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥७५८॥

कस्यचित।

निपतति शयने तव स्मरन्ती
पथिकवधूरवधूतजीविताशा ।
जलधरसमयस्य केतुभूतां
वकुललतामवलोक्य पुष्पिताग्राम् ॥७५९॥

कस्यचित।

आदूरात्प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति
ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः ।
तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद्भङ्गुर
ग्रीवं दीर्घमजीववत्प्रियसखीवर्गेण नीतं वपुः ॥७६०॥

कस्यचित।

५८. वर्त्मावलोकिनी

पाण्डुक्षामकपोलपालिलुठितां त्रस्तैणशावेक्षणा
हस्तेन श्लथकङ्कणेन कवरीमुल्लासयन्ती मुहुः ।
द्वारोपान्तविलम्बिनी प्रियपथं तन्वङ्गि यद्वीक्षसे
तन्मन्ये विकटैरिवाञ्चसि पुरः पन्थानमिन्दीवरैः ॥७६१॥

कस्यचित।

पर्यस्तो दिवसस्तटीमयमटत्यस्ताचलस्यांशुमान्
संप्रत्यङ्कुरितान्धकारपटलैर्लम्बालका द्यौरिव ।
एह्यन्तर्विश वेश्मनः शशिमुखि द्वारस्थलीतोरणे
स्तम्भालम्बितबाहुवल्लि रुदती किं त्वं पथः पश्यसि ॥७६२॥

धर्मयोगेश्वरस्य ।

उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद्
विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालमालिङ्ग्यते ॥७६३॥

रुद्रटस्य । (शृ.ति. १.८१)

आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं
केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे ।
यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्
बष्पाम्भः पतनान्तरालवलितग्रीवं पथः पश्यसि ॥७६४॥

धोयीकस्य ।

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
यान्त्यैव स्वनिवेशनं प्रतिपथं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितोद्ग्रीवं मुहुर्वीक्षितम् ॥७६५॥

सिद्धोकस्य । (अमरु ६४, द.रू. २.२७अ, Sव्१०५६, सु.र. ७२८)

५९. काकः

गतोस्तं तिग्मांशुर्व्रज सहचरीनीडमधुना
सुखं भ्रातः सुप्याः स्वजनसदृशं वायस कृतम् ।
मयि स्नेहाद्बाष्पस्थगितरुचिदृष्टौ सकरुणं
रुदत्यां यो यातस्त्वयि स विलपत्येष्यति कथम् ॥७६६॥

कस्यचित। (Sव्११४०)

दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं
द्वारोपान्ते गतदयितया संगमान्वेषणाय ।
वक्रग्रीवश्चलनतशिराः पार्श्वसंचारिनेत्रः
पाशाशङ्की गलितवलयाक्रान्तमश्नाति काकः ॥७६७॥

कस्यचित।

वारं वारमलीक एव हि भवान्किं व्याहृतैर्गम्यता
मित्युद्गम्य सुमन्दबाहुलतिकामुत्थापयन्त्या रुषा ।
सङ्क्रान्तैर्वलयैरलङ्कृतगलो युष्मद्वियोगोचितां
तन्वङ्ग्याः प्रकटीकरीति तनुतामङ्गे भ्रमन्वायसः ॥७६८॥

कस्यचित। (सु.र. ७३२)

यत्पुष्णासि पिकानकारणरिपूनध्वन्यवामभ्रुवां
यच्चाच्छिद्य बलिं विलुम्पसि करात्सर्वं सहिष्ये तव ।
हंहो मद्वचनादितस्त्वयि गते शाखान्तरं वायस
क्षेमेणाद्य समागमिष्यति स चेत्कान्तश्चिरं प्रोषितः ॥७६९॥

धोयीकस्य ।

उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं
संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः ।
यातोऽस्तं रविरेष संप्रति पुरः स्वस्त्यस्तु ते गम्यतां
एते त्वामनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ॥७७०॥

जलचन्द्रस्य ।

६०. प्रोषितसम्भेदः

आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान्स्वेनाञ्चलेनादरा
दामृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥७७१॥

केशटस्य । (स.क.आ. ५.१२०, द.रू. ४.१४अ, सु.र. ५१२, Sव्२०७५, सू.मु. ५४.४)

केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत
व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति ।
यावत्कंचिदुदन्तमात्मकमितुस्तावत्स एवेत्यथ
व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः ॥७७२॥

राजशेखरस्य । (सू.मु. ५४.१०, सु.र. ७१३)

निद्रे भद्रमवस्थितासि कुशलं संवेदने किं तव
क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः ।
किं चान्यत्प्रियसङ्गमेन चलितो गच्छन्विपद्वत्सलो
मूर्च्छाविस्मृतिवेदनापरिजनो दृष्टोऽस्मदीयो न वा ॥७७३॥

अरविन्दस्य । (सु.र. ७१७)

प्राग्यामिनि प्रियवियोगविपत्तिकाले
त्वय्येव वासरशतानि लयं गतानि ।
दैवात्कथं कथमपि प्रियसङ्गमेऽद्य
चण्डालि किं त्वमसि वासर एव लीना ॥७७४॥

कस्यचित।

प्रत्युद्गम्य तनूरुहोद्गतिवशात्खेदस्खलच्चेष्टया
दत्त्वा स्वेदलवैः स्वहस्तगलितैः प्रक्षालना पादयोः ।
किंचित्स्मेरमुखप्रकीर्णदशनस्वच्छांशुपुष्पोज्ज्वलैर्
आनन्दाश्रुभिरर्चितो दयितया पान्थश्चिरादागतः ॥७७५॥

कस्यचित।

६१. अभिसारारम्भः

पतिर्दुर्वञ्चोऽयं विधुरमलिनो वर्त्म विषमं
जनश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् ।
अतः काचित्तन्वी रतिविदितसङ्केतगतये
गृहाद्वारं वारं निरसरदथ प्राविशदथ ॥७७६॥

कस्यचित। (सु.र. ८३०)

मन्दं निधेहि चरणौ परिधेहि नीलं
वासः पिधेहि वलयावलिमञ्चलेन ।
मा जल्प साहसिनि शारदचन्द्रकान्ति
दन्तांशवस्तव तमांसि समापयन्ति ॥७७७॥

नालस्य । (पद्या.. १९४; शा.प. ३६२०, सू.मु. ७१.८ हरिहरस्य)

उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं
काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
सुप्ताः पञ्जरसारिकाः परिजनोऽप्याघूर्णितो निद्रया
शून्यो राजपथस्तमांसि निविडान्येह्येहि निर्गम्यताम् ॥७७८॥

योगेश्वरस्य ।

सखी निर्वैलक्ष्या स च सहचरोऽत्यन्तचपलः
कृतो मुग्धे दुग्धे किमिति वृषदंशः प्रहरिकः ।
सुवर्णं स्वं चक्षुः फलति न विलम्बस्व कुलटा
कुलोत्पातः शातक्रतवमचलं चुम्बति शशी ॥७७९॥

मित्रस्य ।

मुञ्चत्याभरणानि दीप्तमुखराण्युत्तंसमिन्दीवरैः
कुर्वाणा दधती मुहुर्मृगमदक्षोदानुलिप्तं वपुः ।
कालिन्दीजलवेणिनीलमसृणं चीनांशुकं बिभ्रती
मुग्धे त्वं प्रकटीकरोष्यविनयारम्भं वृथा निह्नवः ॥७८०॥

लक्ष्मणसेनदेवस्य ।

६२. अभिसारिका

निविड्य कुचयोर्निचोलबन्धं
रचय लघूनि कियन्तिचित्पदानि ।
निजपतिचिरभोगपातकाना
मुपशमतीर्थमयं स ते निकुञ्जः ॥७८१॥

चूडामणेः ।

अभिसरणरसः कृशाङ्गयष्टे
रयमपरत्र न वीक्षितः श्रुतो वा ।
अहिमपि यदियं निरास नाङ्घ्रे
र्निविडितनू पुरमात्मनीनबुद्ध्या ॥७८२॥

धूर्जटेः । (सू.मु. ७१.९)

उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥७८३॥

अमरोः । (अमरु २८, द.रू. २.२७ब्, Sव्१९४७, शा.प. ३६१३, स.क.आ.ं ८३५)

किं न्वावृणोषि कवरीं सखि किं नु काञ्चीं
बध्नासि वर्मयसि किं कुचयोर्निचोलम् ।
सोत्कण्ठकान्तसुभगाध्युषितोपकण्ठा
प्राप्ता पुरः सुरतसङ्गररङ्गभूमिः ॥७८४॥

धर्मयोगेश्वरस्य ।

वस्त्रप्रोतदुरन्ततनू पुर्मुखाः संयम्य नीवीमणी
नुद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः ।
एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली
झङ्कारैर्विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः ॥७८५॥

कस्यचित। (सु.र. ८२९)

६३. दिवाभिसारिका

अवलोक्य नर्तितशिखण्डिमण्डलैर्
नवनीरदैर्निचुलितं नभस्तलम् ।
दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी
विशति स्म वल्लभवतंसितं रसात॥७८६॥

सुभटस्य ।

सान्द्रेषु चम्पकवनेषु विनिद्रपुष्प
पङ्क्तिप्रकाशितपरागपिशङ्गितेषु ।
मध्यंदिनेऽपि रमणी रमणाभिसार
बुद्धिं बभार कनकाभरणं भजन्ती ॥७८७॥

तस्यैव ।

दिवापि जलदोदयादुपचितान्धकारच्छटा
जटालिततटीमिमां विशति विस्मरन्ती भयम् ।
तमालतरुणमण्डितावटनिरस्तभानुद्युतिं
धृताभिसरणव्रता शवरसुन्दरी कन्दरीम् ॥७८८॥

कालिदासस्य ।

मध्याह्ने द्विगुणार्कदीधितिदलत्सम्भोगवीथीपथ
प्रस्थानव्ययितारुणाङ्गुलिदलं राधापदं माधवः ।
मौलौ स्रक्शबले मुहुः समुदितस्वेदे मुहुर्वक्षसि
न्यस्य प्राणयति प्रकम्पविधुरैः श्वासोर्मिवातैर्मुहुः ॥७८९॥

आचार्यगोपीकस्य ।

दिवसेऽपि धूममहिषी
वाद्योत्सवदुर्दिनेषु मिलितायाः ।
नाकृतपुण्यः पश्यसि
रहसि मुदा वदनक्रममेणाक्ष्याः ॥७९०॥

उमापतिधरस्य ।

६४. तिमिराभिसारिका

खद्योतोत्करदन्तुरान्धतमसोत्सङ्गेन मा गाः सखि
स्वैरं नूपुरजागरूकचरणौ दुःशिक्षिते रोपय ।
न्यञ्चच्चोलचलाचलेन तरले हारस्रजं निष्पिधाः
प्राप्तः पुत्रि स एष नीलनिचुलक्रीडालतामण्डपः ॥७९१॥

पायीकस्य ।

मौलौ श्यामसरोजदाम नयनद्वन्द्वेऽञ्जनं कर्णयोस्
तापिञ्छप्रसवः कपोलफलके कस्तूरिकापल्लवः ।
विश्वालोकविलोपि निन्दितमपि प्रेयोभिसाराशया
हृष्यद्भिः स्मरदुर्विनीतवनितास्तोमैस्तमो मन्यते ॥७९२॥

उमापतिधरस्य ।

वासो बर्हिणकण्ठमेदुरमुरो निष्पिष्टकस्तूरिका
पत्रालीमयमिन्द्रनीलवलयं दोर्वल्लिरासेवते ।
निर्यान्ती च लघुस्खलत्पदमिदं ध्वान्तं न यन्मन्यसे
तद्यूना मदिराक्षि केन सुचिरादाराधि पुष्पायुधः ॥७९३॥

आवन्तिकजह्नोः ।

प्रयासि यत्कुण्डलचक्रधारया
विपाटयन्तीव घनं निशातमः ।
तदद्य कर्णायतलोचनोत्पले
फलेऽग्रहिः कस्य मनोरथद्रुमः ॥७९४॥

धोयीकस्य ।

इह निशि निबिडनिरन्तर
कुचकुम्भद्वितयदत्तहृदयभरा ।
रमणगुणकृष्यमाणा
संतरति तमस्तरङ्गिणीं कापि ॥७९५॥

अमरोः ।
६५. ज्योत्स्नाभिसारिका

शशधरकरस्पर्धामुग्धं विधाय विभूषणं
किमिति वलितग्रीवं मुग्धे मुधैव विलोक्यते ।
कृतमपि कृअं नेदं दूति प्रतीहि न मामियं
सहजमलिना देहच्छाया विमुञ्चति वैरिणी ॥७९६॥

केशवकोलीयनाथोकस्य ।

मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
प्रियवसतिं व्रजन्ति सुखमेव मिथो निरस्तभियोऽभिसारिकाः ॥७९७॥

बाणस्य । (सु.र. ८३२)

मौलौ मौक्तिकदाम केतकदलं कर्णे स्फुटत्कैरवं
ताडङ्कः करिदन्तजः स्तनतटीकर्पूररेणूत्करः ।
कण्ठो निस्तलतारहारवलयी शुभ्रं तनीयोंशुकं
ज्योत्स्नायामभिसारसंपदमिमां पञ्चेषुरप्यञ्चति ॥७९८॥

कस्यचित।

नवधौतधवलवसनाश्चन्द्रिकया सान्द्रया तिरोगमिताः ।
रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि ॥७९९॥

कस्यचित।

इतः प्रालेयांशुः प्रलयमकरोत्कैरवकुल
क्लमच्छेदोत्सेकैः किरणनिकरैरेष तमसाम् ।
इतोऽप्याज्ञावज्ञां सखि न सहते दुःसहतर
प्रतापः पञ्चेषुस्तदिह शरणं साहसरसः ॥८००॥

सुभटस्य ।

६६. दुर्दिनाभिसारिका

पङ्के नूपुरशिञ्जितस्य गरिमा मग्नः क्वणन्मेखला
जल्पाकी जघनस्थली जलमुचां नादैर्निषिद्धाधिकम् ।
दोर्वल्लीवलयांशवश्च शमिताः सौदामिनीविभ्रमैर्
वर्षारात्रिविभूषितिभिस्तव सखि क्षीणोऽन्तरायः क्षणात॥८०१॥

सुभटस्य ।

असूचीसंचारे तमसि नभसि प्रौढजलद
ध्वनिप्राज्ञंमन्ये पतति पृषतानां निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥८०२॥

तस्यैव ।

धावति चेतो न तनुर्धाराधौतोऽधरो हृदि न रागः ।
इह रमणमभिसरन्त्याः स्खलति गतिर्न त्ववष्टम्भः ॥८०३॥

अमरोः ।

प्राणेशमभिसरन्ती मुग्धा पथि पङ्किले स्खलन्तीव ।
अवलम्बनाय वारां धारासु करं प्रसारयति ॥८०४॥

धरणीधरस्य । (शा.प. ३६१२)

मत्पाणावपसव्यमर्पय करं सव्यं च काञ्च्यां कुरु
प्रोत्कुञ्चाग्रममू निधेहि चरणावुत्पङ्किले वर्त्मनि ।
मा पुत्रि त्रस पश्य वर्त्म कतिचिद्विस्फार्य चक्षुः क्षणान्य्
आवल्लेढि तडिल्लता तत इतः पिण्डावलेह्यं तमः ॥८०५॥

चन्द्रज्योतिषः ।

६७. स्वैरिणीप्रलापः

देवो रविर्वा प्रणिपत्य याच्यः
कालक्रमान्मण्डलमागतस्य ।
परः सहस्राः शरदो विधेयास्
त्वयातिथेयी मृगलाञ्छनस्य ॥८०६॥

कस्यचित।

शीतमधुरमपि गलितं
वमति विधुं व्याधिना येन ।
शमयति यस्तं राहोः सखि
भिषजस्तस्य दासी स्याम् ॥८०७॥

धर्मपालस्य ।

अस्मिन्करीन्द्रकरनिर्गलितारविन्द
कन्दानुकारिणि चिरं रुचिचक्रवाले ।
कस्मै फलाय कुलटाकुलकोटिहोमं
हंहो मृगाङ्क कुरुषे करुणामपास्य ॥८०८॥

सुभटस्य ।

निष्पीयांशुपयः पयोरुहरिपोश्चक्रुश्चकोरा इमे
यन्नाद्यापि कलङ्कपङ्किलकलाकङ्कालशेषं वपुः ।
सैषा किं कविकल्पना सखि किमु स्वैराङ्गनादुष्कृतैर्
एभ्यः कान्तिकलापपानपटिमव्युत्पत्तिरुद्वासिता ॥८०९॥

तस्यैव ।

यन्मृत्युञ्जयमौलिरत्नममृतप्रस्यन्दिसान्द्रच्छविर्
ज्यायान्मन्त्रविदां महार्णवमणिश्रेणिसकुल्याग्रणीः ।
प्रेयानोषधिमण्डलस्य वहति क्षीणं वपुर्यः क्षणात्
तत्रैते विलसन्ति पुत्रि कुलटासत्कर्मणां मूर्तयः ॥८१०॥

जलचन्द्रस्य ।

६८. स्त्रीरूपम्

यत्त्रैलोक्यमनोरथस्य परमं पात्रं मनोजन्मना
यच्चास्त्रं हरनिर्जितेन जगतीं जेतुं चिरादर्जितम् ।
यन्मे श्रोत्ररसायनं कथमहो प्राप्तं तदेतन्मया
रूपं लोचनपीयमानविगलल्लावण्यपूरं वपुः ॥८११॥

कालिदासस्य ।

दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
संक्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली
छन्दो नर्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः ॥८१२॥

तस्यैव । (ंआलविकाग्निमित्र २.३, द.रू.. ४.४८, Sद्३.१६)

बिम्बोष्ठाय नमस्करोति चकिता बन्धूकपुष्पद्युतिः
कार्पण्यं तनुते न किं स्मरधनुर्दीनं भ्रुवोरग्रतः ।
आज्ञां मूर्धभिरुद्वहन्ति कमलान्यक्ष्णोर्मृगाक्ष्याः स्फुटं
किं चान्यद्वदनस्य धावति पुरो बद्धाञ्जलिश्चन्द्रमाः ॥८१३॥

पुरुषोत्तमदेवस्य ।

लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥८१४॥

धर्मकीर्तेः (Kउवल्. १००, सु.र. ४५४)

लावण्यद्रवकल्पमेव कनकं वक्त्रस्य नीराजना
पिण्डश्रीः शशभृद्दृगेव नयनद्वन्द्वस्य नीलोत्पलम् ।
भ्रूवल्लीं किमुदाहरामि यदवच्छेदो धनुर्मान्मथं
तत्पीयूषभुजामरोचकचमत्कारि स्मितं सुभ्रुवः ॥८१५॥

करञ्जमहादेवस्य ।

६९. भ्रूः

असङ्गतेनोन्नतिमागतेन
चलेन वक्रेण मलीमसेन ।
सा दुर्जनेनैव समस्तमेतं
प्रबाधते भ्रूयुगलेन लोकम् ॥८१६॥

यज्ञघोषस्य ।

अकौसुमी मन्मथचापयष्टि
रनंशुका विभ्रमवैजयन्ती ।
ललाटरङ्गाङ्गणनर्तकीय
मनञ्जना भूरनुयाति दृष्टिम् ॥८१७॥

कस्यचित।

विरमतु रतिजाने लोलरोलम्बकीट
व्रणविवरसहस्रक्षुण्णमेतद्धनुस्ते ।
यदिह कुसुमकेतो भ्रूलता काप्य्यूना
मुपरि जयपताका सुभ्रुवो विश्वजेत्री ॥८१८॥

वासुदेवज्योतिषः ।

इन्दोः कान्तिं जडतरकरान्मत्तनागाद्गतिं वा
त्रस्तान्नेत्रे हरसि हरिणात्तत्र किं नाम चित्रम् ।
एतच्चित्रं पुनरिह जगज्जैत्रकन्दर्पचाप
श्रीसर्वस्वं यदपहरसि प्रेयसि भ्रूविलासैः ॥८१९॥

नान्यदेवस्य ।

भ्रूलेखायुगलं भाति
तस्याश्चटुलचक्षुषः ।
पत्रद्वयीव हरिता
नासावंशस्य निर्गता ॥८२०॥

बिल्हणस्य । (Vच्२.७९, शा.प. ३२९७, सू.मु. ५३.७)

७०. नयनम्

नलिनं मलिनं विवृण्वती
पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥८२१॥

कविपण्डितश्रीहर्षस्य । (ण्च्२.२३, शा.प. ३३०१)

निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥८२२॥

धरणीधरस्य । (सु.र. ३९१, सू.मु. ६७.१३, सा.द. ८.१९)

नीराजयामि नयने तव यन्मृषोद्य
मिन्दीवरैः सममबद्धमुखाः करं ते ।
अद्यापि शाम्यति न ते बत पार्वणेन्दु
बिम्बोपमा सखि मुखाम्बुजकिंवदन्ती ॥८२३॥

पीताम्बरस्य ।

अक्षिभ्यां कृष्णशाराभ्यामस्याः कर्णौ न बाधितौ ।
शङ्के कनकताडङ्कपाशत्रासवशादिव ॥८२४॥

बङ्गालस्य ।

मृगीसम्बन्धिनी दृष्टिरसौ यदि न सुभ्रुवः ।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कृतः ॥८२५॥

बिल्हणस्य । (Vच्८.७३)

७१. कर्णः

त्यक्तादरो धनुषि सौमनसे वरोरु
नीराजितः सुतनु नैष निजैः पृषत्कैः ।
बध्नन्नभून्नयनकालमृगानिदानीं
त्वत्कर्णपाशयुगवागुरिको मनोभूः ॥८२६॥

गोपीकस्य ।

अहह किमधुना मुधैव बध्नास्य्
अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रुकर्णपालिर्
भुवनविलोचनकालसारपाशः ॥८२७॥

तस्यैव ।

किं पत्रभङ्गरुचिजालमिदं कपोले
त्वत्कर्णयोः सुदति सारित एष पाशः ।
कश्चित्त्ववत्यपि किमुत्पतितो नितम्बांस्
त्वन्मध्यदेशदवमीक्षणकालसारः ॥८२८॥

तस्यैव ।

स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी
रयविगलितताडीपत्रताडङ्कमेकम् ।
वहति हृदयचोरं कुङ्कुमन्यासगौरं
वलयितमिव नालं लोचनेन्दीवरस्य ॥८२९॥

कस्यचित। (सु.र. ५२४)

सम्भोगभृष्टताडङ्कः
कर्णस्तस्या विराजते ।
नेत्रनीलोत्पलस्येव
नालकं द्विगुणीकृतम् ॥८३०॥

विक्रमादित्यकालिदासयोः ।

७२. अधरः

अयमक्षुण्णकान्तश्री
रधरो हरिणीदृशः ।
प्रवालपद्मरागादे
रुपरि प्रतिगर्जति ॥८३१॥

धर्माशोकदत्तस्य ।

अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनामनारतमाहरं
स्तरुणि तनुते तारुण्यश्रीर्विलासवतंसताम् ॥८३२॥

जलचन्द्रस्य ।

अयं ते विद्रुमच्छायो मरुदेश इवाधरः ।
करोति कस्य नो मुग्धे पिपासातरलं मनः ॥८३३॥

कस्यचित। (सु.र. ४९२)

विभाति बिम्बाधरवल्लिरस्याः
स्मरस्य बन्धूकधनुर्लतेव ।
विनापि बाणेन गुणेन येयं
यूनां मनांसि प्रसभं भिनत्ति ॥८३४॥

जयदेवस्य ।

स्याद्बन्धुजीवनिवहैर्यदि पञ्चबाण
चापश्चलत्कुसुमकेशरचामराङ्कः ।
स्यादेव तेन तुलना तरुणि त्वदीय
बिम्बाधरस्य मधुरस्मितभावितस्य ॥८३५॥

शङ्करदेवस्य ।

७३. वदनम्

यदपि विबुधैः सिन्धोरन्तः कथञ्चिदुपार्जितं
तदपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
सुरसुमनसः श्वासामोदे शशी च कपोलयो
रमृतमधरे तिर्यग्भूते विषं च विलोचने ॥८३६॥

लक्ष्मीधरस्य । (सु.र. ४०१, सू.मु. ५३.३१)

जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोऽवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः श्रियम्मलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥८३७॥

मुरारेः । (सू.मु. ५३.३३)

तस्पस्यतीव शीतांशु
स्त्वन्मुखेन्दुजिगीषया ।
कृशः शम्भुजटाजूट
तटिनीतटमाश्रितः ॥८३८॥

कस्यचित। (सु.र. ४६०)

प्रत्यासन्नविदूरवर्तिविषयेऽमुष्मिन्द्विचन्द्रभ्रमे
मुख्या चन्द्रमतिर्मुखे तव निरालम्बैव तु व्योमनि ।
भुङ्क्त्वासौ हरिणः सदा जनभयात्तत्रैव लीनः प्रिये
नैवं चेत्कथमेव यस्य जठरे तस्यैव लोले दृशौ ॥८३९॥

शब्दार्णवस्य ।

कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं
मैत्रं मण्डलमुज्ज्वलं चिरमधोनीतास्तथा कण्टकाः ।
इत्याकृष्टशिलीमुखेन रचनां कृत्वा तदत्यद्भुतं
यत्पद्मेन जिगीषुणापि न जितं मुग्धे तवेदं मुखम् ॥८४०॥

कस्यचित। (सु.र. ४४५, Sव्१५२३, शा.प. ३३२२)

७४. वचनम्

कलक्वाणे वीणे विरम रणितात्कोकिल सखे
सखेदो मा भूस्त्वं द्रुहिणविहितस्ते परिभवः ।
सुधे मुञ्च स्पर्धामधरमधुसंसर्गसरसाः
स्फुटन्त्येता वाचः किमपि कमनीया मृगदृशः ॥८४१॥

सूर्यधरस्य ।

नैवोदञ्चय पञ्चमं पिकरुतं मा शारिके सारय
त्वं धीरो भव कीर वल्लकिवरात्तन्त्रीमतन्त्रीं कुरु ।
उन्मीलद्युवभावसंभृतरसप्रत्युन्मिषद्वक्रिम
प्रकान्तस्मितकौमुदीसहभुवो वाचः श्रुताः सुभ्रुवः ॥८४२॥

सेन्दुभस्य ।

तिर्यक्तयैव परपुष्टवधूरपात्रं
वीणाप्यमानुषगुणा गणना कुतोऽस्याः ।
वाचां न किंचिदनुकारि मृगायताक्ष्या
माधुर्यसीमनि सुधां पुनरालिखामि ॥८४३॥

कालिदासनन्दिनः ।

तन्व्या मनोज्ञस्वरनैपुणेन
विनिर्जितो रोषविलोहिताक्षः ।
प्रसक्तचित्ताहितमन्यपुष्टः
शोकेन कार्ष्ण्यं वहतीति मन्ये ॥८४४॥

कुमारदासस्य । (Jआनकीहरण ७.१७)

शिरीषपुष्पादपि कोमलाया
वेधा विधायाङ्गमशेषमस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयद्वाचि मृदुत्वतत्त्वम् ॥८४५॥

कविपण्डितश्रीहर्षस्य । (ण्च्. ७.४७)

७५. बाहुः

इमां विधातुं भुजवल्लि मुज्ज्वलां
गृहीतसारं विधिना नतभ्रुवः ।
कठोरभावप्रियमेव केवलं
मृणालमन्तस्तरलं कुतोऽन्यथा ॥८४६॥

दूनोकस्य ।

किं स्यात्फलं स्फुटमधूकमयेन दाम्ना
का वार्थिता विकचचम्पकमालया मे ।
धिक्तां च काञ्चनसरोजमृणालनालां
लीलाभुवो भुजलता ललितास्तु सैव ॥८४७॥

कविकुसुमस्य ।

दयिता बाहुपाशस्य कुतोऽयमपरो विधिः ।
जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥८४८॥

कश्मीरकश्यामलस्य । (Sव्१५२९, शा.प. ३३३०, सू.मु. ५३.४०)

सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथमाजह्रतुः श्रियम् ॥८४९॥

बिल्हणस्य । (Vच्८.६४)

बाहू तस्याः कुचाभोग
निषिद्धान्योन्यदर्शनौ ।
मन्त्रितं कथमेताभ्यां
मृणालीकीर्तिलुण्ठनम् ॥८५०॥

तस्यैव । (Vच्. ८.६६)

७६. स्तनः

एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना
दीनं त्वामनुनाथति स्तनयुगं पत्रावृतं मा कृथाः ॥८५१॥

वल्लणस्य । (सु.र. १६६४, Kप्१४२)

विलसतु फलजातं चारु हृद्यं तरूणां
तरुणि न पदवीं तद्यास्यति श्रीफलस्य ।
असमनिजमहिम्ना येन ते तन्वि तुङ्ग
स्तनयुगलजिगीषा साहसेनार्जिता श्रीः ॥८५२॥

तालहडीयदङ्कस्य ।

अयं लोलन्मुक्तावलिकिरणावलिकिरणमालापरिकरः
स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं मन्मथसुहृत।
विशालः श्यामायाः स्थगितघननीलांशुकवृतः
स्तनाभोगः स्विद्यन्मसृणघुसृणालेपसुभगः ॥८५३॥

मनोविनोदकृतः । (सु.र. ४७२)

सजन्मानौ तुल्यावपि जनितुराजन्म च सह
प्रवृद्धौ नाम्ना च स्तन इति समानावुदयिनौ ।
मिथः सीमामात्रे यदिदमनयोर्मण्डलभृतोर्
अपि स्पर्धा नूनं तदिह हि नमस्या कठिनता ॥८५४॥

राजशेखरस्य । (सु.र. ४२९)

उद्भूतं किमिदं मनोभवनृप क्रीडारविन्दद्वयं
तत्सूतिः कथमेकतस्तनुवसद्रोमावलीनालतः ।
चक्रद्वन्द्वमपि क्षमं तदपि किं स्थातुं मुखेन्दोः पुरो
लावण्याम्बुधिमग्नयौवनगजस्यावैमि कुम्भद्वयम् ॥८५५॥

कस्यचित।

७७. रोमवली

रोमावली कनकचम्पकदामगौर्या
लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
त्रैलोक्यलब्धविजयस्य मनोभवस्य
सौर्वर्णपट्टलिखितेव जयप्रशस्तिः ॥८५६॥

कस्यचित। (सु.र. ३९४)

रोमावली सत्रिवली तरङ्ग
नाभीह्रदस्योपरि राजतेऽस्याः ।
मुखेन्दुभीतस्तनचक्रवाक
वक्त्रच्युता शैवलमञ्जरीव ॥८५७॥

धोयीकस्य ।

दग्धे मनोभवतरौ बाला कुचकुम्भसम्भृतैरमृतैः ।
त्रिवलीकृतालबाला जाता रोमावलीवल्ली ॥८५८॥

भासस्य ।

उद्धृतः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापमधिकं रोमावली केन मे ॥८५९॥

कस्यचित। (Sव्१३५४)

हरति रतिपतेर्नितम्बबिम्ब
स्तनतटचङ्क्रमसङ्क्रमस्य लक्ष्मीम् ।
त्रिवलिभवतरङ्गनिम्ननाभी
ह्रदपदवीमधिरोमराजिरस्याः ॥८६०॥

जयदेवस्य ।
७८. मध्यम्

निहिता मणिमेखला नितम्बे
तरला हारलता कुचद्वये च ।
अनयाहमलङ्कृतो न कस्मा
दिति तस्यास्तनुतामियाय मध्यम् ॥८६१॥

कुञ्जस्य ।

अहं तनीयानतिकोमलश्च
स्तनद्वयं वोढुमलं न तावत।
इतीव तत्संवहनार्थमस्या
वलित्रयं पुष्यति मध्यभागः ॥८६२॥

धोयीकस्य ।

लावण्यपुण्यसलिलौघमहार्घतीर्थे
तस्या वलित्रय तरङ्गिणि मध्यदेशे ।
निर्वाणं ऋच्छति मनः सहजैकतान
मस्मिन्मुहुः किमनुभावयतीव दृष्टिः ॥८६३॥

हरेः ।

तनुत्वरमणीयस्य मध्यस्य च भुजस्य च ।
अभवन्नितरां तस्या वलयः कान्तिबद्धये ॥८६४॥

कस्यचित। (स.क.आ. २.१५९, सू.मु. ५३.६४)

कुचकलशमहिम्ना श्रोणिभारप्रथिम्ना
विहितनिविडपीडास्तां द्वयीमुद्विषन्तः ।
चिरमुदरतरङ्गश्रेणिमार्गेण यासां
भ्रुकुटिमिव वहन्ति क्रोधतो मध्यभागाः ॥८६५॥

राजशेखरस्य ।

७९. नायिकाक्रीडनम्

अमन्दमणिनूपुरप्रचुरचारुचारक्रमं
झणज्झणितमेखलास्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं
मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥८६६॥

राजशेखरस्य । (वि.शा.भ. २.६, सु.र. ५२६, सू.मु. ६६.६)

अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेः
पर्यायात्कन्दुकस्य प्रहणनगणना केलिवाचालितायाः ।
उत्पातोत्तालतालक्रमनमितदृशस्ताडनोत्तालताली
लीलाख्या मौनिताः स्म प्रतिपदममुना कन्दुकक्रीडितेन ॥८६७॥

तस्यैव । (वि.शा.भ. २.८)

चेलाञ्चलेन चलहारलताप्रकाण्डै
र्वेणीगुणेन च बलाद्वलयीकृतेन ।
स्वेच्छाहितभ्रमरकभ्रमिमण्डलीभि
रन्यं रसं रचयतीव चिरं नतभ्रूः ॥८६८॥

तस्यैव । (वि.शा.भ. २.९, सु.र. ५२८)

शिखामणिरितोरुणस्तिलकयत्ययं मेदिनी
मितो गलितगुम्फनास्तरलवेणिवान्ताः स्रजः ।
इतश्छुरितमन्तरा त्रुटितहारमुक्ताफलै
रितः श्रवणपाशतः कमलपत्रमास्ते च्युतम् ॥८६९॥

तस्यैव । (वि.शा.भ. २.१३)

च्युतकर्णशिरोरुहावतंसै
र्निविडस्वेदजलार्द्रगण्डलेखैः ।
असकृन्मणिकुट्टिमोदरे सा
दिवसं कन्दुककेलिभिर्निनाय ॥८७०॥

मुञ्जस्य ।
८०. अनुकूलनायकः

सदा चाटून्जल्पन्सततमुपहारार्पितमना
मुखं पश्यन्नित्यं सततमविभिन्नाञ्जलिपुटः ।
अनिच्छन्निच्छन्वा क्षणमपि न पार्श्वं त्यजति यः
स किं कामी स्त्रीणामयमशरणो भृत्यपुरुषः ॥८७१॥

श्रीमल्लक्ष्मणसेनदेवस्य ।

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥८७२॥

[अमरु ३०, सु.र. ४८१, Sभ्१३४६, SK ३.४२]

सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताड्यते दयितया प्रणयाराधात्
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥८७३॥

[अमरु ५२; सू.मु. ८५.१]

सामन्तमौलिमणिरञ्जितपादपीठम्
एकातपत्रमवनेर्न तथाधिपत्यम् ।
अस्याः सखे चरणयोरहमद्य कान्तम्
आज्ञाकरत्वमधिगम्य यथा कृतार्थः ॥८७४॥

कस्यचित। (Vइक्. ३.४७)

हारो यत्र व्यवधिरचना त्वं तु येनापराद्धो
रोमोद्भेदोऽप्यशिथिलतरालिङ्गनेष्वन्तरायः ।
यस्मिन्वाञ्छा विरमति मिथो नार्धनारीश्वरत्वे
तद्दाम्पत्यं विभजतु कथंकारमन्या मृगाक्षी ॥८७५॥

गोवर्धनस्य ।
८१. दक्षिणनायकः

सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया
भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् ।
कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं
किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥८७६॥

रुद्रटस्य । (शृ.ति. १.२६अ)

स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुर्
द्यूतैः रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीभिरसकृद्विज्ञापितेन क्रमाद्
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥८७७॥

कस्यचित। (स.क.आ. ५.३६४, द.रू.. उन्देर्२.७, सा.द. उन्देर्३.४२)

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥८७८॥

कालिदासस्य । (सू.मु. ४२.६, Sःअक्. ६.५)

प्रणयि वचनं दीना दृष्टिः शिरोनिहितोऽञ्जलिश्
चरणपतनं देव्याः सन्ति प्रसादनहेतवः ।
कुसुमविशिखज्वालातापस्फुटन्मृदुमानसा
वरतनुरसौ येन प्राप्या स एव तु नास्ति मे ॥८७९॥

उमापतिधरस्य ।

वाचः परं भजन्त्येता देवि प्रणयचातुरीम् ।
हृदयस्य तु सर्वस्वं त्वमेवैकप्रिया मम ॥८८०॥

तस्यैव ।
८२. शठनायकः

दृष्ट्वैकासनसंश्तिते प्रियतमे पश्चादुपेत्यादराद्
एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥८८१॥

[अमरु १६; सु.र. ६०३, Sव्. २०६९, शा.प. ३५७५]

कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन॥८८२॥

[अमरु ९, सू.मु. ८५.३, Sभ्१३५१]

एकप्रियाचरणपद्मपरीष्टिजात
क्लेशस्य मे हृदयमुत्तरलीचकार ।
उद्भिन्ननिर्भरमनोभवभावमुग्ध
नानाङ्गनावदनचन्द्रमसां दिदृक्षा ॥८८३॥

लक्ष्मणसेनदेवस्य ।

कोपात्किंचिदुपानतोऽपि रभसादाकृष्य केशेष्वलं
नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम् ।
भूयो यास्यसि तद्गृहानिति मुहुः कण्ठार्धरुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥८८४॥

कस्यचित। (शा.प. ३५६७, सू.मु. ८५.२)

सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा
भूयो द्रक्ष्यसि तां शठेति परुषं संतर्ज्य संतर्ज्य च ।
आलीनां पुर एव निह्नुतिपरः कोपाद्रणन्नूपुरं
मानिन्याश्चरणप्रहारविधिना प्रेयानशोकीकृतः ॥८८५॥

कस्यचित।
८३. धृष्टनायकः

शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः
सहस्रं निर्धूतश्चरणपतितः पार्ष्णिहतिभिः ।
कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटयस्
तथापि क्लिश्यन्मां क्षणमपि न धृष्टो रहयति ॥८८६॥

कस्यचित। (स.क.आ. ४.१८०, V. ३७१)

वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर्विभ्रमैर्
विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्यागसः ॥८८७॥

कस्यचित। (शृ.ति. २.३६अ, शा.प. ३५७९, सू.मु. ५८.६)

जल्पन्त्याः परुषं रुषा मम बलाच्चुम्बत्यसावाननं
मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन।
आलीनां पुरतो दधाति शिरसा पादप्रहारांस्ततो
नो जाने सखि साम्प्रतं प्रणयिएन्कुप्यामि तस्मै कथम् ॥८८८॥

रुद्रटस्य । (शृ.ति. १.२८अ)

दृष्टा मुष्टिभिराहता हृदि नखैराचोटिता पार्श्वयोर्
आकृष्टा कवरीषु गाढमधरे शीत्कुर्वती खण्डिता ।
त्वत्कृत्यं त्वदगोचरेऽपि हि कृतं सर्वं मयैवाधुना
मामाज्ञापय किं करोमि सरले भूयः सपत्न्यास्तव ॥८८९॥

कस्यचित। (सु.र. ६७७)

दासे कृतागसि भवेदुचितः प्रभूणां
पादप्रहारिति मानिनि नातिदूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्
यद्भिद्यते पदमिदं तव सा व्यथा मे ॥८९०॥

सत्यबोधस्य । (सा.द. उन्देर्१०.४६, शा.प. ३६५७, सू.मु. ५७.११)
८४. ग्राम्यनायकः

स्वैरं कीकटदारकः परिसरे गुन्द्रालतोपाहित
त्वङ्गच्चर्चरको विरूढलशुनश्यामः परिक्रामति ।
विश्रान्तं मुषलैः स्थितं तितौभिर्विश्रब्धमम्भोघटैर्
निर्वाणं ज्वलनैर्मुखैर्विवलितं ग्रामेयिकाणां पुरः ॥८९१॥

योगेश्वरस्य ।

धावति तरुमारोहति कूपं लङ्घयति शकटमुत्क्षिपति ।
तिनवति तिनवति गायति दृष्ट्वा परयोषितं षिङ्गः ॥८९२॥

तस्यैव ।

ब्रीहिः स्तम्बकरिः प्रभूतपयसः प्रत्यागता धेनवः
प्रत्युज्जीवितभिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः ।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो
देवे नीरमुदारमुज्झति सुखं शेते निशाग्रामणीः ॥८९३॥

तस्यैव ।

परिचुम्बनाय घटते पारममिथुनं निशासु चैत्रीषु ।
कवलितपलाण्डु परिमलसंवलदन्योन्यनिःश्वासम् ॥८९४॥

शुभाङ्कस्य ।

व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्यपि व्रीडया
स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।
दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता
तन्व्यङ्ग्या विफलं विचेष्टितमभूद्भावानभिज्ञे जने ॥८९५॥

अमरोः । (सु.र. ५११)

८५. मानिनायकः

स्मृतिस्वप्नावाप्तत्वदखिलविलासैकमनसा
तया तावत्तादृक्त्वदनुनययत्नः शिथिलितः ।
अयं तु द्रष्टव्यस्तव सुभग गर्वस्य गरिमा
स्मृतौ वा स्वप्ने वा यदि भवसि वामः कथमपि ॥८९६॥

कस्यचित।

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥८९७॥ अमरोः ॥

[अमरु १९]

विरहविषमः कामो वामस्तनुं कुरुते तनुं
दिवसगणनादक्षश्चासौ व्यपेतघृणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किशलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥८९८॥

[अमरु ६४; Sभ्१६३३, शा.प. ३५७२]

कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन्
उद्दामध्वनिपण्डितान्परिजने किंचिच्च निद्रायति ।
तस्मिन्कुप्यति यावदस्मि चलिता तावद्विधिप्रेरितः
काश्मीरईकुचकुम्भविभ्रमकरः शीतांशुरभ्युद्गतः ॥८९९॥

कस्यचित। (सू.मु. ७०.१३, काश्मीरबिल्हणस्य; सु.र. ८३४)

मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मन्त्रिणा
शक्ता त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् ।
पश्य त्वं कृशकं शरीरकमिदं यां यामवस्थां गतं
सैषाहं तव पादयोर्निपतिता नाथ प्रसीदाधुना ॥९००॥

कस्यचित।
८६. प्रोषितः

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्
यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं
तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९०१॥

[अमरु ९३ (७२); सु.र. ७६५, स.क.आ.ं ९०१, शा.प. ३४४५]

हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीमावयोर्मध्ये सरित्सागरभूधराः ॥९०२॥

धर्मपालस्य । (Sव्११९२, शा.प. ३४२९)

भद्रात्र ग्रामके त्वं वससि परिचयस्तेन जानासि वार्ताम्
अस्मिन्नध्वन्ययोषित्तरुणिमवयसि ध्याय काचिद्विपन्ना ।
इत्थं पान्थः प्रवासावधिदिनगणनापायशङ्की प्रियायाः
पृच्छन्वार्तां समीपस्थितनिजभवनं व्याकुलो नोपयाति ॥९०३॥

कस्यचित। (शा.प. ३८९५)

वसन्ताग्नौ मग्ना चिरविरहरुग्णा सहचरी
यदि प्राणान्मुञ्चेत्तदिह वधभागी भवतु कः ।
वयो वा स्नेहो वा कुसुमसमयो वेति विमृशंस्
स्तुहीति प्रव्यक्तं पिकनिकरझंकारमशृणोत॥९०४॥

पिकनिकरस्य ।

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः
सर्वं नैतदिहास्ति तत्कथमसौ पान्थस्तपस्वी मृतः ।
आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहले
नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥९०५॥

राजशेखरस्य । (सु.र. ७६०, शा.प. ३८२२)

८७. पथिकः

सुप्ते ग्रामे नदति जलदे शान्तसंपातरम्यं
पान्थेनात्मव्यसनकरुणोदस्रु गीतं निशीथे ।
स्फीतोत्कण्ठापरिगतधिया प्रोषितस्त्रीजनेन
ध्यानावेशस्तिमितनयनं श्रूयते रुद्यते च ॥९०६॥

कस्यचित।

मागाः पान्थ पथामुना यदि तव भ्रातः प्रियं जीवितं
यच्चूताकृतिरत्र तिष्ठति महारौद्रः पुरो राक्षसः ।
येनोद्यन्मकरन्दमुग्धमधुपव्याहारझङ्कारिणा
पान्थानामधुनैव निर्घृणधिया सार्थो हतः श्रूयते ॥९०७॥

कस्यापि ।

उपपरिसरं गोदावर्याः परित्यजताध्वगाः
सरणिमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया
चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥९०८॥

कस्यचित।

कस्मात्त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं
क्व स्त्रीषु स्मरधूमकेतुरुदितो दृष्टा युवानः क्व ते ।
गन्ता क्व क्व च पञ्चमः क्व णसकृत्क्वात्संकुरो निद्गतः
क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस्तत्कथा ॥९०९॥

कस्यचित।

ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते
पश्यात्रैव विहारमण्डपतले प्रसुप्तो युवा ।
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥९१०॥

कस्यचित। (शा.प. ३८९३, सु.र. १६६१)


८८. वर्षापथिकः

तावद्वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन्
निक्षिप्तौ तावदङ्घ्री पथि पथिकजनैर्लक्षितास्तावदाशाः ।
नृत्यद्धाराकदम्बस्तव कवलयिता यावदेते न दृष्टा
निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विन्ध्यपादाः ॥९११॥

योगेश्वरस्य । (सु.र. २६३)

लीलाम्भोजतमालकज्जलजलश्रीक्ण्ठकण्ठद्युते
भ्रातर्मघ महेन्द्रचापरुचिरं व्यासस्य कण्ठे गुणम् ।
स्वैरं गर्ज मुहूर्तकं कुरु दयां सा बाष्पपूर्णेक्षणा
बाला बालमृणालकोमलतनुस्तन्वी न सोढुं क्षमा ॥९१२॥

कस्यचित।

जलधरमुदितं विलोक्य दूराद्
अहह पदात्पदमेष न याति ।
अविरतनयनाम्बुदीर्घमुष्णं
श्वसिति कथं हतजीवितोध्वनीनः ॥९१३॥

कविचक्रवर्तिनः ।

निशीथे लीनानां झटिति तडितां वीक्ष्य विषमं
घनानामाभोगं रसिकपथिकेनोन्मुखदृशा ।
न गीतं सोत्कण्ठं न च रुदितमुत्कम्पतरलं
न मुक्ता निःश्वासाः स्फुटदनुमतं किन्तु हृदयम् ॥९१४॥

वाह्लीकस्य । (शा.प. ३८९२)


धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥९१५॥

[अमरु ११]

८९. प्रोषितप्रियास्मरणम्

विवेकादस्माभिः प्रमपुरुषाभ्यासरसिकैः
कथञ्चिन्नीयन्ते रतिरमणबाणैरपि हतैः ।
प्रियाया बालत्वादभिनववियोगात्तव तनोर्
न जानीमस्तस्या बत कथममी यान्ति दिवसाः ॥९१६॥

कस्यचित। (सु.र. ७८०)

आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां
केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् ।
सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे
पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥९१७॥

कस्यचित।

अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं
निगूढान्तस्तापं हृदयविनिपीतं व्यवसितम् ।
कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं
श्लथैरङ्गैरुक्तं हृदयमिदमुन्मूलयति तत॥९१८॥

कस्यचित। (Sव्१३३३)

उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता
निःश्वासा अपि निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते ।
कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः
प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात॥९१९॥

कस्यचित। (Sव्११५२)

निरस्तालङ्कारां नयनजलसिक्ताधरपूटां
रवावस्तं याते द्विगुणतरखेदालसमुखीम् ।
अहो दूरस्थां तां करकमलविन्यस्तवदनां
प्रियां पश्यामीव स्मृतिशरèअकुड्ये विलिखिताम् ॥९२०॥

कस्यचित।

९०. प्रस्थानभङ्गः

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा
किमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९२१॥

[अमरु १२; सु.र. ५३२, Sभ्१०४८, शा.प. ३३८९, सू.मु. ३७.७]

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता
नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः
तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥९२२॥

[अमरु ६२, Sभ्१०५७, शा.प. ३३८८, सू.मु. ३७.५]

मा याहीति निवारणं न च कृतं नैवावधिर्याचितो
नो बाष्पाखुकणावलीमलिनतां नीता कपोलस्थली ।
अर्घ्यव्याजमुपेतया दयितया संप्रस्थितस्याद्य मे
यात्राभङ्गकरी करे विनिहिता चौती नवा मञ्जरी ॥९२३॥

कस्यचित।

दूरं सुन्दरि निर्गतासि भवनादेष द्रुमः क्षीरवान्
अस्मादेव निवर्त्यतामिति शनैरुक्ताध्वगेन प्रिया ।
तस्या मन्युभरोच्छ्वसत्कुचयुगाभोगस्फुटत्कञ्चुकं
वीक्ष्योरःस्थलमश्रुपूरितदृशा प्रस्थानभङ्गः कृतः ॥९२४॥

तरणिनन्दिनः । (Sव्. १०६३, शा.प. ३३९०)

यामीत्युक्तवति व्रजेत्यभिहितं त्रस्तं विमुक्तासने
द्वित्राण्येव पदानि गच्छति गलद्बाष्पान्धमालोकितम् ।
निर्याते दयितेऽश्रुपूरितदृशा तन्मुग्धयानुष्ठितं
व्यासेधस्थितिपत्रकं प्रवसतां यज्जातमाजन्मनः ॥९२५॥

कस्यचित।
९१. विरही

प्रहर्ता क्वानङ्गः स च कुसुमचापोऽल्पविशिखश्
चलं सूक्ष्मं लक्ष्यं व्यवहितममूर्तं क्व च मनः ।
इतीमामुद्भूतां स्फुटमनुपपत्तिं मनसि मे
रुदामाविर्भावादनुभवविरोधः शमयति ॥९२६॥

मृगराजस्य । (सु.र. ७८५)

त्वं तस्यां यदि नाम रागविधुरं जातं विमुच्यैव मां
तत्केनाहमिदं किमप्यनुभवाम्यन्तःसमुत्कण्ठितः ।
स्वस्थीभूय ननु क्षणं हृदय हे सद्भावमाचक्ष्व मां
किं सन्तापविखण्डितस्य भवतो वृत्तिर्द्विधा वर्तते ॥९२७॥

अवन्तिवर्मणः । (Sव्. १३४८)

अप्येतद्रजनीमयं जगदथो निद्रामयी सा निशा
निद्रा स्वप्नमयी भवेदथ च स स्वप्नो मृगाक्षीमयः ।
सेयं मानमयी मम प्रियतमा तच्चाटुचेष्टामयो
मादृक्क्वेति समीहितैकविधये संकल्प तुभ्यं नमः ॥९२८॥

गोतिथीयदिवाकरस्य ।

सङ्गमविरहविकल्पे
वरमिह विरहो न तु सङ्गमस्तस्याः ।
सङ्गे सैव तथैका
त्रिभुवनमपि तन्मयं विरहे ॥९२९॥

धर्मकीर्तेः । (पद्या.. २३९, सा.द. उन्देर्१०.५२)

विकल्परचिताकृतिं सततमेव तां वीक्षसे
सहासमभिभाषसे समुपगूहसे सर्वथा ।
प्रमोदमुकुलेक्षणं पिबसि चैतदस्या मुखं
तथापि च दिवानिशं हृदय हे सौमुत्कण्ठसे ॥९३०॥

भर्वोः । (Sव्. १३२९)

९२. विरहिप्रियास्मरणम्

ललितललितस्निग्धालापस्मितस्नपिताधरं
दरमुकुलितापाङ्गद्रोणीतरङ्गितलोचनम् ।
इदमित इतः पश्यन्नेव प्रियामुखपङ्कजं
किमपि वदनाद्वैतं साक्षात्करोमि मृगीदृशः ॥९३१॥

अभिमन्योः ।

मुखं ज्योत्स्नालोकप्रसरधवलाक्षं क्व नु मया
पुनर्द्रष्टव्यं तत्स्मितमधुरमुग्धाल्पदशनम् ।
क्व सा श्रव्या वाणी विजितकलहंसीकलरुता
विलासा वीक्ष्यन्तां क्व च सहभुवो धीरललिताः ॥९३२॥

कर्णाटदेवस्य ।

अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे
मधु मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति ।
तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः
सुरतसचिवैरङ्गैः सङ्गो ममापि भविष्यति ॥९३३॥

वार्तिककारस्य । (सु.र. ७७७)

भ्रश्यद्विवक्षितमपस्खलदक्षरार्थम्
उत्कम्पमानदशनच्छदमुच्छ्वसन्त्या ।
अद्य स्मरामि परिमृज्य पटाञ्चलेन
नेत्रे तया किमपि यत्पुनरुक्तमुक्तम् ॥९३४॥

सोल्लोकस्य । (सु.र. ७८७)

स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं
स्रवत्स्वेदक्लिन्नं सुरतविरतिक्षामनयनम् ।
कचाकर्षक्रीडासरलधवलश्रोणिसुभगं
कदा तद्द्रष्टव्यं वदनमवदातं मृगदृशः ॥९३५॥

कस्यचित। (सु.र. ७८१)

९३. विलोकनम्

क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्
तरलितबलिरेखासूत्रसर्वाङ्गमस्याः ।
स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः
करकलितसखीकं मां दिदृक्षोः स्मरामि ॥९३६॥

कालिदासस्य । (वि.शा.भ. ३.३, सु.र. ५२३)

तत्तस्य निःश्वासकृतानुयात्रैः
सलीलमाकुञ्चितपक्ष्मपत्रैः ।
नेत्रद्विरेफैर्वदनारविन्दम्
आस्वादयन्त्यो लिलिहुस्तरुण्यः ॥९३७॥

कस्यचित।

भवनभुवि सृजन्तस्तारहारावतारान्
दिशि दिशि विदिशन्तः केतकानां कुटुम्बम् ।
वियति च रचयन्तश्चन्द्रिकां मुग्धमुग्धां
प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥९३८॥

राजशेखरस्य । (वि.शा.भ. ४.१७, सु.र. ५२१)

तरत्तारं तावत्प्रथममथ चित्रार्पितमिव
क्रमादेवापाङ्गं सहजमिव लीलामुकुलितम् ।
ततः किंचित्क्षुण्णं तदनु घनबाष्पाम्बुलहरी
परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥९३९॥

वीर्यमित्रस्य । (सु.र. ४६७, सू.मु. ४३.१२)

यद्व्रीडाभरभुग्नमास्यकमलं विन्यस्य जानूपरि
प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
हास्यश्रीलवलाञ्छिता च यदसावस्याः कपोलस्थली
लोलल्लोचनगोचरं व्रजति स स्वर्गादपूर्वो विधिः ॥९४०॥

प्रद्युम्नस्य । (सु.र. ४७०)


९४. चित्रम्

प्रिया संनिहितैवेयं संकल्पस्थापिता पुरः ।
दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत्कोऽत्र विस्मयः ॥९४१॥

प्रभाकरदत्तस्य । (ण्न्२.९)

रहसि सततोत्सङ्गन्यासादजस्र # # # #

  1. # # # # # मर्षान्नित्यस्तनार्पणकेलिभिः ।

अनिशचरणोपान्तस्पर्शान्निरन्तरचुम्बनैर्
अपि खलु तया # # लेख्यैः स चित्रपटीकृतः ॥९४२॥

उमापतिधरस्य ।

मसीयं तूलीयं फलकमिदमेष त्वमधुना
जडोऽसि स्विन्नोऽसि स्खलसि खलु पाणे कथमिव ।
अमुष्य प्रावीण्यं कलयसि न किं हन्त मनसो
विना यत्सामग्रीं सुभगशतमग्रे विलिखति ॥९४३॥

कस्यचित।

चित्रं चित्रगतोऽप्येष ममालि मदनोपमः ।
समुन्मूल्य बलाल्लज्जामुत्कण्ठयति मानसम् ॥९४४॥

रुद्रटस्य । (शृ.ति. १.५१ब्)

तवालेख्ये कौतूहलतरलतन्वीविरचिते
न्धायैका चक्रं रचयति सुपर्णासुतमपि ।
अथ स्विद्यत्पाणिस्खलितमपमृज्यैतदपरा
करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥९४५॥

कस्यचित। (स.क.आ. ३.१६७)
९५. स्वप्नः

जाने सा गगनप्रसूनकलिकेलिकेवात्यन्तमेवासती
तत्सम्भोगरसाश्च तत्परिमलोल्लासा इवासत्तमाः ।
स्वप्नेन द्विषतेन्द्रजालमिव मे सन्दर्शिता केवलं
चेतस्तत्परिरम्भणाय तदपि स्फीतस्पृहं ताम्यति ॥९४६॥

कस्यचित। (सु.र. ७६३)

स्वप्नैर्प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः
श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरितेषु चित्तं
तन्नस्तन्वङ्गि कैश्चिन्न करणहरिणैर्वागुरालङ्घितासि ॥९४७॥

कविपण्डितश्रीहर्षस्य (ण्च्८.१०७)

स्वप्न प्रसीद भगवन्पुनरेकवारं
सन्दर्शय प्रियतमां क्षणमात्रमेव ।
दृष्ट्वा सती निविडबाहुनबन्धलग्नं
तत्रैव मां नयति सा यदि वा न याति ॥९४८॥

कालिदासस्य । (सु.र. ८०६)

क्व पेयं ज्योत्स्नाम्भो वदत विसवल्लीसरणिभिर्
मृणालीतन्दूभ्यः सिचयरचना कुत्र भवतु ।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः
कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् ॥९४९॥

राजशेखरस्य । (स.क.आ. २.६०, सु.र. ५२८)

तत्तादृक्कुचकुम्भभङ्गुरमुरस्तच्च त्रपामन्थरं
चक्षुः प्रेमगुरुर्मनोभवसमुद्भेदः स वामभ्रुवः ।
रे स्वप्नः प्रलभापनीतदयितादोर्वल्लीबन्धस्य किं
सर्वं नीतवतोऽहमेव भवतो दैवादभूवं गुरुः ॥९५०॥

आचार्यगोपीकस्य ।

९६. नायकाभिलाषः

शिखरिणि क्व नु नाम कियच्चिरं
किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं
दशति बिम्बफलं शुकशावकः ॥९५१॥

धर्मकीर्तेः । (Sव्२०३०, सा.द. उन्देर्४.९, सु.र. ४३९)

आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां
कृत्वा साङ्गमकारि केन मुरलाकूले कठोरं तपः ।
येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः
पीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ॥९५२॥

योगोकस्य ।

ध्यायन्किं दनुजद्विषं क्व नु महातीर्थे क्व पुण्ये क्षणे
कैर्वा निर्मलकर्मभिः करिपतिः प्राणव्ययं लम्भितः ।
द्यूते यद्दशनांशुपाशकयुगं हाराभिरामोल्लसन्
नीरन्ध्रस्तनमण्डलद्वयमिदं मृदङ्गि मृद्गाति ते ॥९५३॥

आचार्यगोपीकस्य ।

अधीराक्ष्याः पीनस्तनकलसमास्कन्दसि मुहुः
क्रमादूरुद्वन्द्वं कलयसि च लावण्यललितम् ।
भुजाश्लिष्टो हर्षादनुभवसि हस्ताहृतिकलाम्
अये वीणादण्ड प्रकटय फलं कस्य तपसः ॥९५४॥

वाचस्पतेः । (सु.र. ४२२)

न नीलाब्जं चक्षुः सरसिरुहमेतन्न वदनं
न बन्धूकस्येदं मुकुलमधरस्तद्द्युतिधरः ।
ममाप्येषा भ्रान्तिः प्रथममभवद्भृङ्ग किमु ते
कृतं यत्नैरेभ्यो विरम विरमेत्यञ्जलिरयम् ॥९५५॥

राजशेखरस्य । (सु.र. ४०९)

९७. नायिकाभिलाषः

तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन
त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।
दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणं
दुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥९५६॥

रुद्रटस्य । (शृ.ति. १.५६अ)

अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्य्
अवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया ।
अथ किल वलल्लीलालोकं स एष तथेक्षितः
कथमपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥९५७॥

तस्यैव । (शृ.ति. १.५६अ)

व्याजृम्भणोन्नमितदन्तमयूखजाल
व्यालम्बिमौक्तिकगुणं रमणे मुदेव ।
ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च
सत्तोरणं हृदि विशत्यपरा व्युदासे ॥९५८॥

तस्यैव । (शृ.ति. १.५७ब्)

प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टते
वदति च यथा सख्या सार्धं सहासमिहोत्सुका !
दयितवदनालोके मन्दं यथा च चलत्यसौ
मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥९५९॥

तस्यैव । (शृ.ति. २.७अ)

न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥९६०॥

अमरोः (अमरु ६३, पद्या.. २३४, Sव्. २०३८, शा.प.. ३५२२)

९८. तनुता

विगलन्तीं दधे यावद्दोष्णा जघनमेखलाम् ।
तावत्कलापवलयं विवेद गलितं न सा ॥९६१॥

रुद्रटस्य ।

स्मरेण संतक्ष्य वृथैव बाणैर्
लावण्यशेषां कृअतामनायै ।
अनङ्गतामप्ययमाप्यमानः
स्पर्धां न सार्धं विजहासि तेन ॥९६२॥

कविपण्डितश्रीहर्षस्य । (ण्च्३.१०९)

सर्वात्मना प्रहरतापि मनोभवेन
संदर्शितं परमकौतुकमायताक्ष्याः ।
लावण्यविभ्रमविलासविचेष्टितानि
नो खण्डितानि गमिता च तनुस्तनुत्वम् ॥९६३॥

भासोकस्य । (Sव्१०८८)

एकां कृत्वा तनुमनुपमां चन्द्रचूडेन सार्धं
यस्त्यक्तोऽर्धः सततविरहक्लेशभागी भवान्या ।
तेनाङ्गानां रचितमुचितं संविभक्तेन कर्तुं
नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥९६४॥

आचार्यगोपीकस्य ।

अपनिद्रमधूकपाण्डुरा
सुदृशोऽदृश्यत गण्डमण्डली ।
गमिताश्रुजलप्लवैरिव
क्रशिमाकीर्णतयापि निम्नताम् ॥९६५॥

शिल्हणस्य ।

९९. गुणकीर्तनं

तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिस्
तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ।
धिक्कन्दर्पधनुर्भ्रुवौ च यदि ते किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥९६६॥

राजशेखरस्य । (बा.रा. २.१७, स.क.आ. ४.७२, वि.शा.भ. १.१४, सा.द. उन्देर्१०.११३, सु.र. ४५७, शा.प. ३३७३)

दृष्टं चेन्मुखमुन्मुखेन शशिना धूमायिते चक्षुषी
स्पृष्टा चेदिदमीयकान्तिकुलिशैः क्लिश्यन्ति हन्त त्वचः ।
जाता स्मो बत वीणयापि वधिरास्तस्याः श्रुतं चेद्वचः
पीतश्चेदधरस्तदिद्त्थमभजद्द्राक्षारसः क्षारताम् ॥९६७॥

कस्यचित।

निर्माणनैपुणविधेरवधिविधातुर्
उद्दामधाम मकरध्वजराजधानी ।
सा चन्द्रबिम्बवदना तरलायताक्षी
साक्षादियं किमपि जन्मपरिग्रहस्य ॥९६८॥

कस्यचित।

सा यैर्दृष्टा न वा दृष्टा मुषिताः सममेव ते ।
हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥९६९॥

कस्यचित। (सु.र. ५००)

आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥९७०॥

कालिदासस्य । (Vइक्२.३)

१००. उद्वेगः

दुःखानि तिष्ठत चिरं मम चित्तभूमौ
युष्माकमेव वसतिर्विधिना कृतेयम् ।
यद्दैवदुर्विलसितक्रकचप्रहारैश्
छिन्नोऽपि न त्रुटति जीवनतत्त्वबन्धः ॥९७१॥

कस्यचित।

अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं
बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव ।
प्राणान्धत्से कथमपि बलाद्गच्छतः शल्यतुल्यांस्
तत्केनासौ सुतनु जन्तिओ मान्मथस्ते विकारः ॥९७२॥

रुद्रटस्य । (शृ.ति. २.११अ)

एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैर्
एते प्रज्वलिताः स्फुटत्किसलयोद्भेदैरशोकद्रुमाः ।
एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः
कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥९७३॥

वाक्कूटस्य । (सु.र. ७५९)

कान्तामुखं सुरतकेलिविमर्दखेद
संजातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं तरलतारनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥९७४॥

कस्यचित। (Sव्१२८९, शा.प. ३४६६)

चन्द्रोदञ्च चिरं मनोभवचमूचिह्नांशुकैरंशुभिर्
मन्दं चन्दनशैलसौरभभरैश्चैत्रानिलाः सर्पत ।
उज्जृम्भस्व मधो मधुव्रतवधूवाचालवल्लीशतैश्
चापं मण्डलयन्नयं विरहिणां प्राणैः स्मरः क्रीडतु ॥९७५॥

शान्त्याकरस्य ।

१०१. विलापः ।

यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायाभिरामः शशी ।
ये च त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्
त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥९७६॥

कालिदासस्य । (ंन्५.२, Kउवल्, प्.१२; स.क.आ. ४.२१, ५.४८६; Sव्१३६६, सा.द. उन्देर्१०.८१)

दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता
पीता पञ्चमकाकलीकवलिता शीतद्यूतेः कौमुदी ।
प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं
कन्दर्पं हरता हरेण भुवनं निःसारमेतत्कृतम् ॥९७७॥

रुद्रटस्य । (शृ.ति. २.६०अ)

स्निग्धश्यामलकान्तिलिप्तनियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वंसहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥९७८॥

कस्यचित। (सा.द. उन्देर्२.१६)

एह्येहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम्
एतस्य त्वचमुच्चरामि कुचयोर्विन्यस्य वर्णांशुकम् ।
मत्सौभाग्यबुभुत्सयापि विपिनेष्वेकाकिनी मा स्म भूर्
विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः ॥९७९॥

कस्यचित।

किं खिद्यसे भुज मुधाधर ताम्यसि त्वं
चक्षुर्विमुञ्च शुचमस्ति हृदि प्रियेयम् ।
आश्लेषचुम्बनविलोकनकेलयोऽपि
सेत्स्यन्ति वः स्फुटति मे हृदयं मुहूर्तम् ॥९८०॥

शान्त्याकरगुप्तस्य ।
१०२. चन्द्रोपालम्भः

यस्तापः शमितो मृगाङ्क जगतां या म्लानिरुन्मूलिता
यामिन्या गगनस्य याः स्मृतिपथं नीतास्तमोवीचयः ।
यत्क्षामत्वमपाकृतं जलनिधेर्यः कैरवाणां हृतो
मोहस्तत्कथमत्र दुःखिनि जने सर्वं समावेशितम् ॥९८१॥

उमापतिधरस्य ।

प्रियविरहामहुष्ण्यान्मुर्मुरामङ्गलेखा
मयि हतकहिमांशो मा स्पृश क्रीडयापि ।
इह हि तव लुठन्तः प्लोषभावं भजन्ते
दरजरठमृणालीकाण्डमुग्धा मयूखाः ॥९८२॥

राजशेखरस्य । (वि.शा.भ. ३.२३, सु.र. ७१४)

सूतिर्दुग्धसमुद्रतो भगवतः श्रीकौस्तुभौ सोदरौ
सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः ।
स्पर्धा ते वदनाम्बुजैर्मृगदृशां तत्स्थाणुचूडामणे
हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वालामुचो वेदनाः ॥९८३॥

कस्यचित। (वि.शा.भ. ३.१३, सु.र. ७९९)

मुखरय स्वयशो नवडिण्डिमं
जलनिधेः कुलमुज्ज्वलयाधुना ।
अपि गृहाण वधूवधपौरुषं
हरिणलाञ्छन मुञ्च कदर्थनाम् ॥९८४॥

कविपण्डितश्रीहर्षस्य । (ण्च्४.५३)

आश्वासयति काकोऽपि
दुःखितां पथिकाङ्गनाम् ।
त्वं चन्द्रामृतजन्मापि
दहसीति किमुच्यताम् ॥९८५॥

काश्मीरकमहामनुष्यस्य । (Sव्१९५६)

१०३. मदनोपालम्भः ।

नाथानङ्ग निदेशवर्तिनि जने कस्तेऽभ्यसूयारसश्
चापारोपितसायकस्य भवतः को नाम पात्रं रुषः ।
विश्राम्यन्तु शरा निषीदतु धनुः शिञ्जापि संयम्यतां
माकन्दाङ्कुरकोमले मनसि नः को बाणमोक्षग्रहः ॥९८६॥

गोवर्धनस्य ।

देवेन प्रथमं जितोऽसि शशभृल्लेखभृतानन्तरं
बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे ।
त्व्यक्त्वा तान्बत हंसि मामपि कृशां बालामनाथां स्त्रियं
धिक्त्वा धिक्तव पौरुषं धिगुदयं धिक्कार्मुकं धिक्शरान॥९८७॥

विद्यायाः । (सु.र. ७०१)

आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते
निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम ।
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो
दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥९८८॥

राजशेखरस्य । (सु.र. ७७१)

हरसि हृदयं वेगादन्तः प्रविश्य शरीरिणाम्
अथ जनयसि क्रीडाहेतोर्विकारपरम्पराम् ।
वितरसि मुहुर्मोहं पश्चान्निकृन्तसि जीवितं
कितव किमियं चेष्टा लोके तवार्थजनोचिता ॥९८९॥

गोशरणस्य ।

कष्टं हृदि ज्वलति शोकमयो ममाग्निस्
ते चक्षुषी च विरहज्वरजागरुके ।
एतन्मनो भ्रमति विष्वगसूंस्तथापि
त्वं पश्यतोहर इव स्मर हर्तुकामः ॥९९०॥

कस्यचित।
१०४. मेघोपालम्भः

पाथोवाह किमम्बुभिः प्रियतमानेत्राम्बुसिक्ता मही
किं गर्जैः सुतनोरमन्दरुदितैरुज्जागरा भूरपि ।
वातैः शीकरिभिः किमिन्दुवदनाश्वासैः सबाष्पैरलं
सर्वं ते पुनरुक्तमेतदपुनःपूर्वा पुनर्मद्व्यथा ॥९९१॥

देवबोधस्य ।

नो रुद्धं गगनं पयोदपटलै रुद्धप्रियावाञ्छितं
नो शीर्णाः कमलाकराः कृशतनोः शीर्णा मनोवृत्तयः ।
नो पूरः सरितामपूरि दयितानेत्राम्बुकल्लोलिनी
धिग्धिङ्मारकदर्थितां व्यथयता पाथोभृता किं कृतम् ॥९९२॥

तस्यैव ।

आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुधिस्
तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्
तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ॥९९३॥

यशोधर्मणः । (सु.र. २४०, सू.मु. ४३.३३)

हंसानां गतयो हृता यदि तया कूजन्त्वमी सोत्सुकास्
तत्केशैर्हृतबर्हकान्तय इमे नृत्यन्तु वा बर्हिणः ।
लावण्यं हृतमस्य दग्धशशिनस्तापं करोत्वेष मे
यूयं गर्जथ यन्निरागसि मयीत्येतन्न युक्तं घनाः ॥९९४॥

कस्यचित।

दग्धा पूर्वमहं वसन्तसमये चूताङ्कुरैः कोकिलैः
प्रायः प्रावृषि गर्जितैः किमपरं कर्तव्यमद्य त्वया ।
दीना कान्तवियोगदुःखविधुरा क्षामा तनुर्वर्तते
क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेषस्थितेः ॥९९५॥

कस्यचित।

१०५. उन्मादः

अप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां
वासन्तीमपि सौधभित्तिपतितामात्मप्रतिच्छायिकाम् ।
मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं
प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥९९६॥

कस्यचित।

नियमितमपि मानसं तपोभिः
प्रविशति वैशसवारिधावगाधे ।
अयमपि चिरविस्मृतोऽपि धैर्यं
व्यपनयतीव पुनर्मनोविकारः ॥९९७॥

कस्यचित।

व्याधूतं पवनेन पल्लवमिदं तस्याः क्रुधा नाधरः
स्रंसन्ते कुसुमान्यमूनि न पुनर्बाष्पाम्भसां बिन्दवः ।
एषां झाङ्कृतिराकुला मधुलिहामार्तो न मन्युध्वनिर्
धिक्कष्टं द्रुमसङ्गता मृदुरियं वल्ली न मे वल्लभा ॥९९८॥

श्रीलक्ष्मणसेनदेवस्य ।

क्वाकृत्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योधरं पास्यति ॥९९९॥

कस्यचित। (स.क.आ. १.१७७, Sव्१३४३, सा.द. उन्देर्३.२४०, सू.मु. ४३.३०)

अमी कारागारे निविडनलिनीनालनिगडैर्
निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः ।
नवे वासन्तीनामुदयिनि वने गर्भकलिका
च्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ॥१०००॥

कस्यचित।

१०६. अनङ्गलेखः

ताडीदलं यदकठोरमिदं यदेषा
मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।
यद्बन्धनं विसलता तन्तन्तुभिश्च
कस्याश्चिदेष गलितस्तदनङ्गलेखः ॥१००१॥

कस्यचित। (वि.शा.भ. ३.२१, सु.र. १६९१)

पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदाम्बुभग्नश्रियस्
तत्कृत्याकृतिलेशतो मनसि ते किञ्चित्प्रतीतं गताः ।
वैचित्र्यापुनरुक्तलाञ्छनभृतः खण्डेन वामेन वा
व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ॥१००२॥

राजशेखरस्य । (वि.शा.भ. ३.२२, सु.र. १६९०)

कृतसरलमृणालीसूत्रसंतानबन्धः
कुचमुकुलमुखाङ्कश्चन्दनोपात्तमुद्रः ।
स्मरशबरशराणामेष लक्ष्यीभवन्तीं
कथयति ननु लेखस्तमनुद्घाटितोऽपि ॥१००३॥

कस्यचित।

तुल्यानुरागपिशुनं ललितानुबन्धं
पत्रे निवेशितमुदाहरणं प्रियायाः ।
उत्पश्यतो मम सखे मदिरेक्षणायास्
तस्याः समागतमिवाननमाननेन ॥१००४॥

कालिदासस्य । (Vइक्२.१३)

क्वापि स्वेदकणानिपातमसृणं कुत्रापि कम्पस्खलत्
पाणिव्यस्तलिपि क्वचिद्घनपतद्बाष्पाम्बुलिप्ताक्षरम् ।
क्वापि श्वासमहोर्मिमर्मरमिदं ताडङ्कताडीदलं
वर्णैरेव विना व्यनक्ति सुदृशो भावैकतानं मनः ॥१००५॥

उमापतिधरस्य ।

१०७. वनविहारः

उज्झन्त्यः स्वर्णकाञ्चीर्झणिति रशनया चम्पकन्यासमय्या
तन्वत्यस्तारहारान्विचकिलकलिकापङ्क्तिमुद्रावलीभिः ।
किं चाशोकप्रवालैररुणमणिमयान्संत्यजन्त्योऽवतंसान्
उत्कीर्णाः कामबाणैरिव हृदि सुहृदो वल्लभानां बभूवुः ॥१००६॥

राजशेखरस्य ।

दूरोदञ्चितबाहुमूलविलसच्चीनप्रकाशस्तना
भोगव्यायतमध्यलम्बिवसना निर्मुक्तनाभीह्रदा ।
आकृष्टोज्झितपुष्पमञ्जरिरजःपातावरुद्धेक्षणा
चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्रदुःस्था तनुः ॥१००७॥

उमापतिधरस्य ।

कङ्केलिरेष किमचेतन एव सत्यं
नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
धूर्तोऽथवा नमति नायमुदस्तबाहु
व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥१००८॥

तस्यैव ।

एतस्मिन्सुतनु लतागृहेऽतिरम्यं
मालत्याः कुसुममनाचितं परेण ।
इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा
मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ॥१००९॥

जयमाधवस्य ।

तासां पीनस्तनकलसयोः स्थूलमुक्ताभिरामा
वेणीभूतास्त्रिवलिविषमे तिर्यगायामभाजः ।
वक्त्रे लोलालकविलुलिताः केतकक्षोदलक्ष्मीं
प्राप्ताः क्रीडावनविहरणे बिन्दवः स्वेदवाराम् ॥१०१०॥

धोयीकस्य ।

१०८. जलक्रीडा

आयासश्लथबाहुवल्लिरधिकस्मेरै #####
लोलापाङ्गकपोलपालिरलिकस्तोमार्धलुप्तालका ।
न्यस्यन्ती मदयत्यनावृत इव प्रच्छादनायाञ्चलं
मुग्धा स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ॥१०११॥

तुङ्गोकस्य ।

अम्भोभिस्तनकुम्भयोस्तव घनश्लेषात्समुत्कीर्णतां
याताया शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः ।
किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो
धित्सुर्निष्फलमेव मज्जसि नभः स्वच्छे सरोवारिणि ॥१०१२॥

धर्माशोकदत्तस्य ।

मुग्धाङ्गना कापि सरोजपत्रे
विलोलिताम्भःकणिकां विलोक्य ।
प्रसारयामास जवेन पाणिं
ससम्भ्रमं मौक्तिकशङ्कयेव ॥१०१३॥

वल्लभदेवस्य । (Sव्१८७५)

बिभ्राणास्तोयलग्नं वसनमरशनादामनि श्रोणिभारे
दूरादन्योन्यसाचिस्मितचतुरसखीकामिभिर्वीक्ष्यमाणाः ।
उत्तेरुस्तीरलेखां विपुलकमलिनीपत्रमीषद्विलक्षा
वक्षोजाग्रेषु कृत्वा हरिणशिशुदृशो वीतचीनांशुकेषु ॥१०१४॥

धोयीकस्य ।

मोक्तुं स्नानांशुकानि स्मररभसरसस्यानुकूलैर्दुकूलैः
संस्कर्तुं केशपाशानगुरुसुरभिणा धूपधूमोद्गमेन ।
ताम्बूलोल्लेखरेखामपि विरचयितुं धौतपृष्ठेऽधरोष्ठे
तीरोत्तीर्णास्तरुण्यः क्षणमुपविविशुर्वल्लिकेलीगृहेषु ॥१०१५॥

राजशेखरस्य ।

१०९. वेशः

वक्त्रेन्दुर्मृगलाञ्छनेन वलितः पत्रावलीसंगमात्
कण्ठे कम्बुविडम्बिनि द्विगुणितास्तारापहारस्रजः ।
दोर्वल्लीयुगले मृणालसुहृदि ग्रन्थिभ्रमायाङ्गदं
मन्ये भूषणमेव दूषणपदे तत्प्राप्य तस्या वपुः ॥१०१६॥

विरिञ्चेः ।

कौसुम्भं कुचकुम्भयोर्निवसनं सौवर्णिकं कर्णयोस्
ताडङ्कद्वयमाञ्जनी नयनयोरालेख्यलेखालिपिः ।
काश्मीरेण तमालपत्रमलिके हैमी करे कङ्कण
श्रेणिः पाशयितुं जगन्त्यलमलङ्काराः कुरङ्गीदृशः ॥१०१७॥

उमापतिधरस्य ।

दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्रीस्
तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः ।
मध्यक्षामे वपुषि लभते स्थाम कूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादामशोभां बिभर्ति ॥१०१८॥

कस्यचित।

कण्ठे मौक्तिकमालिका स्तनतटे कार्पूरमध्यं रजः
सान्द्रं चन्दनमङ्गके वलयिता पाणौ मृणालीलता ।
तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती
शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहितः ॥१०१९॥

राजशेखरस्य । (वि.शा.भ. ३.१६, सु.र. ३८५)

इन्दोश्चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं
चक्रं लोचनभल्लमार्जनविधौ शाणस्य तत्कुण्डलम् ।
भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली
पादाब्जे ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ॥१०२०॥

शाण्डिल्यस्य ।

११०. दूतीसंवादः

उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय ।
अहं नेतुमशक्यापि सुदूरमिदमन्तरम् ॥१०२१॥

कस्यचित।

कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभम् ।
दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किम् ॥१०२२॥

कस्यचित।

जीवितं जलतरङ्गविलोलं
यौवनं त्रिचतुराणि दिनानि ।
शारदभ्रतरला तनुकान्तिः
गच्छ दूति वद सत्वरमेतत॥१०२३॥

कस्यचित।

यस्मिन्बाष्बाष्पतरङ्गिताश्रुकलुषा दृष्टिर्न सिद्धिं गता
नो हस्तेन विवर्तमानवलयेनालिङ्गितो न स्थितः ।
येन स्त्रीहृदयस्य पद्ममृदुनः संभावितो नात्ययस्
तं गत्वा हृदयं किमश्मसदृशं त्वं दूति वक्तुं क्षमा ॥१०२४॥

कस्यचित। (Sव्११८७)

दूति त्वं तरुणी युवा स चपलः श्यामास्तमोभिर्दिशः
संकेतः सरहस्य एष विपिने संकेतकावासकः ।
भूयो भूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा
गच्छ क्षेमसमागमाय निपुणं रक्षन्तु ते देवताः ॥१०२५॥

शीलाभट्टारिकायाः । (Sव्११८८, शा.प. ३४३९, सू.मु. ४१.११)

१११. स्त्रीविलोभनम्

प्रियतमभुजपञ्जरोपगूढा
शशितिलकेषु विभावरीमुखेषु ।
अनुभवमदविभ्रमोपदिष्टान्य्
अविनयदुर्ललितानि मन्मथस्य ॥१०२६॥

कस्यचित।

स्तनयुगवहनालसं च मध्यं
चरणयुगं च नितम्बभारखिन्नम् ।
यदि वहसि बिभर्षि किं वृथैकं
हृदयमिदं दयितानुरागशून्यम् ॥१०२७॥

कस्यचित।

सुलभमनृजु जीवितान्यनित्यान्य्
अतिसुभगे व्यतिपाति यौवनं च ।
अनुभवफलमात्मनो गुणानां
दिवि सुखमस्ति न चापरोक्षमेतत॥१०२८॥

कस्यचित।

यदि बृहज्जघनापघना तनुर्
यदि च दीर्घविलोचनमाननम् ।
इदमुपैति रतेरभिधेयतां
वहति कस्य कृते मदनो धनुः ॥१०२९॥

कस्यचित।

स्तनयुगमसिताक्षि सुन्दरीणां
भवति ततः शुभमप्यबन्ध्यशोभम् ।
यदि किल लभते प्रियार्पितानां
रसमुपगूहनपीडनामृतानाम् ॥१०३०॥

कस्यचित।

११२. पुंविलोभनम्

स्मितमधुस्नपिताधरपल्लवाम्
अभिनवोल्लसितस्तनकुड्मलाम् ।
गुणफलां त्वमिमामबलालतां
तरुरिवोद्वह पुष्पवतीं लताम् ॥१०३१॥

कस्यचित।

गृहीतं ताम्बूलं परिजनवचोभिर्न कथमपि
स्मरत्यन्तःशून्या सुभग विगतायामपि निशि ।
ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस्
तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥१०३२॥

बिल्हणस्य । (शा.प. ३४७५, पद्या. १८७ हरिहरस्य, उ.नी. १३.५९)

त्वं शीतलो न व्यजनानुरागी
दूरान्तरस्तापवती च कान्ता ।
कामं न शक्ता शरदं विषोढुं
स्थाने समाकाङ्क्षति सा हि मर्तुम् ॥१०३३॥

शब्दार्णवस्य ।

विकसिताधरमायतलोचनं
पिब रहस्यभिराममिदं मुखम् ।
रुचिरपत्रविलम्बितकेशरं
मधुकरः सरसीव सरोरुहम् ॥१०३४॥

कस्यचित।

नागवल्लिरुधिरोहतु पूगं
रात्रिरेणतिलकेन समेतु ।
त्वामसौ भजति कोकिलकण्ठी
वाचमर्चतु कवेः सुकृतोऽर्थः ॥१०३५॥

राजशेखरस्य ।
११३. दूतिकोपालम्भः

निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्र दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥१०३६॥

सुविभोकस्य । (स.क.आ. ४.२३६, Sदुन्देर्२.२३, सू.मु. ४८.२, सु.र. ८३७)

स्वकार्यबुद्ध्यैव सदा मदर्थे
दूति प्रवृत्तिं प्रतिपालयन्त्या ।
त्वया फलेनैव विभावितोऽयं
मया सहाभिन्नशरीरवादः ॥१०३७॥

छित्तोकस्य । (सु.र. ८५३)

अधरो वीतरागस्ते कषाये तव लोचने ।
विहारः कण्ठदेशस्ते दूति प्रव्रजितासि किम् ॥१०३८॥

भिक्षोः । (सु.र. ८४०)

साधु दूति पुनः साधु
कर्तव्यं किमतः परम् ।
यन्मदर्थे विरुग्णासि
दन्तैरपि नखैरपि ॥१०३९॥

तस्यैव । (सु.र. ८३९)

किं त्वं निगूहसे दूति
स्तनौ वक्त्रं च पाणिना ।
सव्रणा एव शोभन्ते
वीराधरपयोधराः ॥१०४०॥

कस्यचित। (Sव्१४२८, शा.प. ३५१०)

११४. नायिकागमनम्

शय्यागारं व्रजन्त्याश्चतुरसहचरीमुग्धोक्तिमिश्रं
प्राणेशायाः स्मरज्यारणितमिव समाकर्ण्य मञ्जीरघोषम् ।
यामिन्याः पूर्वयामे विगलति विततौत्सुक्यमुज्जृम्भमाणो
धन्यो निद्राच्छलेन श्लथयति सुहृदां नर्मगोष्ठीप्रबन्धम् ॥१०४१॥

विक्रमादित्यस्य ।

नितम्बगुर्वी बहुशः श्रमेण
विश्रम्य सोपानपदेषु काचित।
काञ्चीकरालम्बितवामपाणिर्
उत्थाय हर्म्यं कलयारुरोह ॥१०४२॥

राजशेखरस्य ।

एषागतैव निबिरीसनितम्बबिम्ब
भारेण पक्ष्मलदृशः क्रियते तु विघ्नः ।
यान्त्या इतीव दयितान्तिकमेणदृष्टेर्
अग्रे जगाम गदितुं लघुचित्तवृत्तिः ॥१०४३॥

रत्नाकरस्य ।

प्रकामं सुप्रातं तव नयन संपन्नमभितस्
तवाप्याप्तं चेतः फलमिह मनोराज्यलतया ।
स्मरायासप्रोषप्रशमविधिसिद्धौषधिरियं
स्फुरन्ती संप्राप्ता शशधरकलेव प्रियतमा ॥१०४४॥

कस्यचित।

चेतः कातरतां जहीहि सपदि स्थैर्यं समालंव्यताम्
आयाता स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी ।
यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण
क्रीडाचञ्चलपाणिकङ्कणझणत्कारो मुहुर्मूर्च्छति ॥१०४५॥

कस्यचित। (सू.मु. ७०.८, सु.र. १६४१)

११५. नायकागमनम्

संकीर्णं शयनीयमर्पय कुरु द्वेधोपधानक्रियाम्
अभ्यासे कुरु तालवृन्तकमिति व्यापारयन्त्या सखीम् ।
आयातस्य पुनर्विलासभवनं कन्दर्पदीक्षागुरोर्
अभुत्थानमपि प्रमोदजडया नाविष्कृतं सुभ्रुवा ॥१०४६॥

जलचन्द्रस्य ।

द्वारागतं काप्यवगम्य कान्तम्
उन्नम्य वक्त्रं सिचयाञ्चलेन ।
विमुञ्चती मण्डनकर्मदीर्घं
यथायथात्मानमलंचकार ॥१०४७॥

राजशेखरस्य ।

काप्यागतं वीक्ष्य मनोधिनाथं
समुत्थिता सादरमासनाय ।
करेण शिञ्जद्वलयेन तल्पं
आस्फालयन्ती कलमाजुहाव ॥१०४८॥

तस्यैव ।

प्रियतममवलोक्य स्वाशरयादुत्पतन्त्याः
सरभसमपरस्याः पादमूले सलीलम् ।
अपतदथ कराग्रादच्छरत्नात्मदर्शः
शशधर इव वक्त्रच्छायया निर्जितश्रीः ॥१०४९॥

कस्यचित।

द्वार्पान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् ।
आनीतं पुरतः शिरोंशुकमधः क्ÿप्ते चले लोचने
वाचस्तच्च निवारितं प्रसरणं संकोचिते दोर्लते ॥१०५०॥

कस्यचित।

११६. वाद्यम्

पुरन्ध्रीणां पीनैस्तुलितपरिणाहस्तनतटैर्
द्रुतं संमृज्यन्तां करकिसलयैर्झर्झरपुटाः ।
कलं गुञ्ज मुग्धं पिबतु मधुदिग्धाधरदलं
मुखं नीलो वेणुः कमलमिव माला मधुलिहाम् ॥१०५१॥

विशाखदत्तस्य ।

धत्ते व्यक्तिं रसितमसकृज्जर्जरं झर्झराणां
स्तोकोत्तुङ्गध्वनितलहरीभेरिका नानदीति ।
धीरैः स्निग्धैः करकिसलयैराहताः किन्नराणां
शब्दायन्ते नवघनघटामन्द्रनादं मृदङ्गाः ॥१०५२॥

उमापतिधरस्य ।

नान्तःकर्षन्ति केषां कृतपदरचनैः पामरग्रामनारी
वक्षोजोत्तुङ्गतुम्बीफलनिहतमृदूत्सर्पिगम्भीरशब्दैः ।
उद्गीताः शृङ्गकोटीस्थगितकरशिखालोलकल्लोलवीणा
तन्त्रीक्वाणानुरूपध्वनिभिरभिनयव्याहृताः काव्यबन्धाः ॥१०५३॥

कस्यचित।

वक्षोजाभोगगुर्वोर्मुखरयति युगं कांस्ययोः कापि कान्ता
प्रयोदत्तव्रणालीविधुरितमधुरं वेणवे कापि दत्ते ।
काचित्कृत्वाङ्गभङ्गं प्रसृतमुदमिव स्निग्धमुग्धप्रणादं
वारं वारं कराभ्यां प्रहरति मुरजं गीतसंवादरम्यम् ॥१०५४॥

कालिदासनन्दिनः ।

वीनया च निनदेन च वेणोः
केकया च फलकण्ठगिरा च ।
शीत्कृतैश्च रणितैश्च वधूनां
भुञ्जते श्रुतिसुखानि युवानः ॥१०५५॥

राजशेखरस्य ।

११७. नृत्यम्

रम्यं गायतु वा तरङ्गयतु वा व्यावर्तनैर्भ्रूलते
व्यालोलं नयनं च नर्तयतु वा क्षुण्णः स एष क्रमः ।
शृङ्गारं पुनरातनोति मधुरव्यावर्तना नर्तकी
प्रत्यङ्गं रसपेशलानि करणान्याधाय यन्नृत्यति ॥१०५६॥

प्रियंवदस्य ।

विलोला भ्रूवल्ली मसृणतरला दृष्टिरधरः
स्मितस्निग्धो धीरा गतिरलसमेवाङ्गचलनम् ।
स्वभावप्रव्यक्तोन्नतनतविभागा तनुलता
विभावो लास्येन स्फुरति कतरोऽस्या मृगदृशः ॥१०५७॥

उमापतिधरस्य ।

वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामा विटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्यादस्याः स्थितमतितरां कान्तं ऋज्वायतार्घम् ॥१०५८॥

कालिदासस्य । ((ंआलविकाग्निमित्र २.६)

अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥१०५९॥

तस्यैव । (ंआलविकाग्निमित्र २.८; सू.मु. १०९.७३)

ननृतुरनतिखेदं कौशिकीवृत्तिचञ्चच्
चटुलचरणचारीचारुचित्राङ्गहावाः ।
निजहृदयनिमज्जन्मारनाराचसाची
कृतवदनविनिद्राम्भोजभाजो युवत्यः ॥१०६०॥

हरेः ।

११८. गीतम्

अलसमुकुलिताक्षं वक्त्रमालोक्य तस्या
मयि विलुलितचित्ते मूकभावं प्रपन्ने ।
श्रवणकुवलयान्तश्चारिणा षट्पदेन
क्षणमनुगतनादं गीतमन्तः स्मरामि ॥१०६१॥

श्रीमल्लक्ष्मणसेनदेवस्य ।

नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनीता रसैः
श्रोत्रैर्नापि च किन्नरीकलगलोद्गीतानि पेयानि च ।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणरीतिक्रम
व्यालोलाङ्गुलिरुद्धमुग्धसुषिरश्रेणीरवा वेणवः ॥१०६२॥

योगेश्वरस्य ।

विलासमसृणोलसन्मुसललोलदोःकन्दलाः
परस्परपरिस्खलद्वलयनिःस्वनोद्बन्धुराः ।
चलन्ति कलदुङ्कृतिप्रसभकम्पितोरःस्थल
त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः ॥१०६३॥

तस्यैव । (शा.प. ५८२, सु.र. ११७८)

चिन्वानाभिर्मधूकं मधुरमधुकरध्वानिचूताङ्कुराग्र
ग्रासव्यग्रान्यपुष्टध्वनितधृतजयारम्भसंरम्भणाभिः ।
गीयन्ते वल्लवीभिः पथिकसहचरीप्राणयात्राप्रदीपाः
प्रातः प्रातर्वसन्तस्वररचितपदोद्गारिणो गीतभेदाः ॥१०६४॥

विरिञ्चेः ।

क्वचिन्मसृणमांसलं क्वचिदतीव तारं पदे
प्रसन्नसुभगं मुहुः सुरतरङ्गलीलाङ्कितम् ।
इदं हि तव वल्लवीरणितनिर्गतैर्जल्पितं
मनो मदयतीव मे किमपि साधु संगीतकम् ॥१०६५॥

वामनस्य ।

११९. द्यूतम्

आश्लेषचुम्बनरतोत्सवकौतुकानि
क्रीडा दुरोदरपणः प्रतिभूरनङ्गः ।
भोगः स यद्यपि जये च पराजये च
यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥१०६६॥

मुरारेः । (आर्७.११५, शा.प. ३६६१, सू.मु. ७५.७, सु.र. ६०६)

आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गाढविगूढमन्मथस्फारीभवद्गण्डया
स्वैरं शारिविसारणाय निहितः खेदाम्बुगर्भः करः ॥१०६७॥

योगेश्वरस्य । (सु.र. ६०५, शा.प. ३६६४, सू.मु. ७५.५)

तथा गृहीतस्तन्वङ्ग्या
विजयोपार्जितः पणः ।
यथा धन्याधरोष्ठेन
हारितोऽपि जितं मया ॥१०६८॥

कस्यचित।

अक्षदेव न पणीकृतेऽधरे
कान्तयोर्जयपराजये सति ।
अत्र वेति यदि वक्ति मन्मथः
कस्तयोर्जयति जीयतेऽपि वा ॥१०६९॥

काश्मीरकजयवर्धनस्य । (Sव्२०४८, सू.मु. ७५.८)

सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखीकौशलाद्
अक्षद्यूतविधौ विजित्य मदनक्रीडापणं प्रेयसः ।
सानन्दा जयतोऽपि जृम्भितघनव्रीडापि सम्भोगितः
संत्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥१०७०॥

जलचन्द्रस्य ।

१२०. दृष्टिः

निरवधिरकूपारः पीतः पुरा मुनिना मुहुर्
निजकरपुटोत्सङ्गेनेदं मृषोद्यमभूदपि ।
यदि न विदुषां धैर्याम्भोधिं गभीरमवज्ञया
नयननलिनीनालाकृष्टं पिबन्ति मृगदृशः ॥१०७१॥

धर्मयोगेश्वरस्य ।

प्रेयांसमीक्षितुमथेक्षणतारकस्य
दूरादपाङ्गपदवीमभिधावतोऽस्याः ।
आनन्दबाष्पजलबिन्दुनिभेन सान्द्राः
स्वेदाम्बुसीकरकणा इव संनिपेतुः ॥१०७२॥

कस्यचित।

विस्फाराः प्रथमं कुतूहलवशादुत्क्षिप्तपक्ष्मश्रियो
जातव्रीडमथो विनम्रसरलाः किंचिद्विलोलास्ततः ।
अभ्यासं पुनराकलय्य कलया कान्तं कुरङ्गीदृशां
सिञ्चन्तीव सुधाच्छटाभिरनृजुप्रागल्भ्यगर्भा दृशः ॥१०७३॥

वीर्यमित्रस्य ।

यद्भान न मदनो न विदन्ति दूत्यो
वाग्देवतापि न सुखं यदपि व्यनक्ति ।
तत्कूटगर्वितदरस्फुटभावभाजो
व्याकुर्वते मृगदृशां दृश एव तत्त्वम् ॥१०७४॥

कस्यचित।
आश्चर्यस्तिमिताः क्षणं क्षणमथ प्रीतिप्रमीलत्पुटा
वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः ।
एताः कस्य हरन्ति हन्त न मनः किंचित्त्रपामञ्जुल
प्रेमप्रेरणमत्र मुग्धमुरचत्तारोत्तरा दृष्टयः ॥१०७५॥

शङ्करधरस्य ।

१२१. कटाक्षः

प्रणालीदीर्घस्य प्रसृमरतरङ्गस्य सुहृदः
कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः ।
सुधायाः सर्वस्वं कुसुमधनुषोऽस्मान्प्रति सखे
नवं नेत्राद्वैतं कुवलयदृशः संनिदधति ॥१०७६॥

राजशेखरस्य । (वि.शा.भ. ४.१८, सु.र. ५२०)

तिष्ठन्त्या जनसङ्कुलेऽपि सुदृशा सायं गृहप्राङ्गणे
तत्कालं मयि निःसहालसतनौ वीथ्यां मृदु प्रेङ्खति ।
ह्रीनम्राननयैव लोलसरलं निश्वस्य तत्रान्तरे
प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छ्टाः ॥१०७७॥

कस्यचित।

उपरि कवरीबन्धग्रन्थीनथ ग्रथिताङ्गुलीन्
निजभुजतले तिर्यक्तन्व्या वितत्य विवृत्तया ।
विवृतविलसद्धामापाङ्गस्तनार्धकपोलया
कुवलयदलस्रक्सन्दिग्धश्रियः प्रहिता दृशः ॥१०७८॥

परमेश्वरस्य । (सु.र. ५०९)

वैदग्ध्यक्रमबद्धमुग्धहसितज्योत्स्नावलिप्ताधरे
लब्धा किं नु कुरङ्गशावनयने दीक्षा त्वया मान्मथी ।
लीलानन्तरमन्मथाः शशिमुखि क्षिप्यन्त एताः कथं
कुन्देन्दीवरदीर्घदामतरलस्निग्धाः कटाक्षच्छटाः ॥१०७९॥

भङ्गुरस्य ।

स्वच्छन्दं मीनकेतोर्युवजनमृगयाजातकौतूहलस्य
जाताबन्धावगच्छत्यधिगतगरिमा कार्मुकोत्तंसलक्ष्मीम् ।
यावल्लोलाक्षि नायं प्रतिफलति बलच्चन्द्रिकाकर्बुरान्तः
कालिन्दीवीचिमैत्रीमवतरति तवागोत्रसाक्षी कटाक्षः ॥१०८०॥

जलचन्द्रस्य ।
१२२. नायिकाचाटुः

पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोर्
नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे ।
लीयन्ते कवरीषु बान्धवजनव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥१०८१॥

पाणिनेः । (सु.र. ४५१, सू.मु. ६५.१०)

शोणस्तेऽधरपल्लवो मधुमती कान्तिर्गिरो नर्मदा
दृष्टिर्दिव्यतरङ्गिणीव वदनश्रीश्चन्द्रभागोपमा ।
गम्भीरा नलिनाक्षि नाभिरपि चेत्तद्देहदाहज्वर
च्छेदाय क्षणमात्रमम्बुजमुखि त्वं बाहुदा मे भव ॥१०८२॥

दङ्कस्य ।

मुग्धे नार्जुनतां जहाति नयनं मध्ये तथा कृष्णतां
द्वे रूपे दधतामुना विरचितः कर्णेन ते विग्रहः ।
तत्कृष्णार्जुनकर्णविग्रहवती साक्षात्कुरुक्षेत्रतां
यातासि त्वदवाप्तिरेव तरुणि श्रेयः किमन्यत्परम् ॥१०८३॥

सत्यबोधस्य ।

तव नयनवन्नीलाम्भोजं तवाननवच्छशी
तव हसितवज्ज्योत्स्नाद्योतस्तवोदितवत्सुधा ।
सुभगमधुराभोगैस्तव वराङ्गकवीक्षितैः
प्रणयिनि जगत्संभाराणां त्वमित्युपमास्पदम् ॥१०८४॥

प्रियंवदस्य ।

स्वर्गे स्वर्गादपि समधिके साधनं बोधयन्तः
सन्तु प्रीत्यै मम पुनरमी तन्वि खेदाय वेदाः ।
येषां मध्ये कथयति न चेदीदृशः कोऽप्युपाय
खेदापायः प्रणयिवचनप्रेष्यतां येन यामि ॥१०८५॥

सागरस्य ।
१२३. मधुपानम्

अर्धपीतमदिरा मणिपारी
शोभतां कथमतीव तरुण्याः ।
चुम्बितैरधिकपाटलभासा
पूरिताधरमयूखभरेण ॥१०८६॥

जयमाधवस्य । (Sव्२०१७)

संक्रान्तमाननमवेक्ष्य मृगेक्षणायाः
पर्यां चलन्नयनमासवपूरितायाम् ।
सेन्दीवरं कमलमित्यवगम्य दूराद्
भृङ्गो ममज्ज सहसैव यथार्थनामा ॥१०८७॥

काश्मीरप्रचण्डमाधवस्य । (Sव्२०२०)

कान्ताननाधररसामृततृष्णयेव
बिम्बं पपात शशिनो मधुभाजने यत।
निःशेषिते मधुनि लज्जितचित्तवृत्ति
तत्तन्मुखाब्जजितकान्तितया विनष्टम् ॥१०८८॥

विभाकरशर्मणः । (Sव्२०१८, सू.मु. ७३.५)

पीतस्तुषारकिरणो मधुनैव सार्धम्
अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।
मानान्धकारमपि मानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः ॥१०८९॥

[अमरु ४९, Sभ्२०२२, शा.प. ३६४८]

ललितकण्ठनिवेशितदोर्लतः
करतलाकलितैकपयोधरः ।
मृगदृशो दशनच्छदवासितं
मधु पपौ मदनोत्सव ईश्वरः ॥१०९०॥

मुञ्जस्य ।
१२५. शयनाधिरोहणम्

अथ रतिरभसादलीकनिद्रा
मधुरविघूर्णितलोचनोत्पलाभिः ।
शयनतलमशिशिर्यन्वधूभिः
सह मदमन्मथमन्थरा युवानः ॥१०९१॥

रत्नाकरस्य ।

प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मराद्
औत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यमालोक्य च ।
सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा
स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥१०९२॥

राजशेखरस्य । (शृ.ति. २.६७ब्)

पर्यङ्काङ्कतलं गते रतिरसाव्यक्तक्रमं वल्लभे
तद्भावावगतौ तयापि रतये स्वं चित्तमाविष्कृतम् ।
नात्ते यन्मणिकुण्डले परिहृतो हारः समं कङ्कणैः
काञ्चीदाम निराकृतं विचकिलैः क्ÿप्तश्च नो शेखरः ॥१०९३॥

तस्यैव ।

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्
मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१०९४॥

अमरोः [अमरु १८, Sभ्२०८१, सू.मु. ७७.११]

तत्र हंसधवलोत्तरच्छदं
जाह्वईपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः
शारदाभ्रमिव रोहिणीपतिः ॥१०९५॥

कालिदासस्य । (Kस्८.८२)

१२५. आलिङ्गनम्

उद्भिन्नसात्त्विकविकारपरिप्लवानि
सद्यस्तिरस्कृतमनोभववेदनानि ।
तन्वि त्वद गपरिरम्भसुखामृतानि
प्रादुर्भवन्तु पुनरागतजीवितानि ॥१०९६॥

कस्यचित। (Kस्८.८२)

समैव सर्वत्र चरित्रपद्धतिर्
निजः पुरो वा गुणिनां न विद्यते ।
चकार हारः # # # # # # #
यतः परीरम्भविधौ द्वयोरपि ॥१०९७॥

नारायणस्य ।

द्रष्टुं केतकगर्भपत्रसुभगां ûरुप्रभामुत्सुकस्
तत्संवाहनलीलया च शनकैरुत्क्षिप्तचण्डातकः ।
लज्जामुग्धविलोचनं स्मितसुधानिर्धौतबिम्बाधरं
किंचिद्विश्लथबाहुबन्धनमसावालिङ्गितो बालया ॥१०९८॥

कस्यचित। (सु.र. ६०१)

भयमुकुलितचक्षुः संततोत्कम्पनीवी
मणिमुखरितकाञ्चिः श्वासशुष्यन्मुखश्रीः ।
अशिथिलभुजबन्धन्यासनिःशङ्कलग्ना
मम वपुषि विशन्तीवायताक्षी धिनोति ॥१०९९॥

उमापतिधरस्य ।

आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि
ज्ञातोऽसि प्रकटप्रकम्पपुलकैरङ्गैः स्थितं मुग्धया ।
मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौताननां
सख्यैवं गदिते विमुच्य रभसात्कण्ठे विलग्नो मया ॥११००॥

कस्यापि ।

१२६. चुम्बनम्

रसवदमृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियारदनच्छदात॥११०१॥

कस्यचित। (स.क.आ. १.११०, Sव्१५११, सु.र. ५२९, शा.प. ३३१२, सू.मु. ५३.२१)

कियन्तं चित्कालं दशनपदभीताधरदलं
ललाटप्रस्वेदस्खलदलकमुत्तालनयनम् ।
निषेधानुज्ञातं पुलकितकपोलं प्रियतमो
वधूवक्त्राम्भोजं रसयति च निर्वर्णयति च ॥११०२॥

अभिनन्दस्य ।

फलमलघु किं लीलावल्ल्या गृहं नु गुणश्रियाम्
अमृतमथवैकस्थं पिण्डीकृतं न रसायनम् ।
निधिरुत रतेः सर्वस्वं वा विलासविधेः प्रियैर्
इति न ललनाबिम्बोष्ठानां रसः परिचिच्छिदे ॥११०३॥

शिवस्वामिनः ।

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डश्तलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥११०४॥

अमरोः । (आस्६८, Sव्२११३, सा.द.. १.३)

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥११०५॥

[अमरु ३२, Sभ्१३०३, शा.प. ३६६८]

१२७. अधरखण्डनम्

दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैस्तथा क्रन्दितम् ।
प्रियैः सपदि योषितां ननु विखण्ड्यमानेऽधरे
परव्यसनकातराः किमु न कुर्वते साधवः ॥११०६॥

कस्यचित। (Sव्२०९७, शा.प. ३६८४, सू.मु. ७८.१३)

सलीलनिर्धूतकरारविन्द
सीत्कारसंधुक्षितमन्मथायाः ।
जग्राह बिम्बाधरमूढरागं
रागं रमण्या हृदयं च कान्तः ॥११०७॥

रत्नाकरस्य ।

यद्दन्तदष्टदशनच्छदना चकार
सीत्कारमाकुलितनेत्रयुगा मृगाक्षी ।
मन्ये तदेतदधरामृतपानसेक
निर्वाप्यमाणविरहज्वरवह्निशब्दम् ॥११०८॥

जयकण्ठस्य ।

नान्दीपदानि रतिनाटकविघ्नशान्ताव्
आझाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधूताग्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥११०९॥

वामनस्य । (स.क.आ. २.३८१, द.रू. २.४०ब्, सू.मु. ७८.४)

संदष्टेऽधरपल्लवे प्रणयिना हस्ताम्बुजव्याधुति
प्रेङ्खित्काञ्चनन्कङ्कणावलिकलव्याहारमिश्रश्रियः ।
सीत्कारा हृदयस्पृशो रतिरणक्रीडासु वामभ्रुवां
राजन्ते विजयोद्धुरस्मरचमूक्ष्वेडा निनादा इव ॥१११०॥

युवतीसम्भोगकारस्य ।

१२८. नवक्षतम्

राजन्ति कान्तनखरक्षतयो मृगाक्ष्या
लाक्षारसद्रवमुचः कुचयोरुपान्ते ।
अन्तःप्रवृद्धमकरध्वजपावकस्य
शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥११११॥

कस्यापि । (सु.र. ६१२)

जयन्ति कान्तास्तनमण्डलेषु
विटार्पितान्यार्द्रनखक्षतानि ।
लावण्यसम्भारनिधानकुम्भे
मुद्राक्षराणीव मनोभवस्य ॥१११२॥

कस्यचित। (Sव्१५४१, सु.र. ६१३)

पीनतुङ्गकठिनस्तनान्तरे
कान्तदत्तमबला नखक्षतम् ।
आवृणोति विवृणोति वीक्षते
लब्धरत्नमिव निर्धनो जनः ॥१११३॥

कस्यचित। (सु.र. ६१५)

नखक्षतं यन्नवचन्द्रसन्निभं
स्थितं कृशाङ्गि स्तनमण्डले तव ।
इदं तरीतुं त्रिवलीतरङ्गिणीं
विराजते पञ्चशरस्य नौरिव ॥१११४॥

कस्यचित। (सु.र. ६२३)

काश्मीरपङ्कखचितस्तनपृष्ठताम्र
पट्टावकीर्णदयितार्द्रनखक्षताली ।
एणीदृशः कुसुमचापनरेन्द्रदत्ता
जैत्रप्रशस्तिरिव चित्रलिपिर्विभाति ॥१११५॥

दक्षस्य । (सु.र. ६२८)

१२९. कण्ठकूजितम्

कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतकेऽपि मृगशावकलोचनायाः ।
तत्कूजितं किमपि येन तदीयतल्पं
नाल्पैः परीतमनुशब्दितलावकौघैः ॥१११६॥

रुद्रटस्य । (शृ.ति. १.२२फ़्)

कान्ते तथा कथमपि प्रथितं मृगाक्ष्या
चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं
शिष्यायितं गृहकपोतशतैर्यथास्याः ॥१११७॥

कस्यापि ।

१११८११२० न दत्ताः ।

१३०. वस्त्राकर्षः

अंसाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव्
आकृष्टे जघनांशुके कृतमधः संसक्तमूरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषि तया ब्रीडानताङ्ग्या प्रिये
दीपः फूत्कृतिवातवेपितशिखः कर्णोत्फलेनाहतः ॥११२१॥

कर्णोत्पलस्य । (सु.र. ५७०, शा.प. ३६७४)

समाकृष्टं वासः कथमपि हठात्पश्यति तदा
क्रमादूरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया
निरुद्धं हस्ताभ्यां झगिति निजनेत्रोत्पलयुगम् ॥११२२॥

कस्यचित। (शा.प. ३६७७, सू.मु. ७७.५, सु.र. ५७९)

अम्बरं विनयतः प्रियपाणेर्
योषितश्चकोरयोः कलहस्य ।
वाराणामिव विधातुमभीक्ष्णं
कक्षया च वलयैश्च शिशिञ्जे ॥११२३॥

माघस्य । (Sव्१०.६२)

११२४११२५ न दत्तौ ।
१३१. नवोढसम्भोगः

दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया ॥११२६॥

श्रीहर्षदेवस्य । (ण्न्३.४, Sव्२०७२, सु.र. ४६९, शा.प. ३६७२, सू.मु. ७७.२)

चुम्बनेषु परिवर्तिताधरं
हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छमपि तस्य सर्वतो
मन्मथेन्धनमभूद्वधूरतम् ॥११२७॥

कालिदासस्य । (शा.प. ३६७६)

पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥११२८॥

अमरोः । (अमरु ३८, Sव्२०५६, स.क.आ.ं ५१२; शा.प. ३६७३; Vइश्नुदस्तो उ.नी. ५.१९)

हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः
स्वौ हस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात।
पातुं पक्ष्मलनेत्रमुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥११२९॥

कालिदासस्य । (ं ४.१५)

सखीनां शिक्षाभिः कथमपि गता वासभवनं
ततः प्रेमालापैः शयनमुपनीतापि विमुखी ।
मयि क्रीडारम्भप्रणयिनि परं वेपथुमती
तथापीयं बाला हृदयमधिकं संमदयति ॥११३०॥

शङ्करधरस्य ।
१३२. रतारम्भः

आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं
बाहू सीदत एव कम्पविधुरौ शक्तौ न कण्ठग्रहे ।
वाणी सम्भ्रम्गद्गदाक्षरपदा संक्षोभलोलं मनः
सत्यं वल्लभसङ्गमोऽपि सुचिराज्जातो वियोगायते ॥११३१॥

कस्यचित। (Sव्२०६५ श्रीडामरस्य; सू.मु. ५४.१० कस्यापि; पद्या. ३८० शुभ्रस्य)

अन्योन्यसंवलितमांसलदन्तकान्ति
सोल्लासमाविरलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु
व्यावर्तमानविनयं मिथुनं चकास्ति ॥११३२॥

वामनस्य । (स.क.आ. १.११३)

समालिङ्गत्यङ्गैरपसरति यत्प्रेयसि वपुः
पिधातुं यद्दृश्यं घटयति घनालिङ्गनमपि ।
तओप्भिर्भूयोभिः किमु न कमनीयं सुकृतिनां
इदं रम्यं वाम्यं मदनविवशाया मृगदृशः ॥११३३॥

कस्यचित। (सु.र. ५६५)

उन्मीलत्पुलकाङ्कुरेण निविडलेशनिमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद्
प्रत्यूहः न तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥११३४॥

जयदेवस्य । (ङ्ङ्१२.१०)

हस्तस्वस्तिकलाञ्छितां कुचतटीं सोढः स्पृशन्मुग्धया
प्रस्विद्यद्बलिवल्लरीकमुदरं गच्छन्निरुद्धो मनाक।
ऊर्वोर्मूलमुपेयिवानथ शनैर्मामेति लज्जाजडं
जल्पन्त्या सुरतातिथिः किल रुषा पाणिस्तलेनाहृतः ॥११३५॥

युवतीसम्भोगकारस्य ।

१३३. रतम्

क्लेशोल्लासितलोचनं श्लथपतद्दोर्वल्लिकेलिस्खलद्
धम्मिल्लं श्वसितोत्तरङ्गमपरिस्पन्दं वहन्ती वपुः ।
मुञ्चेति स्खलिताक्षरेण वचसा तन्वी यथा याचते
विश्रामाय तथाधिकं रतविधावाकूतमुन्मीलति ॥११३६॥

कस्यचित।

भावोद्गाढमुपोढकम्पपुलकैरङ्गैः समालिङ्गितं
रागाच्चुम्बितमप्युपेत्य वदनं पीतं च वक्त्रामृतम् ।
जल्पन्त्यैव मुहुर्ननेति निभृतं प्रस्तब्धचारित्रया
निःशेषेण समापितो रतिविधिर्वाचा तु नाङ्गीकृतः ॥११३७॥

कस्यचित। (सु.र. ५९३)

अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रम
श्वासोत्कम्पितकोमलस्तनमुरः सायाससुप्ते भ्रुवौ ।
किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां
स्वेदाम्भः स्नपिताकुलालकलतेष्वावासितो मन्मथः ॥११३८॥

गोसोकस्य ।

साक्षेपं च सचाटुकं प्रलपतोः प्रेमालसं पश्यतोर्
उत्सूत्रं च ससूत्रमेव च परीरम्भोत्सवं कुर्वतोः ।
आकृष्यालकमाननं च पिबतोरुद्दामकण्ठध्वनि
क्रीडाडम्बरयोर्जयत्यनुपमावस्थं रहः प्रेयसोः ॥११३९॥

यवतीसम्भोगकारस्य ।

सोत्कण्ठं परिपश्यतोरपि मुहुः सोत्प्रासमाजल्पतोः
सानन्दं च सकौतुकं च मदनव्यापारमभ्यस्यतोः ।
दम्पत्योर्नवयौवनोज्ज्वलवपुः सौन्दर्यरम्यश्रियोः
शृङ्गारः कृतकृत्य एष मदनाधानैकहेतुः स्फुटम् ॥११४०॥

प्रियंवदस्य ।
१३४. विपरीतरतम्

आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये
तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥११४१॥

अमरोः । (अमरु ३; शा.प. ३७०२)

नाधन्यान्विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली
लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् ।
संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापत्रुटच्
छ्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी ॥११४२॥

सोल्लोकस्य । (सु.र. ५८१)

विकीर्णो धम्मिल्लः श्रमसलिलबिन्दुस्तवकितो
मुखेन्दुव्याकोषं श्वसितमिदमाः साधु सुभटे ।
अमुष्मिन्प्रारम्भे चलवलितमुक्तासरमुरः
परं तूष्णीमेते दधति रशनादाम्नि मणयः ॥११४३॥

केन्द्रनीलनारायणस्य ।

माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कः सिध्यति ॥११४४॥

जयदेवस्य ।

सोत्कम्पश्वसितोत्तरं सपुलकस्वेदार्द्रगण्डस्थली
खेलत्कुण्डलमस्फुटस्मितमिलन्मन्दाक्षमुग्धेक्षितम् ।
संभेदेषु मिथो दृशां सुकृतिनः कस्यापि कान्ताननं
प्रभ्रश्यत्कवरीपरीतमुरसि स्मेरस्य विश्राम्यति ॥११४५॥

आवन्तिकजह्नोः ।

१३५. विपरीतरताख्यानम्

रिपुः प्रेमारम्भे प्रथममभवन्नूपुररवस्
तमाक्षेप्तुं पाणिः प्रसरति सवाचालवलयः ।
यदारब्धं किंचित्तदुपशमहेतोः सखि मया
तदा तद्वैगुण्यं द्विगुणयति काञ्चीकलकलः ॥११४६॥

विरिञ्चेः ।

पर्यस्तस्तनकर्मकीर्णकवरीभारं समुन्मूलित
स्रग्दाम स्वयमन्यदेव तदुपक्रान्तं मया साहसम् ।
संपन्नाः सखि तस्य केलिविधयः प्राच्याः परं दुर्वह
श्रोणीभारभरान्मनीषितसहस्रांशोऽपि नासादितः ॥११४७॥

शरणदेवस्य ।

पश्याश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं
शय्यां संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
गाढोष्ठग्रहपूर्वमाकुलतया पादाग्रसंवदंशके
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥११४८॥

अमरोः । काश्मीरशिल्हणस्य । (Sव्२१३३)

दाक्षिण्यादतिमानतो रसवशाद्विश्रामहेतोर्मम
प्रागल्भ्यात्तदनुष्ठितं मृगदृशा शक्यं न यद्योषिताम् ।
निर्व्यूढं न यदा तया तदखिलं खिन्नैस्ततस्तारकैः
सव्रीडैश्च विलोकितैर्मयि पुनर्न्यस्तः समस्तो भरः ॥११४९॥

महाकवेः । (सु.र. ५९९)

पुरारूढप्रेमप्रबलरसरागेण हृतया
समारब्धं कर्तुं नहि यदबलाभावसदृशम् ।
अनिर्व्यूढे तस्मिन्प्रकृतिसुकुमाराङ्गलतया
पुनर्लज्जालोलं मयि विनिहितं लोचनयुगम् ॥११५०॥

कोङ्कस्य । (सु.र. ५८५)
१३६. रतान्तः

आवृण्वाना झटिति जघनं मद्दुकूलाञ्चलेन
प्रेङ्खल्लीलालुलितकबरीबन्धनव्यग्रपाणिः ।
अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां
दृष्टा धार्ष्ट्यादवनतमुखी सा मया मोहनान्ते ॥११५१॥

राजशेखरस्य । (सू.मु. ८०.५, सु.र. ५८९)

करकिसलयं धूत्वा धूत्वा विलम्बितमेखला
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति करं पत्युर्नेत्रे विहस्य समाकुला
सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ॥११५२॥

कस्यापि । (Sव्२१०५, शा.प. ३७०६, सू.मु. ८०.३, सु.र. ५९१)

छिन्नार्धोरुकमेखलं चरणयोः संक्रान्तलाक्षारसं
तल्पोपान्तमुदीक्ष्य सस्मितसखीवैलक्ष्यसंभ्रान्तया ।
तन्वङ्ग्या दृढदंशदन्तुरदरोच्छूनाधरोत्सङ्गया
क्षिप्ताः प्रेयसि कूटकोपकुटिलभ्रूविभ्रमा दृष्टयः ॥११५३॥

धर्मयोगेश्वरस्य ।

पर्यस्तालकपङ्क्तिलुप्ततिलकं निष्पीतरागाधरं
श्वासोत्कम्पिपयोधरं श्रमभरस्वेदार्द्रगण्डस्थलम् ।
तन्वङ्ग्याः श्लथनीविमुक्तकवरीभारं रतान्ते वपुर्
दृष्टं मुग्धविलोकितस्मितमभूदानन्दनिस्यन्दि नः ॥११५४॥

श्रीकरस्य ।

नयनमलसं स्वेदाम्भोभिः कर्म्बितमाननं
स्खलितकवरीभारावंसौ श्लथा भुजवल्लरी ।
इति मृगदृशः संभोगान्ते विलोक्य वपुःश्रियं
व्रजति नियतं कन्दर्पोऽपि स्वबाणशरव्यताम् ॥११५५॥

शङ्करधरस्य ।

१३७. उषसि प्रियादर्शनम्

संभ्रान्त्या गलितस्रजं स्तनतटव्यस्तस्खलद्वाससो
बध्नन्त्याः शिथिलां झणत्कृतिमतीं काञ्चीं नितम्बस्थले ।
कामिन्याः सरसं निशान्तसमये वक्रा विलुप्ताञ्जना
नाधन्ये निपतन्ति पाठलरुचो निद्रालसा दृष्टयः ॥११५६॥

कस्यचित।

उषसि निबिडयन्त्याः कुण्डलं केलिपर्या
विलविगलितमन्तः कर्णपालि प्रियायाः ।
सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः
सुकृतिभिरवलीढा लोचनाभ्यां मुखश्रीः ॥११५७॥

रुद्रनन्दिनः ।

प्रियायाः प्रत्यूषे गलितकवरीबन्धनविधाव्
उदञ्च्द्दोर्वल्लीदरचलितलोलाञ्चलमुरः ।
घनाकूते पश्यत्यथ मयि समन्दाक्षहसितं
नमन्त्यास्तद्रूपं यदि लिखितुमीशो मनसिजः ॥११५८॥

धोयीकस्य ।

मसृणमसृणं प्रेयः प्रातर्निवार्य वपुः स्वकं
तदनु च तिरोधाय स्वैरं रतोत्सवमण्डनम् ।
त्रिचतुरपदं गत्वा तस्मान्निवर्तितकन्धरं
स्नपयति दृशा पुण्यात्मानं कमप्युषसि प्रिया ॥११५९॥

शतानन्दस्य ।

अस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर्
एभिः कामशरैस्तदद्भुतमभूद्यन्मे मनः कीलितम् ॥११६०॥

जयदेवस्य ।

१३८. नायिकानिष्क्रमणम्

विरामे यामिन्या उपकुचयुगोरूपजघनं
समालम्ब्य व्यस्ताञ्चलमलसमुत्थाय शयनात।
हसित्वा संमुग्धं मधुरमवलोक्याथ शिथिलैर्
भुजैर्निर्यान्तीभिः सुदृढमुपगूढः प्रियतमः ॥११६१॥

वासुदेवज्योतिषः ।

विरामे यामिन्या उपकुचयुगो रूपजघनं
समालम्ब्य व्यस्तां चलमलसमुत्थाय शयनात।
हसित्वा संमुग्धं मधुरमवलोक्याथ शिथिलैर्
भुजैर्निर्यान्तीभिः सुदृढमुपगूढः प्रियतमः ॥११६२॥

कस्यापि ।

प्रत्यग्रदंशजनितश्वयथून्सलीलम्
अम्भोजकोमलकराङ्गुलिकोटिभागैः ।
बिम्बाधरान्मधुरसीत्कृति संस्पृशन्त्यः
कान्ताः प्रयान्ति दयितान्तिकतोऽधुनैताः ॥११६३॥

रत्नाकरस्य ।

विदलितकुचपाणिजाङ्कलेखा
दरभिदुरोरुभरालसा कृशाङ्गी ।
उषसि निधुवनोपभोगजिह्मा
यदि गृहमेति सखि बलाबलेन ॥११६४॥

योगोकस्य ।

निर्यान्त्या रतिवेश्मनः परिणतप्रायां विलोक्य क्षपां
गाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्यसंतुष्टया ।
एकं भूमितले निधाय चरणं तल्पे प्रकल्प्यापरं
तन्वङ्ग्या परिवर्तिताङ्गलतया प्रेयांश्चिरं चुम्बितः ॥११६५॥

कस्यापि । (Sव्२१९१, शा.प. ३७२८)

१३९. रतप्रशंसा

यत्नात्संगममिच्छतोः प्रतिदिनं दूतीकृताश्वासयोर्
अन्योन्यं परितुष्यतोरवसरप्राप्तिस्पृहां तन्वतोः ।
संकेतोन्मुखयोश्चिरात्कथमपि प्राप्ते क्रमाद्दर्शने
यत्सौख्यं नवरक्तयोस्तरुणयोस्तत्केन साम्यं व्रजेत॥११६६॥

भट्टचूलितकस्य ।

स स्वर्गादपरो विधिः स च सुधासेकः क्षणान्नेत्रयोस्
तत्साम्राज्यमखण्डितं तदपरं प्रेम्णः प्रतिष्ठास्पदम् ।
यद्बाला बलवन्मनोभवभयभ्रश्यत्त्रपं सत्रपा
तत्कालोचितनर्मकर्म दयितादम्यास्यमभ्यस्यति ॥११६७॥

कस्यापि । (सु.र. ५६४)

सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिकाप्रेषणं
चाद्यश्वो भविता समागम इति प्रीत्या प्रमोदश्च यः ।
प्राप्ते चैव समागमे सरभसं यच्चुम्बनालिङ्गनान्य्
एतत्कामफलं तदेव सुरतं शेषः पशूनामिव ॥११६८॥

कस्यापि । (Sव्२२३७, शा.प. ३७८०, सु.र. १६५४)

सीत्कारवन्ति दरमीलितलोचनानि
रोमाञ्चमुञ्चि मकरकेतुनिकेतनानि ।
एणीदृशां मकरकेतुनिकेतनानि
वन्दामहे सुरतविभ्रमचेष्टितानि ॥११६९॥

कस्यचित। (सु.र. ५८२)

हारावली त्रुटति न प्रणयः प्रियाणाम्
आखण्ड्यतेऽधरदलं न मनोभवाज्ञा ।
यस्मिन्विलेपनमपैति न चानुरागस्
तन्मोहनं न खलु मैथुनमन्यदस्मात॥११७०॥

केशटस्य ।

१४०. सखीनां मिथः कथा

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्
वासश्च श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहो तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं च किं कीदृशमिति स्वल्पापि मे न स्मृतिः ॥११७१॥

विकटनितम्बायाः । (स.क.आ. ५.४४, द.रू.. उन्देर्२.१८, Sव्२१४७, शा.प. ३७४७, सू.मु. ८६.१७, सु.र. ५७२)

धन्यासि यत्कथयसि प्रियसङ्गमेऽपि
नर्मस्मितं च वदनं च रसं च तस्य ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किंचिदपि स्मरामि ॥११७२॥

विद्यायाः । (सा.द. उन्देर्३.७३, शा.प. ३७६, सु.र. ५७४)

आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ
तस्योरःस्थलमुत्तरीयविषये सख्यो मया चिन्तितम् ।
श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो
मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ॥११७३॥

बल्लणस्य । (सु.र. ५६८)

हर्षाश्रुपूरितविलोचनया मयाद्य
किं तस्य तत्सखि निरूपितमङ्गमङ्गम् ।
रोमाञ्चकञ्चुकतिरस्कृतदेहया वा
ज्ञातानि तानि परिरम्भसुखानि किं वा ॥११७४॥

अचलदासस्य । (सु.र. ५९६, अचलस्य)


मा गर्वमुद्वह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता नवमञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां
वैरी न चेद्भवति वेपथुरन्तरायः ॥११७५॥

केशटस्य । (अमरु ५५; सु.र. १६४०; सू.मु. ८६.१४; Sद्३.१०५ मद; दश २.२२, एत्च्.; पद्या. ३०२, दामोदरस्य; भ.र.सि. २.४.१६५)

शुकोक्तिव्रीडा

प्रयच्छाहारं मे यदि तव रहोवृत्तमखिलं
मया वाच्यं नोच्चैरिति गृहशुके जल्पति शनैः ।
वधूवक्त्रं व्रीडाभरनमितमन्तर्विहसितं
हरत्यर्धोन्मीलन्नलिनमलिनावर्जितमिव ॥११७६॥

डिम्बोकस्य । (सू.मु. ७७.१२, सु.र. ६२२)

प्रत्यूषे गुरुसन्निधौ गृहशुके तत्तद्रहोजल्पितं
प्रस्तोतुं परिहासकारिणि पदैरर्धोदितैरुद्यते ।
क्रीडाशारिकया निलीय निभृतं त्रोतुं भयार्तां वधूं
प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥११७७॥

मार्जारस्य । (सु.र. ६३१)

त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं
बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् ।
इत्यक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजना
धन्यानां भवनेषु पञ्जरशुकैराहारमभ्यर्थ्यते ॥११७८॥

वाक्कूटस्य । (सु.र. ४०६)

उषसि गुरुसमक्षं लज्जमाना मृगाक्षीर्
अतिरुतमनुकर्तुं राजकीरे प्रवृत्ते ।
तिरयति शिशुलीलानर्तनच्छद्मताल
प्रचलवलयमालास्फालकोलाहलेन ॥११७९॥

भवभूतेः । (सु.र. ६१६)

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्
तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।
कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥११८०॥

अमरोः । (अमरु १५, Kउवल्१७३, सु.र. ६२१, Sभ्२२१४, शा.प. ३७४३)

१४२. प्रत्यूषः

क्षुण्णान्येव तमांसि किन्तु दधति प्रौढि न सम्यग्दृशोर्
वासः संवृत्तमेव किन्तु जहति प्राणेश्वरं नाबलाः ।
पारावारगतैश्च कोकमिथुनैरानन्दतो गद्गदं
साकूतं रुतमेव किन्तु सहसा झात्कृत्य नोड्डीयते ॥११८१॥

वसुकल्पस्य । (सु.र. ९६५)

पत्यौ पात्रे कलानां व्रजति गतिवशादस्तमिन्दौ क्रमेण
क्रन्दन्ती पत्रिरावैर्विगलिततिमिरस्तोमधम्मिल्लभारा ।
प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः
प्रोन्मीलत्पूर्वसन्ध्याहुतभुजि रजनी पश्य देहं जुहोति ॥११८२॥

योगेश्वरस्य । (सू.मु. ८२.३, सु.र. ९७०)

उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः
पीयूषद्युतिरच्छदर्पणतुलामारोहति प्रस्थितः ।
कोकानां कृपयेव कुक्कुटरवैराहूयमाने रवौ
दिग्जाता नवधौतविद्रुममणिच्छाया च सौत्रामणी ॥११८३॥

शुभाङ्कस्य ।

प्रालेयाम्भःशिशिरपवनापीयमानक्लमानां
कण्ठोपान्तस्तिमितनमितैकैकदोःकन्दलीनाम् ।
नानाक्रीडाजनितरजनीजागरेणोपनीते
निद्राभोगः स्थगयति दृशौ सांप्रतं दम्पतीनाम् ॥११८४॥

सुरभेः ।

ताराणां विरलोऽधुना परिकरः स्मेरं नभो वर्तते
मञ्जिष्ठारसपाटलेन महसाक्रान्ता च पूर्वा ककुप।
किंचान्यत्स्मरजागरूकविहगद्वन्द्वस्य दुःखच्छिदो
मित्रस्यागमनं व्यनक्ति विसिनीनिद्रादरिद्रः क्षणः ॥११८५॥

कामदेवस्य ।
१४३. सूर्योदयः

अयमुदयति मुद्राभञ्जनः पद्मिनीनां
उदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्
कुपितकपिकपोलक्रोधताम्रस्तमांसि ॥११८६॥

योगेश्वरस्य । (स.क.आ. १.१००, सा.द. उन्देर्९.६, सु.र. ९७९)

शक्यार्चनः सुचिरमीक्षणपङ्कजेन
काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।
ध्वान्तं हरन्नमरनायकपालितायां
देवोऽभ्युदेति दिशि वासरबीजकोषः ॥११८७॥

विष्णुहरेः । (सु.र. ९६८)

तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं
भानौ कुम्भोद्भव इव पिबत्यन्धकारोत्कराम्भः ।
सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते
यान्त्यन्तस्थाः कुलशिखरिणो दृष्टिवर्त्म क्रमेण ॥११८८॥

शिखस्वामिनः । (सु.र. ९७६)

अपास्तस्ताराभिर्विधन इव कामी युवतिभिर्
मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः ।
अयं प्राचीकर्णाभरणरचनाशोककुसुम
च्छटालक्ष्मीचौरः कलयति रविः पूर्वमचलम् ॥११८९॥

रतिश्रमपरिस्खलत्समदसिद्धसीमन्तिनी
स्तनच्युतमिवांशुकं विशदपद्मरागद्युति ।
अयं दिशि शतक्रतोः कुवलयाक्षि बिम्बारुण
त्वदीयदशनच्छदच्छविरुदेति बालातपः ॥११९०॥

मुञ्जस्य ।

१४४. मध्याह्नः

एतस्मिन्दिवसस्य मध्यसमये वातोऽपि चण्डातप
त्रासेनेव न संचरत्यहिमगोर्बिम्बे ललाटंतपे ।
किं चान्यत्परितप्तधूलिलुठनप्रोषासहत्वादिव
च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥११९१॥

मलयराजस्य । (सु.र. ९८२)

धत्ते पद्मलतादलेप्सुरुपरि खं कर्णतालं द्विपः
शष्पस्तम्बरसान्नियच्छति शिखी मध्ये शिखण्डं शिरः ।
मिथ्या लेढि मृणालकोटिरभसाद्दंष्ट्राङ्कुरं शूकरो
मध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥११९२॥

राजशेखरस्य । (वि.शा.भ. १.४३, सु.र. ९८९)

मध्याह्नार्कमरीचिदुःसहतया संत्यज्य दर्भाङ्कुर
ग्रासानाश्रितकन्दरद्रुमघनच्छायं मृगाः शेरते ।
मातङ्गः करशीकरैर्निजवशां सिञ्चन्श्रमार्तां मुहुर्
निष्क्रान्तो गहनाद्द्रुतोद्गतपदं पद्माकरे सर्पति ॥११९३॥

वसन्तदेवस्य ।

तापात्पिण्डितविग्रहेव विशति च्छाया तरूणां तले
रुद्धः स्वाश्रयपक्षपातकृतिभिः पद्मैरपामातपः ।
अद्यान्तःपुरयोषितां मधुमदोत्सेकात्कपोलोदरे
द्वित्रैः स्वेदलवैरुदञ्चितमहो सूर्यो ललाटं तपः ॥११९४॥

उत्पलराजस्य ।

वपुस्तिम्यच्चीनांशुकनिविडपीनोरुजघन
स्तनानां निश्च्योतच्चिकुरपयसां पक्ष्मलदृशाम् ।
निमग्नोत्तीर्णानां प्रमदवनवापीतटजुषां
दिदृक्षाभिर्देवो रविरथ रथं मन्थरयति ॥११९५॥

गोवर्धनस्य ।

१४५. अस्तमयः

याते भास्वति वृद्धसारसशिरःशोणेस्तशृङ्गाश्रयं
व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठातिनीलैर्नभः ।
माहेन्द्री दिगपि प्रसन्नमलिना चन्द्रोदयाकाङ्क्षिणी
भात्येषा चिरविप्रयुक्तशवरीगण्डाभपाण्डुच्छविः ॥११९६॥

मलयराजस्य । (सु.र. ८७५)

क्रमसङ्कुचितकुशेशयकाषान्तरनीयमानमधुपेन ।
गरलमिव गलति नलिनी दिनकरविरहातिखेदेन ॥११९७॥

दत्तस्य ।

करसादोऽम्बरत्यागस्तेजोहानिः सरागता ।
वारुणीसङ्गमावस्था भानुनाप्यनुभूयते ॥११९८॥

काश्मीरकसुरमूल्यस्य । (Sव्. १८८६, सुरभिचूलस्य)

व्रजति कलितस्तोकालोको नवीनजवारुण
च्छविरसौ बिम्बं विन्दन्दिशं भृशमप्पतेः ।
ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां
शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥११९९॥

कस्यचित। (सु.र. ८६९)

रुचिरजनितताराहारचौरस्य भूभृच्
छिखरतरुनिवेशोल्लम्बितस्योर्ध्वपादम् ।
चिरमवनतमेतच्छोणितापूर्यमाणं
मुखमिव रविबिम्बं रज्यते वासरस्य ॥१२००॥

सङ्घश्रीमित्रस्य ।

१४६. सन्ध्या

निशाकरकर—स्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥१२०१॥

युवराजस्य ।

दिक्कामिनीवदनकुङ्कुमपङ्कचर्चा
चकाङ्गनाहृदयदावदवानलार्चिः ।
सन्ध्या रराज गगनान्तरतोयराशि
बालप्रवालविटपाङ्कुरकन्दलश्रीः ॥१२०२॥

कस्यचित।

कौसुम्भवसरुचिरां सन्ध्यां परिणीय मन्दमनुयान्तीम् ।
वासालयमिव जलधिं रागी पुरतो रविर्विशति ॥१२०३॥

उमापतिधरस्य ।

आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो
नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले ।
सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं
वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ॥१२०४॥

तस्यैव ।

अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥१२०५॥

कस्यचित। (Kउवल्. प्. १०८, स.क.आ. ३.४४, सा.द. उन्देर्१०.१२८)

१४७. अन्धकारः

अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा
वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले ।
यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं
नेपथ्यस्य विधावपीदमसतीजातस्य जातं तमः ॥१२०६॥

वापीकस्य ।

उत्सारितो हसितदीधितिभिः कपोलाद्
एकावलीभिरवधूत इव स्तनेभ्यः ।
अङ्गेष्वलब्धपरिभोगसुखोऽन्धकारो
गृह्णाति केशरचनासु रुषेव नारीः ॥१२०७॥

गणपतेः । (सु.र. ८९२)

अद्रिष्वञ्जनपुञ्जकान्ति जलदप्रायं च मूले दिशां
ऊर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमम् ।
तीरे नीरनिधेस्तमालविटपिच्छायां च सायं शनैर्
उद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥१२०८॥

झञ्झानिलस्य ।

यत्र तत्र रतिसज्जबन्धकी
प्रीतये मदनशासनादिव ।
नीलकाण्डपटतामुपाययौ
सूचिभेद्यनिविडं निशातमः ॥१२०९॥

धोयीकस्य ।

उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः
कस्तूरीपत्रमाला तिमिरततिरहो दिक्पुरन्ध्रीमुखानाम् ।
निर्वाणाङ्गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक
श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥१२१०॥

गोवर्धनस्य ।

१४८. दीपः

वदनविधुसुधाभिषेकशीतान्
सपरिभावनयेव लोलमौलिः ।
त्वदधरमरुतो निपीय हास्यत्य्
अपि सहजक्षणभङ्गितां प्रदीपः ॥१२११॥

तैलपाटीयगाङ्गोकस्य ।

निर्वाणगोचरगतोऽपि मुहुर्निशायां
किं चेष्टितं तरुणयोः सुरतावसाने ।
इत्येवमाकलयितुं सकलं कलाविद्
उद्ग्रीविकामिव ददाति रतिप्रदीपः ॥१२१२॥

कस्यचित। (सु.र. ८५६)

बालां कृशाङ्गीं सुरतानभिज्ञां
गाढं नवोढामुपगूढवन्तम् ।
विलोक्य जामातरमेष दीपो
वातायते कम्पमुपैति भीतः ॥१२१३॥

कस्यचित। (सु.र. ८५७)

हनूमानिव दीपोऽयं दूरमुल्लासिताञ्जनः ।
किं च राम इवाभाति विनिर्धूतदशाननः ॥१२१४॥

कस्यचित।

अतिपीतां तमोराजीं तनीयान्वोढुमक्षमः ।
वमतीव शनैरेष प्रदीपः कज्जलच्छलात॥१२१५॥

कस्यचित। (सु.र. ८५५)

१४९. चन्द्रोदयः

अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः
परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्
जगदमलमृणालीपञ्जरस्थं विभाति ॥१२१६॥

मधोः ।

यस्त्रैलोक्यजितः स्मरस्य किमपि क्रीडातडागं महद्
यश्चाभोगभृतो भुवः प्रकटिताकारार्पणो दर्पणः ।
सोऽयं सुन्दरि मन्दराद्रिमथितक्षीरोदसारोच्चयश्
चन्द्रः कुङ्कुमपङ्कपिण्डलडहच्छायः समुद्गच्छति ॥१२१७॥

राजशेखरस्य ।

असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन्
कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां
कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रोऽभ्युदयते ॥१२१८॥

तस्यैव । (सु.र. ९०९)

देवः प्राचीमिदानीमयमुपचिनुते पञ्चबाणस्य सोऽयं
बिभ्राणः शाणलीलाममृतरुचिरिमां लाक्षिकीभिः प्रभाभिः ।
किं चामुष्य प्रसङ्गान्निशितशरशिखाविस्फुरद्भिः स्फुलिङ्गैः
संध्यारागच्छलेन च्छुरितमिव तटव्योमचक्रं चकास्ति ॥१२१९॥

हरेः ।

आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर्
आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन।
चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन्
पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ॥१२२०॥

अनङ्गस्य ।

१५०. प्रदोषः

हंसाः संप्रति पक्षतौ सुनिभृतं कृत्वा शिरः शेरते
ज्योत्स्नाभिस्तृषिताः समं सहचरैः सुप्ताश्चकोरस्त्रियः ।
घूर्णद्भिः कुमुदोदरेष्वपि मधुक्षीवैः स्थितं षट्पदैर्
अप्युच्चैर्गिरिशृङ्गमूर्धनि भृशं निर्यान्त्यमी बर्हिणः ॥१२२१॥

उमापतिधरस्य ।

सैरन्ध्रीकरकृष्टपट्टकसरत्तारध्वनिर्दूरतो
दूतीसूत्रितसन्धिविग्रहविधिः सोल्लासलीलाचयः ।
वारस्त्रीजनसज्ज्यमानशयनः संनद्धपुष्पायुध
श्रीखण्डद्रवधौतसौधमलिनो रम्यः क्षणो वर्तते ॥१२२२॥

कस्यचित। (वि.शा.भ. २.२३, शा.प. ३५९१, सू.मु. ६८.२)

दिक्सरागमुखसंनिधापित
स्फीतचन्द्रचषका शतक्रतोः ।
क्षीवभावमिव बिभ्रती रतौ
विश्लथोच्चतिमिरांशुकोच्चया ॥१२२३॥

अभिनन्दस्य ।

बाष्पैर्मानवती जनस्य कुलटासंकेतचिन्तोर्मिभिः
संप्राप्ता प्रियसंगमैकमनसामाकल्पनोपक्रमैः ।
दूतीसंचरणैरपि प्रणयिनोः संदेशवक्रोक्तिभिः
कुत्रायं कुरुते न मन्मथमनस्तोषं प्रदोषागमः ॥१२२४॥

जलचन्द्रस्य ।

उपरि गूढहिमांशुमरीचिभिस्
तमसि दूरमितः प्रतिसारिते ।
अलकसंयमनादिव लोचने
हरति मे हरिवाहनदि मुखम् ॥१२२५॥

कालिदासस्य । (Vइक्३.६)
१५१. वसन्तारम्भः

गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा
वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥१२२६॥

(राजशेखरस्य; वि.शा.भ. १.२३, सु.र. १६६)

अतीता श्रीतार्तिः प्रसरति शनैरुष्मकणिका
दिनानि स्फायन्ते रविरपि अथं मन्थरयति ।
हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः
शराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥१२२७॥

(साम्पीकस्य)

निद्राशेषनिमीलितेक्षणतया प्राप्ते वसन्तोद्यमे
हस्तामर्षवशादसौ निजधनुः पञ्चेषुरन्विष्यति ।
चूताः कोरकगर्भनिर्भरदरोद्भिन्नस्फुरद्ग्रन्थयो
यात्यायाति च काकली पिकवधूकण्ठोपकण्ठं मुहुः ॥१२२८॥

प्राज्ञभुतनाथस्य ।

एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैः
कर्णाकर्णिकया मिथः कथममी घूर्णन्ति विश्वेध्वगाः ।
द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतं
विष्वङ्मूर्च्छति दुःसहो विरहिणीगेहेषु हाहारवः ॥१२२९॥

भट्टशालीयपीताम्बरस्य ।

यातं मानैर्वधूनामिव दरशिथिलग्रन्थिभिः पूर्वपत्रैर्
जातोऽपि क्वापि बालामदन इव बहिर्नाङ्कुरो व्यक्तिमेति ।
आगारे नागराणामपि विहितबहुप्रार्थनाः कण्ठसीमां
नीत्वा नीत्वा नवोढा इव वचनममूः कोकिलाः कुण्ठयन्ति ॥१२३०॥

(आचार्यगोपीकस्य)

१५२. वसन्तः

जम्बूनां कुसुमोदरेष्वतिरसादाबद्धपानोत्सवाः
कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च ।
एतेषामपि पश्य किंशुकतरोः पत्रैरभिन्नत्विषां
पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥१२३१॥

(राजशेखरस्य; सु.र. १५७, सू.मु. १०९.२३ वसुकस्य)

अङ्कुरिते पल्लविते कोरकिते
विकसिते च सहकरे ।
अङ्कुरितः पल्लवितः कोरकितो
विकसितश्च मदनोऽसौ ॥१२३२॥

(कस्यचित्; सु.र. १८८)

अमीषामारूढप्रसवविवराणां मधुलिहां
ध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव ।
द्रुमालीनां यूनोर्मन इव सरागं किसलयं
परागः पुष्पाणां पतति मदनस्येव विशिखः ॥१२३३॥

(वसन्तदेवस्य)

लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु
स्थायित्वं कलकण्ठकण्ठकुहरेष्वासेवते पञ्चमः ।
एकच्छत्रजगत्त्रयार्जनरुचेर्देवस्य शृङ्गारिणश्
चैत्रश्चित्रमकाण्ड एव समभूत्त्रैलोक्यमल्लो भटः ॥१२३४॥

(बिल्हणस्य; Vच्७.६४)

वापी दन्तुरितोदरा कमलिनी पत्राङ्कुरग्रन्थिभिश्
चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर्वर्तते ।
किं चान्यत्कुसुमायुधोऽद्य भगवान्धत्ते सगर्वं धनुर्
ज्यामुन्मार्ष्टि च पञ्चभिश्च विशिखैर्जेतुं जगद्वाञ्छति ॥१२३५॥

(वीर्यमित्रस्य; सु.र. १७३ अभिनन्दस्य)

१५३. वसन्तवासरः

आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी
स्तोकोन्मुक्ततुषारमम्बरमणेरीषत्प्रगल्भं महः ।
अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर्
आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥१२३६॥

सङ्घश्रीयः । (सु.र. १५२)

मन्दं दक्षिणमाह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः
संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसिर्निषण्णालिभिः ।
चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया
वर्धन्ते च विवर्धयन्ति च मुहुस्तेऽमी स्मरं वासराः ॥१२३७॥

(कस्यचित्; सु.र. १६१)

एते सम्प्रति वैमनस्यमनिशं निःशङ्कमातन्वते
कान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः ।
उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल
ध्वानाकर्णनकान्दिशीकपथिकावस्कन्दिनो वासराः ॥१२३८॥

(योगेश्वरस्य)

धिन्वन्त्यमू# मदमूर्च्छदलिध्वनीनि
धूताध्वनी#हृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्द
सौरभ्यसौहृदसगर्वसमीरणानि ॥१२३९॥

(कस्यचित्)

स्तोकस्तोकनिवर्तमानतुहिनोन्मीलन्नवाम्भोजिनी
सङ्क्रान्तैरलिभिर्मुखेषु ककुभां क्ÿप्तालकश्रेणयः ।
तत्तन्मन्मथबन्धुवार्तिकपिकप्रारब्धबीजाङ्कुर
व्याख्यातक्षुभिताध्वनीनमनसो धिन्वन्त्यमी वासराः ॥१२४०॥

(हरेः)

१५४वसन्ततरवः

मिथः क्रीडालोलभ्रमरभरभग्नाङ्कुररस
प्रेसेकप्रोन्मीलत्परिमलसमालब्धपवनः ।
इतोऽप्येष श्रीमानविरलमिदानीं मुकुलितः
प्रयच्छत्युन्मादानहह सहकारद्रुमयुवा ॥१२४१॥

कस्यचित। (सु.र. १८७)

साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैर्
वाह्लीकीदशनव्रणारुणतरैः पत्रैरशोकोर्चितः ।
भृङ्गीलङ्घितकोटि किंशुकमिदं किंचिद्विवृन्तायते
माञ्जिष्ठैर्मुकुलैश्च पाटलितरोर्वृत्तैव काचिल्लिपिः ॥१२४२॥

राजशेखरस्य । (वि.शा.भ. १.२५, सु.र. १६५)

वह्निर्मन्ये हिमजलभयात्संश्रितः किंशुकेषु
श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः ।
सन्तापार्थं कथमितरथा पान्थसीमन्तिनीनां
पुष्पव्याजाद्विसृजति शिखाश्रेणिमुद्गाढशोणाम् ॥१२४३॥

कस्यचित। (सु.र. १७६ पौतायनेः)

इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः
शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः ।
ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं
समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥१२४४॥

वामनस्य ।

परागैरादिग्धाः परिमिलितपिष्टातकनिभैर्
मरुल्लोलच्छाखं मधुपरवगीतं विदधतः ।
पलाशैः काश्मीरारुणवसनकल्पैर्निवसिता
द्रुमा राजन्त्येते मधुदिवसरम्योत्सवभृतः ॥१२४५॥

वसन्तसेनस्य ।
१५५. वसन्तकोकिलः

एते नूतनचूतकोरकघनध्वानातिरेकीभवत्
कण्ठध्वानजुषो हरन्ति हृदयं मध्ये वनं कोकिलाः ।
येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल
ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इव ॥१२४६॥

कस्यचित। (सु.र. १७१)

अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र
ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः ।
क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां
होतुं प्राणानृचमिव पिकः सामिधेनीमधीते ॥१२४७॥

हरेः ।

यश्चूताङ्कुरकन्दलीकवलनात्कर्णामृतस्राविणीं
छायामात्रपरिग्रहेण विदधे पाञ्चेषवीमस्रताम् ।
ताम्यत्तालुविटङ्कसङ्कटदरीसंचारतः पञ्चमः
सोऽयं कोकिलकामिनीगलविलादामूलमुन्मूलति ॥१२४८॥

बिल्हणस्य । (Vच्. ७.७६)

यः शृङ्गाररसायनं मृगदृशां वैरागय्चिन्ताज्वरः
शान्त्युद्वासनडिण्डिमः स्मरगुरोस्तत्त्वोपदेशाक्षरम् ।
उद्भूतस्मरगौरवज्वरभराक्रान्ताध्वनीनाङ्गना
चैतन्यत्रुटिकार्मणं विजयते रागः पिके पञ्चमः ॥१२४९॥

कस्यचित।

ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर
स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः
पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ॥१२५०॥

ध्वनिः ।
१५६. वसन्तभ्रमरः

आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां
काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् ।
उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां
धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥१२५१॥

उमापतिधरस्य ।

पिकत्रोटीदात्रत्रुटितसहकाराग्रमुकुल
स्रुतक्षीरक्षीवप्रसृतपवनान्दोलतरला ।
इदानीं वासन्तीदलितकुसुमामोदमुदित
भ्रमद्भृङ्गश्रेणी रणरणकमन्तर्वितनुते ॥१२५२॥

कालिदासनन्दिनः ।

निरानन्दाः कौन्दे मधुनि परिभुक्तोज्झितरसे
वनेष्वम्भोजानामविकृतसुखेषु प्रतिहताः ।
इदानीं चूतानां मुकुलमधुषु प्रेमसरसा
नवीनेष्वाकूतं दधति परिगाढं मधुलिहः ॥१२५३॥

नवकरस्य ।

मल्लिकामुकुले भाति गुञ्जन्मत्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥१२५४॥

कस्यचित। (सा.द. ४.९, शा.प. ३७८६)

अविरलपरागसैकतमकरन्दतरङ्गिणीमनुवनान्तम् ।
पिकयुवतिजानुदध्नीं गाहन्ते मधुपयोषितस्तृषिताः ॥१२५५॥

आवन्तिकजह्नोः ।
१५७. ग्रीष्मः

भुवां घर्मारम्भे पवनचलितं तापहृतये
पटच्छत्राकारं वहति गगनं धूलिपटलम् ।
अमी मन्दाराणां दवदहनसन्देहितधियो
न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥१२५६॥

भवभूतेः (सु.र. २००)

सलिलमखिलं वेशन्तानां लुलापकुलाकुलं
विशति बिसिनीपत्रच्छत्रे रथाङ्गविहङ्गमः ।
निजगजपतिं कुञ्जच्छायां नयन्ति पदे पदे
पृथुवमथुना सिक्त्वा सिक्त्वा करेण करेणवः ॥१२५७॥

कस्यचित।

प्रान्ते पङ्किनि पल्लवस्य विलुठन्पौत्री नयत्यातपांस्
तृष्णालुर्निभृतं ह्रदेषु महिषः शैवालमन्विष्यति ।
आचीर्णौषधिमूलशीतसुरभिश्वासानिलान्दोलयन्
प्रक्षीणोष्मणि लीयते वनगिरिश्वभ्रोदरे शल्लकः ॥१२५८॥

योगेश्वरस्य ।

अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः
श्रीनारायणयोर्घनं विघटयन्त्यूष्मा समालिङ्गनम् ।
किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं
चन्द्रं मर्मरयन्ति पर्पटकरक्रूरा रवेरंशवः ॥१२५९॥

कस्यचित। (सु.र. २१४, नारायणलच्छि)

पाषाणः कुलिशायते पुरपथं संतप्तलोहायते
निर्वातं दहनायते च निविडाङ्गारायते शर्करा ।
एतस्मिंस्तरुणप्रचण्डमहसः प्रौढातपे सर्वतः
क्षोणी शुष्यति बालुका च सरितां वह्निस्फुलिङ्गायते ॥१२६०॥

भवानन्दस्य ।
१५८. ग्रीष्मवेशः

जलार्द्रं संव्यानं बिसकिसलयैः केलिवलयाः
शिरीषैरुत्तंस्प्विचकित्लमयी हाररचना ।
शुचावेणाक्षीणां मलयजरसार्द्राश्च तनवो
विना तन्त्रं मन्त्रं रतिरमणमृत्युञ्जयविधिः ॥१२६१॥

कस्यचित। (वि.शा.भ. ४.३, सु.र. २१२, राजशेखरस्य)

तोयोत्तीर्णा श्रयति कवरी शेखरं सप्तलानां
शैत्यं सिञ्चत्युपरि कुचयोः पाटलाकण्ठदाम ।
कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं
स्त्रीणामङ्गे विभजति तपस्तत्र तत्रात्मचिह्नम् ॥१२६२॥

मधुरशीलस्य । (सु.र. २०९, मधुशीलस्य)

कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं
सान्तःसूत्राः परिमलमुचो मल्लिकानां च हाराः ।
मुक्तागौरैर्वलयरचनाकन्दलाग्रैर्बिसानां
ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम् ॥१२६३॥

कस्यचित।

अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं
कुरवकपरिधानं पाटलादाम कण्ठे ।
तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां
दिनपरिणतिजन्मा कोऽपि वेशश्चकास्ति ॥१२६४॥

कमलायुधस्य ।

सद्यश्चम्पककञ्चुका कुचतटी वैकक्षके मल्लिकाः
काञ्च्र्वैचकिली बिसालिवलयाग्रैवेयकं केशरैः ।
चाम्पेयोत्तरपाटला च कवरी कर्णः शिरीषाञ्चितो
वेशश्चेदयमङ्गनासु न तदानङ्गस्य के किङ्कराः ॥१२६५॥

कस्यचित।
१५९. शृङ्गारत्मकग्रीष्मः

तदात्वस्नातानां मलयजरसैरार्द्रवपुषां
कुचान्बिभ्राणानां दरविकचमल्लीमुकुलिनः ।
निदाघार्कप्रोषग्लपितमहिमानं मृगदृशां
परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति ॥१२६६॥

मङ्गलार्जुनस्य । (सु.र. १९२, शा.प. ३८३४)

अपां मूले लीनं क्षणपरिचितं चन्दनरसे
मृणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
मुहूर्तं विश्रान्तं सरसकदलीकाननतटे
प्रियाकण्ठाश्लेषे निविशति पदं शैत्यमधुना ॥१२६७॥

कस्यचित। (सु.र. २०१)

एतस्मिन्घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा
लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाणा मुहुः ।
निर्गच्छन्ति शनैरहःपरिणतौ मन्दा लतामन्दिरात्
स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ॥१२६८॥

कालिदासनन्दिनः ।

हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो
यदर्घति करम्बिता शिशिरवारिणा वारुणी ।
भवन्ति च हिमोपमाः स्तनभुवो यदेणीदृशां
शुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥१२६९॥

राजशेखरस्य । (वि.शा.भ. ४.४, सु.र. २११)

शुचौ तप्ताङ्गानां बहलमकरन्दद्रवमुचः
कदम्बप्रालम्बाः स्तनपरिसरे पक्ष्मलदृशाम् ।
हठाल्लूनोष्माणः कमपि महिमानं विदधते
जलक्रीडातीर्णप्रियतमभुजाबन्धशिशिराः ॥१२७०॥

कस्यचित।

१६०. दावानलः

आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते
खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
अन्तर्भ्राम्यति कोटरस्य विरमत्यालम्बते वीरुधः
किं तद्यन्न करोति मारुतवशं यातः कृशानुर्वने ॥१२७१॥

योगेश्वरस्य । (स.क.आ. १.८२, सू.मु. ३४.७, वसुन्धरस्य)

विध्वस्ता मृगपक्षिणो विवशतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशा महीतापिताः ।
भस्मीकृत्य सपुष्पपल्लवफलांस्तांस्तान्महापादपान्
निर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् ॥१२७२॥

तस्यैव (शा.प. ११५९, सू.मु. ३४.५, सु.र. १११४. आल्लनोन्य्मोउस्.)

अस्मिन्नीषद्वितत्तवलितस्तोकविच्छिन्नभुग्नः
किञ्चिल्लीलोपचितविनतः पुञ्जितश्चोत्थितश्च ।
धूमोद्गारस्तरुणमहिषस्कन्धोअनीलो दवाग्नेः
स्वैरं सर्पन्सृजति गगने गत्वरान्पत्रभङ्गान॥१२७३॥

बाणस्य । (स.क.आ. १.८५, सु.र. ११७४. Bोथनोन्य्मोउस्.)

बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं तत्पक्ष्मान्तपातैर्मलिनयसि मुधा वक्त्रमश्रुप्रवाहैः ।
एषा प्रोद्धृत्तमत्तद्विपकषणक्षुण्णविन्ध्योपलाभा
दावाग्नेः सम्प्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा ॥१२७४॥

कस्यचित। (स.क.आ. २.२०३, शा.प. ३८२९ धाराकदम्बस्य)

दिशः प्रोद्यत्संध्यागगनतलमुद्रक्तकुसुमं
तरूनाबद्धोरुस्तवकविकसत्किंशुकलतान।
विलोलत्कौसुम्भध्वजपटसमाश्लिष्टशिखराः
प्रकुर्वन्वंशालीर्विकसति महीध्रेषु दहनः ॥१२७५॥

कस्यचित।
१६१. वर्षारम्भः

नेतुं वाञ्छति नीड एव दिवसं गर्भालसा वायसी
रक्तो नीपलतासु भुक्तविरसामुज्झत्यलिः पाटलम् ।
तेजः सम्प्रति संहरन्ति शिखिनो दग्धव्यापारं गता
जम्बूमाम्रवनादुपैत्शनकैरासन्नपाकां पिकः ॥१२७६॥

अभिनन्दस्य ।

स्थलीभूमिर्निर्यन्नवकतृणरोमाञ्चनिचय
प्रपञ्चैः प्रोन्मीलत्कुटजकलिकाजृम्भितशतैः ।
घनारम्भे प्रेयस्युपगिरि गलन्निर्झरजल
प्रणालप्रस्वेदैः कमपि मृदुभावं प्रथयति ॥१२७७॥

नरसिंहस्य ।

वातोद्धूर्तरजोमिलज्जललवैरुच्चित्रिताः शाखिनश्
छत्रीकृत्य मृदां त्वचः स्थलभुवो निर्यन्ति शष्पाङ्कुराः ।
स्निग्धश्यामलकण्ठनालवलनव्यालोकिताम्भोमुचः
केकाभिः ककुभां मुखानि शिखिनो वाचालयन्त्युत्सुकाः ॥१२७८॥

अरविन्दस्य ।

किंचिन्मुद्रितपांशवः शिखिकुलैः सानन्दमालोकिता
भग्नावासरुदहरिद्रगृहिणी श्वासानिलजर्जराः ।
एते ते निपतन्ति नूतनघनात्प्रावृड्भवारम्भिणो
विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः ॥१२७९॥

कस्यचित। (शा.प. ३८७२)

वर्षारम्भसमुन्नमद्घनघटागर्जाभिरुत्त्रस्यता
ग्रीष्मेणापसृतं क्वचित्क्वचिदपि न्यस्तानि वस्तून्यपि ।
धूलिः केतककुड्मले विरहिणीचेतःसु दावानलः
खद्योतभ्रमिषूडुचक्रमरुणज्योतिस्तडिद्वल्लिषु ॥१२८०॥

कस्यचित।
१६२. वर्षाः

कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे
गाहन्ते शष्पराजीरभिनवशलभग्रासलोला बलाकाः ।
अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित्
कापोतं कोद्रवाणां कवलयति कणान्क्षेत्रकोणैकदेशे ॥१२८१॥

योगेश्वरस्य ।

एतस्मिन्मदजर्जरैरुपचिते कम्बूरवाडमबरैः
स्तैमित्यं मनसो दिशत्यनिभृतं धाराधरे मूर्च्छति ।
उत्सङ्गे ककुभो निधाय रसितैरम्भोमुचां घोरयन्
मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥१२८२॥

वातोकस्य । (सु.र. २२९)

स्मरविजयपदाङ्कं मत्तदात्यूहकण्ठ
स्फुटितमधुरकूजा गीतयः संचरन्ति ।
अपि च विततबर्हच्छत्रमुद्भूतपत्रं
नटति घननिनादोत्कण्टितो नीलकण्ठः ॥१२८३॥

भवानन्दस्य ।

व्याप्तं वारिधरैरकाण्डमुदितैः कृत्स्नं वियन्मण्डलं
नाक्ष्णोर्वर्त्मनि शीतदीधितिरसौ नापि त्विषामीश्वरः ।
भग्नावेव मलीमसैः किमधुना निर्मातुमर्थान्तरं
यत्सान्द्रं करकाः पतन्ति यदमी मुञ्चन्ति विद्युच्छटाः ॥१२८४॥

वातोकस्य ।

सामोदा बकुलैः कदम्बमुकुलैः प्रीत्येव रोमाञ्चिता
नीरन्ध्रं पिहिताः प्योदपटलैः श्यामोत्तरीय इव ।
दूरीकृत्य च नूपुराविव रिपून्हंसान्समुत्कूजतो
याताः क्वाप्यभिसारिका इव दिशो मेघागमे सोत्सुकाः ॥१२८५॥

कस्यचित।
१६३. वर्षामेघः

त्रैलोक्याधिपतौ फणीन्द्रशयने निद्राति दैत्यद्रुहि
प्राप्य प्रावृषमन्धकाररजनीं प्रत्याशमायोजिताः ।
विद्युद्दीधितिदीपिकाभिरभितः संशोधयन्तो दिशां
भित्तीर्जाग्रति यामिका इव धनुष्मन्तः स्वनन्तो घनाः ॥१२८६॥

ओंकण्ठस्य ।

क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बुसरितां
प्रताप्योर्वीं वनतरुगहनमुत्साद्य सकलम् ।
क्व सम्प्रत्युष्णांशुर्गत इति समन्वेषणपरास्
तडिद्दीपालोकैर्दिशि दिशि चरन्तीव जलदाः ॥१२८७॥

ओंकण्ठस्य । (सु.र. २५१ कस्यचित्, शा.प. ३८६९, सू.मु. ६१.१८ बोथ्पाणिनेः)

निपीय स्वच्छन्दं जलमुदरपूरं भववशाद्
विषण्णोऽतिक्लेशात्क्षितिधरशिलालम्बितवपुः ।
मुहुर्विद्युद्वल्लीवलितरसनो निस्वनमिषाद्
भृशारब्धोद्गारं वमति जलभारं जलधरः ॥१२८८॥

जलचन्द्रस्य ।

व्याप्यान्तरीक्षककुभाव नुभूभृदग्रं
सान्द्रान्धकारगहनासु निशासु गर्जन।
संवीक्षते विरहिणः क इह ध्रियन्ते
वर्षासु विद्युदुरुदीपिकयेव मेघः ॥१२८९॥

लोष्टसर्वज्ञस्य ।

असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव
ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितमिव ।
अहर्वा रात्रिर्वा द्वयमपि विलुप्तप्रविचयं
घनैर्बद्धव्यूहैः किमिदमिति घोरं व्यवसितम् ॥१२९०॥

कस्यचित। (सु.र. २६२)

१६४. वर्षानदी

दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्
कादम्बानि कुरङ्गयूथकलितस्तूपान्युदम्भांसि च ।
तीराण्यद्य पिपीलिकासमुदयावर्जज्जटालोलुप
व्याप्तान्युन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥१२९१॥

योगेश्वरस्य । (सु.र. २२१)

एताः पङ्किलकूलरूढनलदस्तम्भाः क्वणत्कम्बवः
क्रीडत्कर्कटचक्रवालविलसज्कम्बालतोयाबिलाः ।
हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदो
त्कीर्णोद्गीर्णा मृदर्बुदस्थपुटितप्रान्तास्तटीभूमयः ॥१२९२॥

परमेश्वरस्य । (सु.र. २५४)

विरतरजसां स्फूर्जत्सर्जप्रसूनसुगन्धिनी
मदवशलसत्केकिक्वाणप्रणादितसानुनी ।
अपहृतवनोद्देशोन्मेषास्तरङ्गितरंहसो
विदधति तटे भूभृन्नद्यः क्वणज्जलरङ्कुणी ॥१२९३॥

कापालिकस्य ।

निदाघद्राघीयः क्लमकमठकण्ठाकुलभिदाम्
इदानीमुद्देशाः प्रतिपुलिनमर्घन्ति सरिताम् ।
समन्तादुन्मीलन्नवनिचुलकुज्जेषु रभसा
दवस्फारक्रीडासुखमुखरदात्यूहसुहृदः ॥१२९४॥

हरेः ।

इह गुरुजलभारपूर्णगर्भाः
प्रदरदरीभ्रमभूरिभीमवेगाः ।
तटकटकनियुध्यमानवेणी
द्विगुणमहारवभैरवास्तटिन्यः ॥१२९५॥

त्रिपुरारेः ।

१६५. वर्षादिवसः

तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे
तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे ।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायासिनो
भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः ॥१२९६॥

कस्यचित।

हस्तप्राप्यदिशः प्रगाढजलदप्राग्मारसंकोचित
व्योमानः पतयालुभिर्धनरसैराकीर्णभूमण्डलाः ।
अद्योद्दामनदन्नवाम्बुदचयप्रच्छन्नकीर्णोदर
क्रूराः पान्थवधूभिरद्भुतममी सोढाः कथं वासराः ॥१२९७॥

कस्यचित।

एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो
विन्ध्यश्यामपयोदनीलनभसो नीपार्जुनामोदिनः ।
आसन्नप्रसवालसां सहचरीमालोक्य नीडार्थिनीं
चञ्चुप्रान्तकिलिञ्जसंचयपरः काकोऽपि येष्वाकुलः ॥१२९८॥

रन्तिदेवस्य ।

एते कर्बुरितातपास्तत इतः संजायमानाम्बुद
च्छेदैः संप्रति केतकीदलमिलद्दर्भातिथेयोदयाः ।
ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो
गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ॥१३००॥

कस्यचित।
१६६. वर्षारात्रिः

आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा
विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
धाराक्लिन्नकदम्बसम्भृतसुधामोदोद्वहाः प्रोषितैर्
निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥१३०१॥

कस्यचित। (सु.र. २२०, योगेश्वरस्य)

खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः
स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः ।
एताः केतकभेदवासितपुरोवाताः पतद्वारयो
न प्रत्येमि जनस्य यद्विरहिणो यास्यन्ति सोढुं निशाः ॥१३०२॥

कस्यचित। (सु.र. २२८)

विष्वग्वातविकीर्णशीकरकणाः स्फारस्फुरद्विद्युतस्
तत्कालप्रतिबुद्धकेतकशिखागन्धोपदिग्धाम्बराः ।
दात्यूहप्रसवप्रणादितदिशः पान्थप्रियाणामभूर्
उन्मथ्नन्ति मनांसि मांसलघनध्वानोत्तरा रात्रयः ॥१३०३॥

कस्यापि ।

अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर
प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः ।
विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव
स्थैर्योन्मूलनशक्तयः कथममी निर्यान्ति वर्षानिशाः ॥१३०४॥

माधवस्य ।

विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः सन्तत
श्यामाम्भोधररोधसङ्कटवियद्विप्रोषितज्योतिषः ।
खद्योतोन्नमितोपकण्ठतरवः पुष्णन्ति गम्भीरतां
आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः ॥१३०५॥

कस्यचित। (सु.र. २५२)

शरदारम्भः

शुभ्राभ्रं गगनं क्वचित्प्रविकसत्काशा वनाली क्वचित्
तोयोन्मुक्ततृणाग्रपङ्कजटिला क्षेत्रान्तभूमिः क्वचित।
किं च क्वापि चकोरचारुचरणन्यासार्द्रमुद्राभृतो
दृश्यन्ते तटिनीविमुक्तपुलिनच्छेदा मनोहारिणः ॥१३०६॥

संग्रामदत्तस्य ।

आगत्य संप्रति वियोगविसंष्ठुलाङ्गीं
अम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥१३०७॥

कस्यचित।

धूम्रैः पक्षपुटैः पतद्भिरभितः पाण्डूदरैः खञ्जनैर्
आयान्तीं शरदं किरन्ति रभसाल्लाजैरिवाशाङ्गनाः ।
मङ्गल्यं च कलङ्कपल्लवमुखं स्मेरानना शर्वरी
ज्योत्स्नादर्पणगौरमिन्दुकलशं व्योमाङ्गने न्यस्यति ॥१३०८॥

कस्यचित। (सु.र. २६९)

हंसानां निवहेषु यैः कवलितैरासज्यते कूजताम्
अन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो निस्वनः ।
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाङ्कुरग्रन्थयः ॥१३०९॥

कमलायुधस्य । (सु.र. २८४, ध्व. ४.७)

परावृत्ता हंसाः सपदि विगतं कल्मषमपां
प्रसन्नः शीतांशुः प्रसृतपटवः सूर्यकिरणाः ।
दिशो दीर्घीभूता गगनमसिवर्णं च विपुलं
नियन्ता विन्ध्याद्रेर्विदितमुदितोऽसौ मुनिवृषा ॥१३१०॥

योगेश्वरस्य ।
१६८. शरत्

यद्यप्यहं शशिमुखि विमलाम्बरश्रीर्
बन्दूकपुष्परुचिराधरपल्लवापि ।
धिङ्मां तथापि गलितोरुपयोधरत्वाद्
इत्युच्चकैः शरदियं वहतीव तापम् ॥१३११॥

मनोविनोदस्य । (सु.र. २६७)

वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखा
निदानीं सीमानं प्रति विहितमञ्चाः स्वपतिभिः ।
कपोतैः पोतार्थं कृतनिविडनीडा विटपिनः
शिवाभिर्वल्मीकाः खरनखरखातोदरमृदः ॥१३१२॥

शतानन्दस्य । (सु.र. २८५)

तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव धर्मचिन्ता
कामी दरिद्र इव शोषमुपैति पङ्कः ॥१३१३॥

भासस्य । (सु.र. २७६, Sव्१८२१, शा.प. ३९०७, सू.मु. ६२.३)

कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः
खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियम् ।
पद्मानि श्वसितस्य सौरभमभिद्रुह्यन्ति वामभ्रुवाम्
अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिम् ॥१३१४॥

लक्ष्मीधरस्य ।

वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काशकाशाः
काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंसहंसाः ।
हंसाभाम्भोदयुक्तः शरदमलपटुर्मेदिनीचन्द्र चन्द्रश्
चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥१३१५॥

वामनस्य ।

१६९. शरन्नदी

पारावारप्रकटपुलिनाभ्युगमोत्तारपाण्डुर्
लीलावर्तस्तिमितचलनव्यञ्जितोद्देशनिम्ना ।
क्रौञ्चीजानुद्वयसपयसामन्तरीपोदरेषु
स्वच्छा वेणिर्मदयति मनः शारदीनां नदीनाम् ॥१३१६॥

कस्यचित।

खेलत्खञ्जनलोचनाः खगनखक्षुण्णान्तरीपो रवः
स्रस्तैः शैवलकुन्तलैरविरतस्मेरारविन्दाननाः ।
वर्षारात्रिघनोपभोगकथयेवालीर्मरालाङ्गनाः
प्रीणन्त्यद्य शरत्प्रभातमिलिता नीचस्वनैरापगाः ॥१३१७॥

कस्यचित।

पूर्वं वारिधप्रसङ्गसमये नापूरितैः कुक्षिभिर्
या गर्भिण्य इवातिभारगुरवो निःसेव्यतामागताः ।
एताः संप्रति ता विभान्त्यकुलषाः क्षामाभिरामाङ्गिकाः
कूजत्सारसपोतपीतपयसो नद्यः प्रसूता इव ॥१३१८॥

काश्मीरकभोगकर्मणः । (Sव्१८२५, सू.मु. ६२.२१)

पूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा
क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः ।
अद्यानन्दं दधति विचरच्चक्रवाकोग्रचञ्चु
ग्रासत्रासप्रचलशफरस्मेरनीरास्तटिन्यः ॥१३१९॥

डिम्बोकस्य । (सु.र. २८८)

इमास्ताः कस्तूरीप्रखरखुरटङ्कक्षततटास्
तटिन्योऽरण्यानीमनु कमलिनीच्छन्नसलिलाः ।
जले यासां हंसा बिसकिसलयग्रासरसिकाः
सलीलं लीयन्ते युवतिगतिविद्यैकगुरवः ॥१३२०॥

मन्मोकस्य ।

१७०. शरत्खञ्जनः

दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्तूः
कण्टेनोच्चैर्मदकलरुतस्तोकवाचालचञ्चुः ।
हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः
कंचित्कालं नटति निकटे खञ्जरीटः प्रियायाः ॥१३२१॥

मनोविनोदस्य । (सु.र. २७४)

मुहुरलसितपुच्छप्रेङ्खितैः प्रेयसीनां
मनसि मनसिजस्य प्रीतिमुद्द्योतयन्ति ।
नवकनबकपत्रच्छत्रसूनानुकूल
स्थलकवलितकीटाः खञ्जरीटाश्चरन्ति ॥१३२२॥

अपिदेववामनदेवयोः ।

अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते
शरज्जन्याः स्वैरं हसितमिव हर्षादविरतम् ।
पयःपूरभ्रंशक्रमजनितसोपानसिकते
नदीतीरे धीरं चरति विशदः खञ्जनगणः ॥१३२३॥

सुवर्णस्य ।

संप्रति दिगङ्गनानां
शरन्निराकृतघनान्धपटलानाम् ।
खञ्जनकटाक्षपातैः
कर्बुरितं गगनमाभाति ॥१३२४॥

कस्यचित।

मधुरमधुरं कूजन्नग्रे पतन्मुहुरुत्पतन्न्
अविरलचलत्पुच्छः स्वेच्छं विचुम्ब्य चिरं प्रियाम् ।
इह हि शरदि क्षीवः पक्षौ विधूय मिलन्मुदा
मदयति रहः कुञिजे मञ्जुस्थलीमधि खञ्जनः ॥१३२५॥

जयदेवस्य ।
१७१. हेमन्तः

यात्रालग्नं शिशिरमरुतां बान्धवः कुन्दलक्ष्याः
कालं सोऽयं कमलसरसां सम्पदः कालभूतः ।
निद्राव्याजाज्जडिमविधुरा यत्र गाढे हिमर्तौ
रामाः कण्ठग्रहमशिथिलं प्रेयसामाद्रियन्ते ॥१३२६॥

कस्यचित। (सु.र. २९३)

गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना
गोपान्गोगर्भिनीनां सुखयति बहलो रात्रिरोमन्थबाष्पः ।
प्रातः पृष्ठावगाढप्रथमरविरुचिर्ग्रामसीमोपशल्ये
शेते सिद्धार्थपुष्पच्छदनिचितहिमक्लिन्नपक्ष्मा महोक्षः ॥१३२७॥

योगेश्वरस्य । (सु.र. २९७)

दिग्भागेषु हिमावृतिः प्रतिदिनं सान्द्रापि सान्द्रायते
प्रालेयैः पिहितप्रभो दिनपतिर्मन्दोऽपि मन्दायते ।
भर्तुर्मान्द्यशुचेव हन्त दिवसः क्षीणोऽप्ययं क्षीयते
तत्संकोचनिरर्गलेव रजनी दीर्घापि दीर्घायते ॥१३२८॥

लक्ष्मीधरस्य ।

पाकं यत्र न याति पाणिजभ्दिआ यत्रातिशीतार्तिभिर्
मानच्छेदनिवेदनं रतिकलावृत्तिक्षमा यत्क्षपा ।
जारन्यस्तरदच्छदव्रणसमाधानाय यन्मारुतस्
तेऽमी संततकूटक्ÿप्तकुलटामोदा मुदे वासराः ॥१३२९॥

आचार्यगोपीकस्य ।

उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः
पक्षासम्भववेपमानतनवः प्रोड्डीय किञ्चिन्मुहुः ।
अन्योन्याक्षमिणः शरारिशिशवः प्रातर्नदीरोधसि
प्रालेयाम्बु पिबन्ति वीरणदलद्रोणी प्रणालीस्रुतम् ॥१३३०॥

कस्यचित। (सु.र. ११५१)

१७२. हेमन्तरात्रिः

अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैर्
आक्रुष्टास्तटिनीषु कोकमिथुनैर्यावन्निशीथं मिथः ।
शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः
कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ॥१३३१॥

अभिनन्दस्य ।

विश्रामं भज तालवृन्त सुमनोवैकक्षक क्षम्यतां
श्रीखण्डद्रव वन्दितोऽसि सुमनोहाराः पुनर्दर्शनम् ।
दीपे संप्रति कर्मसाक्षिणि परीरम्भाय वामभ्रुवाम्
एकोऽपि प्रभवन्ति हैमननिशायामा निशायामिनः ॥१३३२॥

शुभाङ्कस्य ।

प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृतिविदलत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामियामा यमसदनसमा यामिनी याति यूनाम् ॥१३३३॥

कस्यचित। (Sव्१८४३, शा.प. ३९२४)

विलासिनां भाग्यविजृम्भितेन
यस्मिन्द्वयं साधु कृतं विधात्रा ।
यदङ्गनानां विपुलस्तनोष्मा
व्यधायि दीर्घाश्च कृता रजन्यः ॥१३३४॥

पुरुषोत्तमदेवस्य ।

हिमधवलकान्तिकेशी मन्दद्युतितारका बृहत्तिमिरा ।
द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥१३३५॥

कस्यचित। (Sव्१८३२, शा.प. ३९१९, सू.मु. ६३.६)

१७६. हेमन्तहालिकः

लघुनि तृणकुटीरे क्षेत्रकोणे यवानां
नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात्
स्तनकलशमहोष्माबद्धरेखस्तुषारः ॥१३३६॥

भवभूतेः (द.रू. ४.२२, Sव्१८४०, सु.र. २९९, शा.प. ३९२२, सू.मु. ६३.१५)

इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता
नवीनान्धस्थालीपरिमलमुचो हालिकगृहाः ।
उदञ्चद्दोर्लीलारणितवलयाभिर्युवतिभिर्
गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुसलाः ॥१३३७॥

योगेश्वरस्य । (सु.र. ३१४)

भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्गीयते
स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्यालोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः
पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥१३३८॥

तस्यैव (स.क.आ. ३.८, सु.र. ३०५, शा.प. ५८१, सू.मु. ९६.२)

आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं
तिष्ठासुस्तब्धरोमा कथमपि विटपं निःसमीरं विहाय ।
दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः
शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ॥१३३९॥

कस्यचित।

क्षेत्रोपान्तपलायमानशशकद्वन्द्वं निरीक्ष्यापरान्
आहूयातिरसेन कर्षकजनानारब्धकोलाहलाः ।
हस्तावापितदात्ररज्जुलगुडैर्वृद्धैरवृद्धैः सह
त्यक्त्वा शालिचिकर्तिषामित इतो धावन्त्यमी पामराः ॥१३४०॥

कस्यचित। (सु.र. ३००)

१७४. हेमन्तपथिकः ।

मातर्धर्मपरे दयां कुरु मयि श्रान्ते च वैदेशिके
द्वारालिन्दककोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम् ।
इत्येवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितो
हस्तन्यस्तपलालमुष्टिविभवः पान्थः शनैर्गच्छति ॥१३४१॥

शतानन्दस्य । (Sव्२४१६, शा.प. ५८०, सू.मु. ९६.३, सु.र. १३१६)

स्वैरं संचरति प्रदोषमरुति त्वङ्गत्तुषारे जरत्
तन्तुच्छेदविशीर्णसन्धिशकलव्याकृष्टकन्थाञ्चलः ।
शीतार्तः करुणार्द्रहालिकविनिर्दिष्टे क्षिपामि क्षपां
इत्युच्चार्य पलालकूटकुहरे श्रान्तः प्रसुप्तोध्वगः ॥१३४२॥

कस्यचित।

रुन्धानः कर्णसन्धी शिशिरभरभयात्पाणियुग्मेन गाढं
बाढं विन्यस्य बाहुद्वयमुरसि रणद्दन्तपङ्क्तिः समन्तात।
अष्टीवद्भ्यां विचुम्बन्निपतितचिबुकं पृष्ठमात्रं हिमर्तौ
शेते संछाद्य सद्यस्त्रुटितचिरजरत्कन्थया पान्थरङ्कः ॥१३४३॥

सुव्रतदत्तस्य ।

पुण्यानौ पूर्णवाञ्छः प्रथममगणितप्लोषदोषः प्रदोषे
पान्थस्तप्त्वा प्रसुप्तः प्रतततनुतृणे धामनि ग्रामदेव्याः ।
उत्कम्पी कर्पटार्घे जरति पदहतिच्छिद्रिते च्छिन्ननिद्रो
वाते वाति प्रकमं हिमकणिनि कणन्कोणतः कोणमेति ॥१३४४॥

बाणस्य । (Sव्१८५७, शा.प. ३९४६, सू.मु. ६४.१२, सु.र. १३०५)

संविष्टो ग्रामदेव्यास्तृणघटितकुटीकुड्यकोणैकदेशे
शीते संवाति वायौ हिमकणिनि कणहन्तपङ्क्तिद्वयाग्रः ।
पान्थः कन्थां निशीथे परिकलितजरत्तन्तुसन्तानगुर्वीं
ग्रीवापादाग्रजानुद्वयघटनरटत्कर्पटां प्रावृणोति ॥१३४५॥

तस्यैव । (शा.प. ३९४७, सू.मु. ६४.१३)

१७५. शिशिरः

धन्यानां वरपूरितमुखश्यामाङ्गनालिङ्गन
प्राप्तानेकसुखप्रमोदवपुषां रम्यस्तुषारोद्गमः ।
अस्माकं तु विदीर्णखण्डितपटप्रच्छादितोद्घाटित
क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥१३४६॥

कस्यचित। (सु.र. ३१२)

विरहिवनितावक्त्रौपम्यं बिभर्ति निशापतिर्
गलितविभवस्याझेवाद्य द्युतिर्मसृणा रवेः ।
अभिनववधूरोषस्वादुः करीषतनूनपाद्
असरलजनाशेल्षक्रूरस्तुषारसमीरणः ॥१३४७॥

भासस्य । (सु.र. ३१७, अभिनन्दस्य)

एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः
प्राप्ताः पश्चिमसैन्धवस्य मरुतः प्रेमच्छिदो वासराः ।
यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर्
आदत्ते नवकुन्दकुड्मलशिखानिर्माणमन्यद्धनुः ॥१३४८॥

प्रभाकरस्य

कम्पन्ते कपयो भृशं जडकृशं गोजाविकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति ।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्ववत्
स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥१३४९॥

शतानन्दस्य । (स.क.आ. ३.१०, सु.र. ३१३ लक्ष्मीधरस्य, सू.मु. ६३.१७)

पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान्भुवः
श्यामत्वं फलपीड्यमानकुसुमानापद्यते सर्षपान।
वायुर्व्यस्तशणस्तुषारकणवानभ्येति कम्पप्रदः
पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निरासेव्यते ॥१३५०॥

योगेश्वरस्य । (सु.र. ३१५)

१७६. शिशिरग्रामः

आभोगिनः किमपि सम्प्रति वासरान्ते
सम्पन्नशालिफलपल्लवितोपशल्याः ।
ग्रामास्तुषारभरबन्धुरगोमयाग्नि
धूमावलीवलयमेखलिनो हरन्ति ॥१३५१॥

अभिनन्दस्य । (सु.र. ३०३)

उद्वेगं जनयन्ति संचितवृषव्याप्ताजिरोपान्तकाः
प्रातः शीर्णकुटीरपुञ्जितलताशिम्बीतुषाराविलाः ।
ग्रामा गोमयधूमसंततिपरिक्लिष्टारुणश्मश्रुभिर्
वृद्धैः कुड्यनिवातलीननिभृतैरभ्यर्थ्यमानातपाः ॥१३५२॥

योगेश्वरस्य ।

शालिच्छेदसमृद्धहालिकगृहाः संसृष्ट=नीलोत्पल
स्निग्धश्यामयवप्ररोहनिविडव्यादीर्घसीमोदराः ।
मोदन्ते परिवृत्तधेन्वनडुहच्छायाः पलालैर्नवैः
संसक्तध्वनदिक्षुयन्त्रमुखरा ग्रामा गुडामोदिनः ॥१३५३॥

कस्यचित।

जातोक्षोत्सुकगृष्टिभीषितशिशुत्रासार्तनारीगणाः
खिन्नास्तीर्णनवीनशालिसुरभिस्फीतोपलिप्ताजिराः ।
नेदीयः खलमृद्यमानमृदितस्तूपीकृतव्रीहयः
पान्थप्रार्थ्यपलालगोपनपराः प्रायोऽद्य पल्लीगृहाः ॥१३५४॥

विरिञ्चेः ।

सीमान्तास्तुहिनागमे हलहतव्यासर्पित्शस्याटवीन्
अष्टप्रावरणा यवाङ्कुरचयं रोमाञ्चवद्बिभ्रति ।
ग्रामाः शालिपलालपिङ्गलखलप्रान्तज्वलत्पावक
प्रोद्यन्मांसलधूमकम्बलमलं शीतालवो भेजिरे ॥१३५५॥

पियाकस्य ।
१७७. शिशिरशस्यानि

माषीणं मुषितं यवेषु यवसश्यामच्छविः शीर्यते
ग्रामान्ताश्च मधूकधूसरभुवः स्मेरं यवानीवनम् ।
पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिद्ध्यन्ति सिद्धार्थकाः
स्निग्धाः वास्तुकवास्तवः स्तवकितस्तम्बा च कुस्तुम्बरी ॥१३५६॥

शुभाङ्कस्य । (सु.र. ३२१, शुभाङ्गस्य)

सिद्धार्थाः फलसूचिबन्धगुरुभिर्लोलन्त्यमी पल्लवैर्
उच्छिन्दन्त्यध एव बन्धुरतया कोलीफलान्यर्भकाः ।
पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो
निष्ठीवन्त्यपि हस्तयन्त्रकलिताः पुण्ड्रेक्षयष्ट्यो रसम् ॥१३५७॥

वाचस्पतेः (सु.र. ३१६)

ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी
लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
एतास्तर्कय बालवानरवधूहस्ताङ्गुलीलब्धिम
स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥१३५८॥

वसुकल्पदत्तस्य

सिद्धार्थयष्टिषु यथोदयहीयमान
सन्तानबद्धफलसूचितपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण
पाकक्रमः कपिशिमानमुपादधाति ॥१३५९॥

लक्ष्मीधरस्य । (सु.र. ११८४, कस्यचित्)

यवानीवल्लीभिः कपिशहरिताभिर्दिशि दिशि
श्रयन्ते सीमानः किमपि कमनीयत्वमधुना ।
प्रथन्ते प्लक्षाणामपि च कुटिलाः काननभुवां
विलीनाशाबन्धाः शुकशिशुकतुण्डच्छविमुषः ॥१३६०॥

भूषणस्य ।
१७८. शिशिरसुखम्

द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर्ज्वलत्युपरि तूलपटो गरीयान।
अङ्केऽनुकूलमनुरागवशात्कलत्रं
इत्थं करोति किमसौ स्वपतस्तुषारः ॥१३६१॥

बाणस्य । (Sव्१८५३, शा.प. ३९४०)

उष्मायमाणस्तनमण्डलीभिर्
वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु
ते शेरते यैः प्रणतो शशाङ्कः ॥१३६२॥

कस्यचित।

मसृणघुसृणालेपस्तल्पं मरालतनूरुहैः
कुवलयदृशां गाढाश्लेषो विधूमहुताशनः ।
शिशिरसमये यद्येतानि प्रयान्ति सहायतां
सुरपतिपदारोहे वाञ्छा मनस्तव लाञ्छनम् ॥१३६३॥

शङ्करस्य ।

सद्यो धूपितमुत्प्रदीपमभितः संरुद्धवातायनं
शुभ्रं वेश्म मरालपक्ष्ममृदुला शय्या सचन्द्रातपा ।
अङ्के कुङ्कुमपिञ्जरा च रमणी पूगं मुखे नूतनं
स्याच्चेतद्विधिवञ्चितः स्पृहयति प्रावारभाराय कः ॥१३६४॥

विरिञ्चेः ।

चूडागर्भनिवेशिदामविकलं मुक्ताफलैर्भूषणैः
स्त्रीणां कुङ्कुमपिच्छिलाः स्तनभुवो गूढोदरं मन्दिरम् ।
द्वित्रास्तूलपटाः प्रसर्पदगुरुग्रामाश्च धूमोद्गमाः
संभोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥१३६५॥

राजशेखरस्य । (बा.रा. ५.३६)

१७९. उच्चावचं

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥१३६६॥

अमरोः (अमरु २०, Kउवल्., १८५)

परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥१३६७॥

तस्यैव (अमरु २१, Sभ्१६०८, सू.मु. ५८.१)

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१३६८॥

तस्यैव । (अमरु ३८, सु.र. ६९७, Sभ्११४१, शा.प. ३५४५, सू.मु. ८४.१, ऱस्क्२.२६३च्)

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन्वदनविधुतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥१३६९॥

तस्यैव । (अमरु ५६, Sव्२१४३)

यावत्त्वच्चरितं प्रसङ्गत इव प्रस्तौमि तावत्त्वया
वन्दे तानहमित्युदीर्य शिरसा न्यस्तः प्रणामाञ्जलिः ।
तद्यावच्च रुषेव दोषमपि ते पृच्छामि नाभाष्य मां
निःश्वासैः कियदंशुभिश्च कियदाख्यातं तवागस्तया ॥१३७०॥

गोतिथीयदिवाकरस्य ।

इति श्रीधरदासकृते सदुक्तिकर्णामृते द्विईत्येऽस्मिन्
मदयतु सुहृदय हासं शृङ्गाराख्यः प्रवाहोऽयम् ।

इति श्रीमहामाण्डलिकश्रीधरदासकृते सदुक्तिकर्णामृते
शृङ्गारप्रवाहो नाम द्वितीयः ।
वीचयः १७९ । श्लोकाः ८९५ ।


 ओ)०(ओ
 
सदुक्तिकर्णामृतम्

(३)
चाटुप्रवाहवीचयः

चाटुः संमुखचाटुर्विद्यागुणधर्मरूपमथ दृष्टिः ।
भुजकरचरणं प्रेयोऽभिधानमत्युक्तिचित्रोक्ती ॥१॥
अपि कार्यगती देशाश्रयौ च दानं दरिद्रभरणं च ।
अतिदानमपि च विक्रमपौरुषशौर्यप्रतापतेजांसि ॥२॥
गजवाजिनावनीकं खड्गोद्भुतखड्गकुपितकृपाणौ ।
चापं प्रयाणभोगावलितूर्यस्वानसैनिकरजांसि ॥३॥
अश्वरजोरणधूलिर्युद्धं युद्धस्थली च दिग्विजयः ।
रिपुरिपुनगरीसम्भ्रमवैरिवधूवैरियोषिदश्रूणि ॥४॥
अरिनगरवैरिभवने यशसा वीर्यं यशः प्रशस्तयशः ।
कीर्तिः सवीर्यकीर्तिः प्रशस्तकीर्तिश्च कीर्तिगीतिश्च ॥५॥
उच्चावचं चतुर्भिर्युतया पञ्चाशताथ वीचीनाम् ।
श्रीधरदासेन कृतः कृतिना चाटुप्रवाहोऽयम् ॥६॥

ओ)०(ओ

१. सामान्यचाटुः

स्वामिन्नम्बुजनाथ धूर्जटिशिरश्चूडामणे चन्द्रमः
पादौ वां प्रणतोऽस्मि साधु वदतं क्षत्रप्रसूती युवाम् ।
राजा यद्युपसेविताङ्घ्रिरखिलक्ष्मापालचूडाशतैर्
आसीदस्ति भविष्यति क्षितितले श्रीभोजदेवोपमः ॥१३७१॥

छित्तिपस्य ।

कालिन्दि ब्रूहि कुभोद्भवजलधिरहं नाम गृह्णासि कस्माच्
छत्रोर्मे नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः ।
मालिन्यं तर्हि कस्मादनुहरसि मिलत्कज्जलैर्मालवीनां
बाष्पाम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः ॥१३७२॥

तस्यैव ।

दृप्तोद्दामकरीन्द्रवृन्दशितिमच्छायेषु नारार्थिषु
पाथोदेषु तटाभिधातदिक्सादारभ्य नस्ताम्यति ।
नूनं मालवराजदिग्जयविधौ तैः पीतमम्भोनिधेर्
माद्यद्गन्धगजस्रवन्मदनदीगन्धानुबिद्धं पयः ॥१३७३॥

तस्यैव ।

आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्यो
मुक्तास्माभिर्न कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत।
मिथयितद्भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तत्
काव्यस्तोत्राणि धिक्त्वां जडमय न मनोरेव मूर्तिप्रभेदः ॥१३७४॥

उमापतिधरस्य ।

क्रूरे कद्रु किमात्थ दासि विनते मुक्तास्मि दत्त्वामृतं
तेनानायि सुधा मुधा तृणलिहो नागास्त्वया वञ्चिताः ।
त्वत्पापैर्मुसिताः सुताः शृणु तृणं दत्त्वाद्य यावन्मुखे
बङ्गक्ष्मापतिसङ्गरेऽपि यदमी जीवन्ति भूमीभुजः ॥१३७५॥

आचार्यगोपीकस्य ।

२. संमुखचाटुः

पूर्वः कृतात्मनामसि भग्नानां समिति पश्चिमो द्विषताम् ।
त्वं दक्षिणः प्रणमतां तथापि सर्वोत्तरस्त्वमसि ॥१३७६॥

योगेश्वरस्य ।

यस्य द्वीपं धरित्री स च जलधिरभूद्यस्य गण्डूषतोयं
तस्याश्चर्यैकमूर्तेरपि नभसि वपुर्यत्र दुर्लक्ष्यमासीत।
तत्पीतं त्वद्यशोभिस्त्रिभुवनमभजंस्तानि विश्रामहेतोस्
तच्चान्तः कैटभारेः स च तव हृदये वन्दनीयस्त्वमेव ॥१३७७॥

तथागतदासस्य । (सु.र. १३८९)

न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्
विकारो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः ।
गुणो वा वृद्धिर्वा सततमुपकाराय जगतां
मुनेर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥१३७८॥

शब्दार्णवस्य । (सु.र. १३८७)

त्वं षाड्गुण्यजुषां शिरोमणिरसि त्रैगुण्यमूर्तेरसाव्
इन्दुस्तत्र च षोडश त्वयि चतुःषष्ठिर्वलन्ते कलाः ।
तस्यैकं ननु मण्डलं तव नव क्ष्मामण्डलीसिद्धयस्
तेजश्चन्द्रमसो नृचन्द्र भवतश्चैवं दवीयोऽन्तरम् ॥१३७९॥

लङ्गदत्तस्य ।

पीयूषं विषमप्यसूत जलधिः कान्तेः कलङ्कस्य च
स्थानं शीतरुचिः स्वभावकठिनो दाता च कल्पद्रुमः ।
अक्षीणप्रणयामृतस्य कलुषैरपृष्टमूर्तेरसं
क्षिप्तत्यागरसोदयस्य भवतः साम्यं समभ्येतु कः ॥१३८०॥

शरणदेवस्य ।

३. विद्या

वाचं निष्प्रथयन्ति मेयमखिलं पुष्णन्ति मुष्णन्ति च
प्रज्ञालाञ्छनमद्वयं प्रसुवते सारस्वतः ब्राह्मणः ।
सौभाग्यं दुहते श्रियं विदधति श्वः श्रेयसे तन्वते
भिन्दन्ति भ्रममुक्तयस्तव सतामष्टौ महासिद्धयः ॥१३८१॥

भट्टवामदेवस्य ।

जाताः स्मः प्रतिवेशिनः पदविदां जानन्ति नः श्रोत्रियाः
षट्कर्माध्वनि गच्छतां च विदुषां सार्थे प्रपन्ना वयम् ।
दृष्टाः स्मः कविविद्यया मुकुलितैर्नत्रत्रिभागैश्चिरं
किं विद्मः कियदन्यथास्तु निकषग्रावा भवादृग्जनः ॥१३८२॥

विद्यापतेः ।

अग्राह्यं श्रवणस्य भूषणमलङ्कारो न भावोचितः
कण्ठस्याञ्जनमुज्ज्वलं नयनयोः सूक्ष्मत्वमावेक्षितुम् ।
वक्त्रस्य क्षणिकोऽधिवासनविधिः कान्ते प्रिये नाभव
सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥१३८३॥

शुक्षोकस्य ।

कश्चिद्वाचो रचयितुमलं वोढुमेवापरस्ताः
सा कल्याणी मतिरुभयथा विस्मये नस्तनोति ।
नन्वेकस्मिन्नतिशयवतां सन्निवेशो गुणानाम्
एकः सूते कनकमनलस्तत्परीक्षाक्षमोऽन्यः ॥१३८४॥

कालिदासस्य । (सु.र. १७२३)

देवः सर्वविवेचनैकनिपुणो देवः कवित्वे गुरुर्
देवस्तर्कनिशातनिर्मलमतिः श्रीराजचूडामणिः ।
इत्याकर्ण्य विजृम्भमाणपुलकस्फीता विरिशेर्मुखाः
सङ्गेष्वद्य सरस्वती … कृच्छ्रेण संमास्यति ॥१३८५॥

वसुकल्पस्य ।
४. गुणः

आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेर्
अस्मत्सङ्कथनेन पार्थिवसुतः सम्प्रत्यसौ लज्जते ।
इत्थं खिन्न इवात्ययेन यशसा दत्तोऽवलम्बोऽम्बुधेर्
यातस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥१३८६॥

श्रीहनूमतः । (सु.र. १४३३, सू.मु. ९७.१४)

सूर्यो धामवतां न किं न किमयं प्रह्लादकश्चन्द्रमा
गम्भीरो न किमम्बुधिः क्षितिभृतां रामः स जेता न किम् ।
किं त्वेकैकगुणस्तुतौ न हि वयं शक्तास्तदेतद्गण
श्रोत्èणां सुमहोत्सवाय नृपते त्वामेकमेव स्तुमः ॥१३८७॥

च्छित्तिपस्य ।

एते शारदकौमुदीकुलभुवः क्षीरोदधेः सोदराः
शेषाहेः सुहृदो विनिद्रकुमुदश्रेणीमहःस्राविणः ।
शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसंबन्धिनः
प्रालेयाचलबन्धवस्तव गुणाः कैर्नेह कर्णार्पिताः ॥१३८८॥

हरेः ।

देवस्य त्रिपुरारिहासमहसि प्रस्तूयमाने गुणे
प्रीत्या च श्रुतिकौतुकेन च बलादाकृष्यमाणः स्वयम् ।
एकं संनतपक्ष्म पन्नगपतिर्धत्ते सहस्रं दृशाम्
अन्यन्मन्थरतारकाविलुठनादत्यन्तविस्फारितम॥१३८९॥

कस्यापि ।

मेरुर्दण्डो यदि च पटलं मेदिनीमण्डलं स्याच्
छेषः सूत्रं समधरणमप्येष विन्ध्यो महीध्रः ।
तन्माता च त्रिपुरविजयी केशवो वा यदा स्याद्
उन्मीयेत क्षितिपतनय त्वद्गुणानां समूहः ॥१३९०॥

प्रवरसेनस्य ।


५. धर्मः

भ्रान्तं येन चतुर्भिरेव चरणैः सत्याभिधाने युगे
त्रेतायां त्रिभिरङ्घ्रिभिः कथमपि द्वाभ्यां ततो द्वापरे ।
न स्यास्त्वं यदि देव पङ्गुलगुङ्दः काले कलावुत्कले
सोऽयं पङ्गुरवस्थितैकचरणो धर्मः कथं भ्राम्यति ॥१३९१॥

कस्यचित। (सु.र. १४५५, चित्तूकस्य)

उच्छन्नेव कलौ वृषस्य चरणश्रेणी नवीनां पुनस्
तां निर्माय कृतस्त्वया पुनरपि न्यस्तः पदस्यन्दनः ।
भिन्दानैस्तरणिं त्वदस्त्रनियतैरेतत्किलोदीरितं
श्रुत्वानूरुरसौ विहाय मिहिरं त्वां देव सेविष्यते ॥१३९२॥

आचार्यगोपीकस्य ।

पदैश्चतुर्भिः सुकृते स्थिरीकृते
कृतेऽमुना केन तपः प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्
दधावधर्मोऽपि कृशस्तपस्विताम् ॥१३९३॥

श्रीहर्षस्य । (ण्च्१.७)

यूपैरुत्कटकण्टकैरिव मखप्रोद्भूतधूमोद्गमैर्
अप्यन्धंकरणौषधैरिव पदे नेत्रे च जातव्यथैः ।
यस्मिन्धर्मपरे प्रशासति तपःसंभेदिनीं मेदिनीम्
आस्तामाक्रमितुं विलोकितुमपि व्यक्तं न शक्तः कलिः ॥१३९४॥

जयदेवस्य ।

अश्रान्तविश्राणितयज्ञयूप
स्तम्भावलीर्द्रागवलम्बमानः ।
यस्य स्वभावाद्भुवि संचचार
कालक्रमादेकपदोऽपि धर्मः ॥१३९५॥

उमापतिधरस्य ।


६. रूपं

श्रीमद्रूपविटङ्कदेव सकलक्ष्मापालचुडामणे
युक्तं संचरणं यदत्र भवतश्चन्द्रेण रात्रावपि ।
मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाविलक्षः शशी
मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥१३९६॥

त्रिभुवनसरस्वत्याः ।

आवक्त्रेन्दु तदङ्गमेव सृजतः स्रष्टुः समग्रस्त्विषां
कोषः शोषमगादगाधजगतीशिल्पेऽपि नाल्पायितः ।
निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस्तत्तनू
शेषः केशमयः किमन्धतमसस्तोमैरभून्निर्मितः ॥१३९७॥

श्रीहर्षस्य ।

एतत्ते मुखमक्षतेन्दुलडहच्छायं भवल्लोचनं
नीलेन्दीवरनिर्विशेषमधरस्ते बन्धुजीवारुणः ।
भ्रूवल्लिस्तव कामकार्मुकलता लीलासहाध्यायिनी
न ध्यायन्तु कथं नु देव कथय त्वामेकमेणीदृशः ॥१३९८॥

हरेः ।

किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न
श्रान्ता किं न न संन्निपातलहरीप्रच्छर्दिता किं न न ।
तत्किं मुह्यति रोदिति श्वसिति च स्मेरं च धत्ते मुखं
दृष्टः किं कथमप्यकारणरिपुः श्रीभोजदेवोऽनया ॥१३९९॥

छित्तपस्य । (सु.र. ७४९)

रूपासवं तव नृपेन्द्र यदेणनेत्रा
मात्रां व्यतीत्य नयनाञ्जलिभिः पिबन्ति ।
स्वेदच्छलादथ वमन्ति कदम्बकल्पैः
रङ्गैरनङ्गशरजर्जरितैर्भ्रमन्ति ॥१४००॥

शङ्करदेवस्य ।


७. दृष्टिः

जनयति जननाथ दृष्टिरेषा
तव नवनीलसरोरुहाभिरामा ।
प्रणयिषु सुसमाश्रितेषु लक्ष्मीम्
अरिषु हि भङ्गमनङ्गमङ्गनासु ॥१४०१॥

विद्यायाः ।

प्रत्यञ्चत्खलरोहणाद्रिषु हठादामूलमुन्मूलयन्

              1. कल्पशाखिषु सुधासान्द्राः सुहृन्मण्डले ।

प्रौढारातिचमूवनेषु दहनज्वालावलीभास्वराः
शृङ्गारैकरसायनानि सुभग त्वद्दृष्टिपाताः पुनः ॥१४०२॥

माधवस्य ।

यतो यतो नृपवर पद्मपाटलं
विलोचनं चलति तव प्रसीदतः ।
ततस्ततो नलिनवनाधिवासिनी
तदीप्सया किल कमलानुधावति ॥१४०३॥

कस्यचित। (सु.र. १४५०)

ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः ।
तैरेतत्समलङ्कृतं निजकुलं किं वा बहु ब्रूमहे
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥१४०४॥

जयादित्यस्य । (सु.र. १४१०, शा.प. १२२४)

तेषां द्वारि द्विरदपतयस्तद्वशा विश्वधात्री
तद्गेहिन्यस्तरलिततुलाकोटिसौधा नटन्ति ।
हेमच्छत्रच्छुरितहरितो भूतयस्तान्भजन्ते
येषु प्रीत्या भवति भवतो दृष्टिपातप्रसादः ॥१४०५॥

कस्यचित।

८. भुजः

वाल्मीकेः कतमोऽसि कस्त्वमथवा व्यासस्य येनैष भोः
श्लाघ्यः स्यात्तव भोजभूपतिभुजस्तम्भस्तुतावुद्यमः ।
पङ्गुः पर्वतमारुरुक्षसि विधुस्पर्शं करेणेहसे
दोर्भ्यां सागरमुत्तितीर्षसि यदि ब्रूमः किमत्रोत्तरम् ॥१४०६॥

छित्तपस्य ।

अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्
तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्चर्येण पुनः पुनः स्तुतिमिमां प्रस्तौमि यावद्भुवस्
तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥१४०७॥

तस्यैव । (Kप्११८, Kउवल्, १८३, सू.मु. ९७.१०)

मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रुमः स्पर्धते
नह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽर्चति ।
चिन्त्यस्तत्र भवान्सकल्पविटपी यस्यैतदेकार्णवे
कल्पान्ते विनिवेश्य विश्वमखिलं छायासु शेते हरिः ॥१४०८॥

तस्यैव । (स.क.आ. ३.१०१)

शैलेन्द्रो दशकन्धरेण तुलितस्तं चार्जुनो हेहयः
काराधाम्नि बबन्ध तस्य च भुजारण्यं मुनिश्छिन्नवान।
इत्थं ग्रन्थिनिबद्धविक्रमकथासन्देहशल्याकुल
त्रैलोक्यप्रतिपत्तिचुम्बकशिलास्तम्भस्तदीयो भुजः ॥१४०९॥

भिक्षोः ।

प्रेतान्त्रोष्णीषवध्भिर्विकटकरिशिरःकर्पराक्रान्तहस्तैः
पार्श्वस्थाभिः प्रियाभिर्मदविकलपदं यत्तदप्युच्यमानैः ।
हेलानिर्वारितारे यममुसलपृथुः श्लाघ्यते दक्षिणस्ते
वेतालैः प्रस्तुतासु प्रतिसमरमसृक्पानगोष्ठीषु बाहुः ॥१४१०॥

९. करः

उद्दण्डकोकनदकोमलकोशकान्तिः
कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
मित्रद्विजातिरिपुवर्गविलासिनीनां
संमानदानभयभोगकरः करस्ते ॥१४११॥

विद्यायाः । (सू.मु. ९७.५०)

निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्थिकूटावट
स्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।
उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरङ्गक्षुर
क्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षौणीजबीजव्रजम् ॥१४१२॥

श्रीहर्षस्य । (ण्च्१२.६६)

अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं
वेदोद्धारपरः करस्तव परं दानाम्बुपूतः स्तुतः ।
किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते
दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥१४१३॥

आचार्यगोपीकस्य ।

तेषामल्पतरः स कल्पविटपी तेषां न चिन्तामणिश्
चिन्तामप्युपयाति कामसुरभिस्तेषां न कामास्पदम् ।
दीनोद्धारधुरीणपुण्यचरितो येषां प्रसन्नो मनाक्
पाणिस्ते धरणीन्द्र सुन्दरयशःसंरक्षिणो दक्षिणः ॥१४१४॥

जयदेवस्य ।

देव त्वत्करपल्लवो विजयतामश्रान्तविश्राणन
क्रीडास्कन्दितकल्पवृक्षविभवः कीर्तिप्रसूनोज्ज्वलः ।
यस्योत्सर्गजलच्छलेन गलिताः स्यन्दानदानोदक
स्रोतोभिर्विदुषां ललाटलिखिता दैन्याक्षरश्रेणयः ॥१४१५॥

तस्यैव ।

१०. चरणम्

लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१४१६॥

अभिनन्दस्य । (स.क.आ. ५.४६७, सु.र. १३९१)

लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्
भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीबालुकाः ।
जीयासुः कलिकालकर्णनृपते दारिद्र्यदारूदर
व्याघूर्णद्धूणवृन्दलङ्घनमुषस्त्वत्पादयोः पांशवः ॥१४१७॥

वल्लणस्य । (सु.र. १४१६)

देवस्याङ्घ्रिनखप्रभासु निजया मौलीन्द्रनीलत्विषा
निर्माय त्रिदशापगायमुनयोः संभेदमत्यद्भुतम् ।
वन्द्य त्वत्पदवन्दनान्यघमिलद्दुष्कर्मनिर्मज्जन
प्रायश्चित्तमिवाचरन्नरपतिः को नाम नो पुप्लुवे ॥१४१८॥

प्रशस्तस्य ।

लक्ष्मीविभ्रमसद्मसुभगं के नाम नोर्बीभुजो
देव त्वच्चरणं व्रजन्ति शरणे श्रीरक्षणकाङ्क्षिणः ।
छायायामनुगम्य सम्यगभयास्त्वद्वीर्यसूर्यातप
व्याप्तामप्यवनीमटन्ति रिपवस्त्यक्तातपत्राः ॥१४१९॥

जयदेवस्य ।

आ पूर्वस्माद्विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्राद्
आ च प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः ।
आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमान
स्रग्दामानो यदीयं चरणमशरणाः पर्युपासन्नरेन्द्राः ॥१४२०॥

वसुकल्पस्य ।


११. प्रियाख्यानं

सौजन्याम्बुनिधे बुधप्रिय गुणप्राकारधर्मद्रुम
प्रारोहप्रतिपन्नवत्सल महात्यागिन्विवेकाश्रय ।
लक्ष्म्यावासमनस्विनी मनसिजव्यापारदीक्षागुरो
स्वामिन्मुञ्ज किमित्यमुं जनमुपस्प्रष्टुम् ॥१४२१॥

भोजदेवस्य । (स.क.आ. १.८६)

सौजन्याङ्कुरकन्दसुन्दरकथासर्वस्व सीमन्तिनी
चित्ताकर्षणमन्त्रमन्मथसुहृत्कल्लोलवाग्वल्लभ ।
सौभाग्यैकनिवेश पेशलगिरामाधार धैर्याम्बुधे
धर्माद्रिद्रुम राजशेखरकवे दृष्टोऽसि यामो वयम् ॥१४२२॥

अभिनन्दस्य । (सु.र. १७१४)

सङ्कल्पेऽङ्कुरितं द्विपत्रितमथ प्रस्थानवेलागमे
मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैरुद्गतम् ।
भ्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देवे त्वयि
प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ॥१४२३॥

छित्तपस्य । (सु.र. १४३५)

द्वीन्द्रं भाति जगत्त्रिधाम गगनं विश्वं चतुर्दैवतं
पञ्चाम्नायमिदं च वाङ्मयमयं षट्सायको मन्मथः ।
सप्तांशः परिवत्सरोष्टजलधिस्फारं धरामण्डलं
दिक्चक्रं नवनायकं क्षितिपतिश्रेष्ठ त्वयि भ्राजति ॥१४२४॥

तस्यैव ।

लक्ष्मीकेलिभुजङ्ग जङ्गमहरे संकल्पकल्पद्रुम
श्रेयःसाधकसङ्ग सङ्गरकलागाङ्गेय बङ्गप्रिय ।
गौडेन्द्रप्रतिराजराजकसभालङ्कारकर्णार्पित
प्रत्यर्थिक्षितिपाल पालक सतां दृष्टोऽसि तुष्टा वयम् ॥१४२५॥

जयदेवस्य ।

१२. अत्युक्तिः

मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं
चक्राङ्कं वह पादपद्ममवनिं दोष्णा समभ्युद्धर ।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पतेर्
विश्वान्तःकरणैकचौर तदपि ज्ञातो हरिः खल्वसि ॥१४२६॥

छित्तपस्य । (स.क.आ. १.९०, सू.मु. ९७.६)

दृंसज्योत्स्नाकुमुदविशदे सैकतेऽस्मिन्सरय्वा
वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः
स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥१४२७॥

तस्यैव ।

हस्ते कल्पतरुं मुखे हिमकरं बाह्वोरनन्ताह्वयं
रोषे तत्किल कालकूटगरलं तोषे हरिप्रेयसीम् ।
ओजस्यावृणु नाम वाडवमिमामुद्घाट्य मर्यादितां
घोषोऽयं तव नीरधे वनपते छद्मावतारे श्रमः ॥१४२८॥

मदिम्नस्य ।

उन्निद्रेण मयाद्य चिन्तितमभूद्यत्रावतारा हरेर्
आख्याता दश कीर्तितोऽसि न कथं तत्र त्वमेकादशः ।
त्वच्चारित्रमगोचरं कविगिरां जानन्नपि क्ष्मापते
न प्रस्तौमि भयेन भारतकवेः कस्तादृशं वक्ष्यति ॥१४२९॥

आचार्यगोपीकस्य ।

भूत्या रज्जय विश्वमुद्वह नखच्छद्मार्धचन्द्रं पदं
दृष्टिं धेहि हृदि स्फुटं भव वृषाधारो द्विजिह्वं त्यज ।
संक्रुद्धो दह विद्विषां पुरशतं दुर्गानुरागोज्झितः
क्षोणीनाथ तथाप्युदारचरितैर्ज्ञातो भवानीश्वरः ॥१४३०॥

वसन्तदेवस्य ।

१३. चित्रोक्तिः

सन्तः कण्टकिताः कथं यदि कृता निष्कण्टका मेदिनी
प्रख्याता यदि ते गुणाः कथमथ प्रस्तौति दोषं जनः ।
नीतावाद्यधुरन्धरो यदि भवान्कस्मादनीतिः प्रजा
वृत्तं देव न चित्रमेव हि न चेच्चित्रं विधत्ते कथम् ॥१४३१॥

समन्तभद्रस्य ।

क्षौणीन्द्र त्यजति क्षमां त्वयि रणे दोःशालिनोऽप्यक्षमाः
प्रतर्थिष्वथ कम्पमानतनुषु त्वं चापि कम्पाकुलः ।
त्वं गृह्णासि भुवः करं मृगदृशामेतेऽपि च स्वर्भुवां
तेभ्यस्तेभ्योऽधिकं नु किं गुणिभिरप्युद्गीयते यद्भवान॥१४३२॥

धोयीकस्य ।

एकस्त्रिधा हृदि सदा वससीति चित्रं
यो विद्विषां च विदुषां च मृगीदृशां च ।
तापं च संमदरसं च रतिं च तन्वन्
शौर्योष्मणा च विनयेन च लीलया च ॥१४३३॥

कस्यचित। (सु.र. १४३८, श्रीहनूमतः)

त्वं द्वित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विषस्
त्वं बाणान्दश पञ्च मुञ्चसि बहून्यस्त्राणि मुञ्चन्ति ते ।
ते देवीपतयस्तवासि निहतास्त्वं मानुषीणां पतिस्
ते निन्द्यास्तव वर्णनं कथमिति श्रीकर्णं निर्णीयताम् ॥१४३४॥

विद्यापतेः । (Sव्२५१६)

कर्णः सर्वशिरोगतस्त्रिभुवने कर्णेन किं न श्रूतं
विश्राम्यन्ति मृगीदृशामपि दृशः कर्णे न चित्रं क्वचित।
आश्चर्यं पुनरेतदेव यदयं निश्छिद्रसन्मण्डलः
सप्ताम्भोनिधिमेखलां वसुमतीं धत्ते जगन्मण्डलः ॥१४३५॥

कस्यापि ।


१४. कार्यगर्वः

पृथुरसि गुणैः कीर्त्या रामो नलो भरतो भवान्
महति समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः ।
इति सुचरितैर्बिभ्रद्रूपं चिरन्तनभूभृतां
कथमसि न मान्धाता देव त्रिलोकविधाय्यपि ॥१४३६॥

वीर्यमित्रस्य । (Sव्२५०२, सु.र. १४१७)

त्वं चेन्नाथ कलानिधिः शशधरस्तत्तोयनाथा वयं
मर्यादानिधिरम्भसां पतिरथ त्वं चेद्वयं वारिदाः ।
सर्वाशापरिपूरको जलधरस्त्वं चेद्वयं भूरुहः
सन्मार्गस्थितिविश्रुतस्त्वमिति चेच्छाखी वयं चाध्वगाः ॥१४३७॥

कस्यचित। (सु.र. १३९२)

लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसङ्गमे
देव प्रेयजनस्तवैव भवतो भर्तव्यतां वाञ्छति ।
नन्वेतन्मरणान्न किं नु मरणं कायान्मनोविच्युति
दीर्घं जीव मनस्त्वदङ्घ्रिकमले कायोऽत्र नः केवलम् ॥१४३८॥

छित्तपस्य । (स.क.आ. २.३५६)

सेव्यश्चिन्तामणिर्वा सुरतरुरथवा रोहणो वा गिरीणां
भर्ता वा जातकोपे त्वयि निखिलमहादाननिर्वाजवीरे ।
एकश्चैतन्यशून्यस्त्यजति कठिनतां नापरश्छेदखेदं
धत्तेऽन्यः किंनराणामधिपतिरपरः कस्त्वयाभ्यर्थनीयः ॥१४३९॥

शरणस्य ।

प्रीतस्त्वं वेदवादैर्मम तु निरवधिर्नाथ निर्वेदवादः
साकूतस्त्वं कलासु प्रतिदिनविकला वृत्तिरेका ममैव ।
साध्यस्त्वं भावशुद्ध्या मम तु विजयते कोऽप्यभावस्तदित्थं
लीलारामो गुणानां मम विगुणनिधेः कौरुपायैरुपास्यः ॥१४४०॥

तस्यैव ।

१५. देशाश्रयः

भूपालाः शशिभास्करान्वयभुवः के नाम नासादिता
भर्तारं पुनरेकमेव हि भुवस्त्वामेव मन्यामहे ।
येनाङ्गं परिमृद्य कुन्तलमपाकृष्य व्युदस्यायतं
चोलं प्राप्य च मध्यदेशमचिरात्काञ्च्यां करः पातितः ॥१४४१॥

विद्यायाः ।

हेलानिर्जितकामरूप सहसा कृत्वाकुलान्कुन्तलांश्
चोलध्वंसनमङ्गमर्दनमपि द्रागेव सम्पाद्यते ।
निर्जित्यैव च मध्यदेशमचिरात्काञ्च्यां करः पातितो
नित्वैवं वशतां प्रियेण भवताभीकेन भूर्भुज्यते ॥१४४२॥

शब्दार्णवस्य ।

देव त्वं किल कुन्तलग्रहरुचिः काञ्चीमपासारयन्
क्षिप्तः क्षिप्तकरग्रहः प्रहणनं प्रारब्धमङ्गेष्वपि ।
इत्याकूतजुषस्तव स्तवकृता वैतालिकेनोदिते
लज्जन्ते प्रमदाः परस्परमभिप्रेक्ष्यारयो बिभ्यति ॥१४४३॥

कस्यचित। (सु.र. १४३०)

भ्रूक्षेपाद्गौडलक्ष्मीं जयति विजयते केलिमात्रात्कलिङ्गांश्
चेतश्चेदिक्षितीन्दोस्तपति वितपते सूर्यवद्दुर्जनेष ।
स्वेच्छान्म्लेच्छान्विनाशं नयति विनयते कामरूपाभिमानं
काशीभर्तुः प्रकाशं हरति विहरते मूर्ध्नि यो मागधस्य ॥१४४४॥

शरणदेवस्य ।

त्वं चोलोल्लोललीलां कलयसि कुरुषे कर्षणं कुन्तलानां
त्वं काञ्चिन्यञ्चनाय प्रभवति रभसादङ्गसङ्गं करोषि ।
इत्थं राजेन्द्र वन्दिस्तुतिभिरुपहितोत्कम्पमेवाद्य दीर्घं
नारीणामप्यरीणां हृदयमुदयते त्वत्पदाराधनाय ॥१४४५॥

जयदेवस्य ।

१६. दानं

कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास्
तृणमपि गुणप्रीतः प्रादान्न कोऽपि विपश्चिताम् ।
अयमिह परं दुःखज्वालाकलापमखण्डयत्
कनकपयसां धारादण्डैरकाण्डघनाघनः ॥१४४६॥

सिल्हनस्य ।

पूर्णोऽग्रे कलसो विलासवनिता स्मेरानना कन्यका
दानक्लिन्नकपोलपद्धतिरिभो गौरद्युतिर्गौर्वृषः ।
क्षीरिक्ष्मारुहि वायसो मधुरवाग्वामा शिवेति ध्रुवं
त्वां प्रत्युच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्यर्थिनाम् ॥१४४७॥

परमेश्वरस्य । (सु.र. १४४९)

विस्तीर्णः परिपन्थिकण्टकशतास्तीर्णो दुरध्वान्तरः
क्रूरश्वापदकोटिसङ्कटशिला शैलाटवी लङ्घिता ।
प्राप्ता त्वत्कटकोपकण्टतटिनी दत्तो निवापाञ्जलिर्
दारिद्र्याय नकारमूकनृपते दुष्टोऽसि तुष्टा वयम् ॥१४४८॥

राजोकस्य ।

वासः स्वर्णगृहेषु सख्यममरैः कल्पद्रुमाणां वने
क्रीडा स्वर्गवधूगणैः सह सुधाकण्ठं मुदा पीयते ।
रुष्टेनेदमकारि देव भवता हत्वा रणे वैरिणां
तुष्टः प्रेष्यजनाय वेद्मि न परं गौडेन्द्र किं दास्यसि ॥१४४९॥

धर्मयोगेश्वरस्य ।

त्वन्नेत्रेऽपि तवाननेऽपि भवतः पाणावपि त्वत्पदेऽप्य्
अस्ति स्मेरसरोजसौहृदसमाकृष्टैव पद्मालया ।
यन्नीता निजभावमर्थिभिरसौ त्वद्दृष्टिपातैस्त्वदा
देशात्त्वत्करविभ्रमैरपि भवत्पादप्रसादादपि ॥१४५०॥

शरणस्य ।

१७. दरिद्रभरणम्

येषां वेशमसु कम्बुकर्परचलत्तर्कुध्वनिर्दुःश्रवः
प्रागासीन्नरनाथ संप्रति पुनस्तेषां तवानुग्रहात।
षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण
श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ॥१४५१॥

भासोकस्य । (सु.र. १३९४, कस्यचित्)

कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां
येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः ।
तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं
क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥१४५२॥

शुभाङ्कस्य । (सु.र. १३९०)

बालास्तालमहीरुहो घनदलस्निग्धा गृहप्राङ्गणे
सूक्ष्मेभ्यस्तव सन्दिशन्ति सुचिरं जीव प्रसन्ने त्वयि ।
कर्णालङ्कृतकेन कोमलदलं मुञ्चन्ति नो निर्दया
निःस्वश्रोत्रियवल्लभाः श्रुतियुगे हैमस्फुरत्कुण्डलाः ॥१४५३॥

उमापतेः ।

उच्छिद्राणि दिगम्बरस्य वसनान्यर्धाङ्गिनास्वामिनो
रत्नालंकृतिभिर्विशोषितवपुःशोभाशतं सुभ्रुवः ।
पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभुजोऽप्यक्षमा
लक्ष्मीं न व्यतनोद्दरिद्रभरणेष्वज्ञो हि सेनान्वयः ॥१४५४॥

उमापतिधरस्य ।

मुक्ताः कार्पासबीजैर्मरकतशकलं शाकपत्रैरलावू
पुष्पै रूप्याणि रत्नं परिणतिभिदुरैः कुक्षिभिर्दाडिमीनाम् ।
कुष्माण्डीवल्लरीणां विकसितकुसुमैः काञ्चनं नागरीभिः
शिक्ष्यन्ते त्वत्प्रसादाद्बहुविभवजुषां योषितः श्रोत्रियाणाम् ॥१४५५॥

तस्यैव ।

१८. अतिदानम्

कूजत्कोकिलकाकलीश्रुतिसुखी निद्राति कल्पद्रुमस्
तृप्ता बालतृणेन कामसुरभी रोमन्थमभ्यस्यति ।
दातुं नाथ सदा समीहितफलं लग्नोऽसि नेत्रेऽर्थिनां
बद्धस्तर्हि चिराय रोहणगिरेष्टङ्कव्रणेरङ्कुरः ॥१४५६॥

कामदेवस्य ।

अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः
सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक
श्रेणीवर्जनदुर्यशोनिविडितव्रीडस्तु रत्नाचलः ॥१४५७॥

श्रीहर्षस्य । (ण्च्१२.६७, Sव्२५१७)

जाने विक्रमवर्धन त्वयि धनं विश्राणयत्यर्थिनां
भावी शोण इवोपलैरुपचितो रत्नैरगाधोऽम्बुधिः ।
उत्पश्यामि च रोहणैर्मणिभरैर्बाष्पायमाणोदरः
पाकोत्पीडितदाडिमीफलदृशां कैश्चिद्दिनैर्यास्यति ॥१४५८॥

डिम्बोकस्य । (सु.र. १४३७)

भ्रातश्चक्र व्यपनय शुचं प्रेयसीविप्रयोगाद्
आधिव्याधिर्न खलु रजनीं प्राप्य भावी पुनस्ते ।
दानैर्नान्यः कलय कुरुते कांचनाद्रेः समाप्तिर्
भाविन्यस्मद्दिनकतिपयैर्वासराद्वैतसिद्धिः ॥१४५९॥

सागरस्य ।

अन्विष्यद्भिरयं चिरात्कथमपि प्रार्थ्येत यद्यर्थिभिर्
नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात्समन्विष्यसि ।
प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं
त्वामालोक्य विदीर्यते यदि न तद्ग्रावैव चिन्तामणिः ॥१४६०॥

छित्तिपस्य ।


१९. विक्रमः

देवे निर्भरसाहसैकरसिके निःशङ्कवीरेऽधुना
निःसीमप्रसरे निरङ्कुशमतौ ज्ञाने मनाङ्निर्दये ।
निःसंपत्ति निरायुधं निरशनं निर्भूमि निःसैनिकं
निस्तेजश्च निराश्रयं च निखिलं तद्राजकं वर्तते ॥१४६१॥

वसुकल्पस्य ।

मत्पर्यन्तवसुन्धराविजयिने मुक्तादिरत्नं मया
त्तव्यं ढौकितमेव सोऽहमधुना जातोऽस्मि निष्किञ्चनः ।
इत्युल्लासितबाहुवीचिरुदयान्मार्तण्डबिम्बच्छलात्
प्रातस्तप्तकुठारमेष वहते देव त्वदग्रेऽम्बुधिः ॥१४६२॥

कस्यापि । (सु.र. १३९७)

शास्त्रैः शत्रुशिरोधितक्षणकलातीक्ष्णोज्ज्वलैः किंतराम्
अद्यापि क्षितिपाललक्षणधरौ क्लिश्नासि कान्तौ करौ ।
तादृक्क्रूरकटाक्षवीक्षणमिलन्मौर्वीकमुर्वीतले
सोढा कस्तव देव कोपकुटिलं भ्रूकार्मुकं भूपतिः ॥१४६३॥

करञ्जयोगेश्वरस्य ।

यद्यङ्केषु कराः शतं प्रतिकरं यद्यङ्गुलीनां शतं
प्रत्येकं यदि पर्वसन्धिषु भवन्त्येतासु रेखाः शतम् ।
शक्यन्ते निपुणैस्तदा गणयितुं येन स्वदोर्विक्रमैर्
उत्खाताः कति रोपिताः कति कति व्यापादिताः क्ष्माभुजः ॥१४६४॥

वामदेवस्य ।

शिक्षन्ते चाटुवादान्विदधति यवसानानने काननेषु
भ्राम्यन्ति ज्याकिणाङ्कं विदधति शिबिरं कुर्वते पर्वतेषु
अभ्यस्यन्ति प्रणामं त्वयि चलति चमूचक्रविक्रान्तिभाजि
प्राणत्राणाय देव त्वदरिनृपतयश्चक्रिरे कार्मणानि ॥१४६५॥

जयदेवस्य ।

२०. पौरुषम्

समाजे सम्राजां सदसि विदुषां धाम्नि धनिनां
निकाये नीचानामपि च रमणीनां परिषदि ।
कथंचिद्यत्र स्मः क्षणमितथयस्तत्र शृणुमः
स्फुरद्रोमोद्भेदाः सुभग भवतः पौरुषकथाः ॥१४६६॥

छित्तपस्य ।

दैवेन त्वदरेस्तवापि सदृशी प्रायः पराजेष्यते
नान्येनेति किल द्वयोरपि लिपिर्न्यस्ताः ललाटे ध्रुवम् ।
भूयानर्थकृतस्तु सम्प्रति तयोर्भेदोऽयमुन्मीलति
स्थाने पौरुषमाश्रयन्ति कृतिनो दैवे निरस्यादरम् ॥१४६७॥

लङ्गदत्तस्य ।

वाहू द्वाविदमेकमेव भुवनं कस्तत्र वीरो रसः
साम्राज्यस्य च पूर्वपूरुषभुजक्षुण्णस्य किं न प्रियम् ।
इत्यूर्जस्वलपौरुषस्य पुरुषप्रायं जगत्पश्यतो
यस्यात्मापि न मानिनो बहुमतः कुत्रेतरे क्षत्रियाः ॥१४६८॥

शुङ्गोकस्य ।

गन्धेभस्कन्धकण्डूमदगुरुमरुदुल्लोललौहित्यखेलद्
वीचीवाचालकालाचलरिपुशशिना केलितल्पे निषण्णाः ।
कामिन्यः सैनिकानां विधुतविधुरताभीतयो गीतबन्धैर्
यस्य प्राग्ज्योतिषेन्द्रप्रणतिपरिगतं पौरुषं प्रस्तुवन्ति ॥१४६९॥

उमापतिधरस्य ।

भीष्मः क्लीबकतां दधार समिति द्रोणेन मुक्तं धनुर्
मिथ्या धर्मसुतेन जल्पितमभूद्दुर्योधनो दुर्मदः ।
छिद्रेष्वेव धनञ्जयस्य विजयः कर्णः प्रमादी ततः
श्रीमन्नस्ति न भारतेऽपि भवतो यः पौरुषैर्वर्धते ॥१४७०॥

जयदेवस्य ।

२१. शौर्यम्

व्यायामोचितबाहुसाहसवशादेकोऽपि कोपोत्कटं
वक्षस्युत्कटसोढसायकभरो भिन्दन्बहून्विद्विषः ।
त्वं यस्मादयशस्त एव समिति त्रस्तो न शस्त्रक्षतैस्
तेनैवायशसः परिग्रहममी मुक्तायुधाः कुर्वते ॥१४७१॥

कमलगुप्तस्य ।

अयं सेनोत्तंसः करकृतकृपाणो रणभुवि
द्विषद्भूमीपालाः किमपसरत प्राणकृपणाः ।
किमभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां
न किं हृद्या विद्याधरनगरनीलोत्पलदृशः ॥१४७२॥

कस्यचित।

कः शैलान्गिलति क्षमां चलयति क्षाराम्बुधौ धावति
को वा चुम्बति सूर्यबिम्बमनलज्वालां समालिङ्गति ।
लीलोल्लासितकृत्तमस्तकमिव व्यालोलजिह्वालतं
कस्त्वां काञ्चनभृङ्गसङ्गरजयश्रीघोषणाघोषणाः ॥१४७३॥

करञ्जधनञ्जयस्य ।

देव त्वत्तत्प्रतापज्वलनकवलिताः सर्वतो दह्यमानैर्
अङ्गैर्युक्तं यदेते हिमगिरिशिखरोत्सङ्गमीयुर्नरेन्द्राः ।
किं तु त्वच्छौर्यलीलामनुहरति पुरः सिंहयूनां निकाये
तत्राप्यातङ्कभाजः क्व ननु विधिहताः स्थैर्यमासादयन्ति ॥१४७४॥

युवराजदिवाकरस्य ।


नो कोऽपि श्लोकः ॥१४७५॥

२२. प्रतापः

कूर्मः पादोऽस्य यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री
तैलोत्पूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः ।
अर्चिश्चण्डांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना
शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्रतापप्रदीपः ॥१४७६॥

श्रीहनूमतः । (शा.प. १२४८, सू.मु. ९७.४७, सु.र. १४५७)

तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां
शङ्के यत्प्रतिबिम्बमम्बुधिपयः पूरोदरे बाडवः ।
तत्तादृक्प्रतिपक्षराजकयशस्ताराः पराभावुकः
कासामस्य न स प्रतापतपनः पारं गिरां गाहते ॥१४७७॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.११, Sव्२५२७, सू.मु. ९७.४८)

निष्पिष्टप्रतिराज राजति सजातीयत्रयं तेजसाम्
और्वश्चाग्निरिरंमदश्च भवतश्चैष प्रतापानलः ।
आद्यो माद्यति वारिभिर्जलनिधेरम्भोमुचां मध्यमः
प्रत्यर्थिक्षितिपालयौवनदृशामुद्गत्वरैरन्तिमः ॥१४७८॥

हरेः ।

वंशोत्तंसमशोकसङ्कुलमतिप्रोद्दामबाणासनं
दृप्यद्द्वीपि चमच्चमूरु निनदहन्ति भ्रमत्खड्गि च ।
यस्योज्जागरनागरङ्गमभितः पुंनागपुण्याश्रयं
जग्राह प्रतिराजकं वनमभि क्रुद्धः प्रतापानलः ॥१४७९॥

शुङ्गोकस्य ।

एकद्वित्रिकलाक्रमेण शशिनं गृह्णन्विमुञ्चन्नयं
यच्चण्डद्युतिरातनोति भगवानद्यापि चान्द्रायणम् ।
देवैतद्भवदीयभास्वरभुजस्तम्भप्रतापानल
स्पर्धायै क्रमभुक्तलाञ्छनपशोर्नैतत्पुनः सेत्स्यति ॥१४८०॥

आचार्यगोपीकस्य ।


२३. तेजः

शुष्यन्त्येव पयोधयो न मणयः कुर्युः पदं चेदधः
शुष्यत्यण्डमपीदमम्बुजभुवो मन्त्रा भवेयुर्न चेत।
किं चैते कणशः स्फुटन्ति गिरयो दध्युर्न चेदौषधीस्
तेजोभिस्तव देव भूरपि भुजच्छायासु विश्राम्यति ॥१४८१॥

हरेः ।

त्वत्तेजःसविता पितामहपुरीमध्यास्त यल्लीलया
यच्चक्रे भुजेन्द्रसद्मसु तमश्छेदं न तत्राद्भुतम् ।
चित्रं यत्परिपन्थिपार्थिवमुखाम्भोजान्यनुज्जागरी
कुर्वाणस्त्रिजगद्विलङ्घनपरो नास्ताचलं चुम्बति ॥१४८२॥

श्रीकरस्य ।

पीत्वा सान्द्रतमं तमस्तिमिरहा देवः प्रसूते यमं
कालिन्दीं च शनैश्चरं च तिमिराहारानुसारादिव ।
तेजस्त्वस्य पुनर्विरोधिवसुधापालाङ्गनाकज्जलान्य्
आचामद्गुरुगर्भहूणतरुणीगण्डावदातं यशः ॥१४८३॥

आचार्यगोपीकस्य ।

एकं धाम शमीषु लीनमपरं सूर्योपलज्योतिषां
व्याजादद्रिषु गूढमन्यदुदधौ संगुप्तमौर्वायते ।
त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद्
वार्क्षं पार्वतमौदकं यदि ययुस्तेजांसि किं पार्थिवाः ॥१४८४॥

जयदेवस्य ।

व्योमन्युल्केत्यरण्ये दव इति बडवावह्निरित्यम्बुराशौ
पक्षेषु क्ष्माधराणां पविरिति तडिदित्यम्बुवाहावलीषु ।
भालोत्सङ्गे पुरारेर्नयनमिति पुनर्भाविकल्पान्तकाले
कालाग्निश्चेति देव त्रिजगति भवनस्तेजसः स्फूर्जितानि ॥१४८५॥

शुभाङ्कस्य ।
२४. हस्ती

भूर्भूदाररदाङ्कुरेण जलधेरन्तः पुरवोद्धृता
प्रागेवाभ्रमु वल्लभस्य दशनैर्भिन्नो हिमानीगिरिः ।
इत्थं देव निजोष्मणा तव गजः क्षुण्णं वपुर्वीजयन्
कर्णाभ्यां करयन्त्रमुक्तमथुस्यन्दैरयं सिञ्चति ॥१४८६॥

भट्टशालीयपीताम्बरस्य ।

एतद्देव यशस्करं नरपतेर्यत्तस्करे निग्रहो
दीर्घं जीव यथापराधमधुरं दण्डं जगत्यावहन।
येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस्त्वया
बद्धश्च प्रतिदण्डभैरवकरी क्षिप्तश्च कारागृहे ॥१४८७॥

शुङ्गोकस्य ।

उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिताङ्गैः
प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदिङ्नागचक्रैः ।
आलोक्यालोक्य शैलानुरुचरणरणच्छृङ्खलाघट्टयद्भिर्
यस्याशाभित्तिजेतुर्मदकलकरिभिः क्वापि न प्रापि रङ्गः ॥१४८८॥

महानिधिकुमारस्य ।

अयमयमसावाकर्ण्यारात्प्रतिद्विपडिण्डिमं
मदकलुषिते नेत्रे मार्जन्नुदस्तकरार्गलः ।
अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः
प्रविशति नृपस्यान्तःकक्षां जवादरिमुद्गरः ॥१४८९॥

विरिञ्चेः ।

सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके
व्योमान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति ।
जानीमोऽनुपदप्रदोषतिमिरव्यामिश्रसन्ध्याधिये
वास्तं वान्ति समस्तबाहुजभुजातेजः सहस्रांशवः ॥१४९०॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.३६, सू.मु. १०१.८)

२५. अश्वः

आकर्षन्निव गां वमन्निव खुरान्पश्चार्धमुज्झन्निव
स्वीकुर्वन्निव खं पिबन्निव दिशश्छायाममर्षन्निव ।
साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव
श्रीमन्नाथ स वाजिराट्तव कथं मादृग्गिरां गोचरः ॥१४९१॥

छित्तपस्य । (Sव्२४१९, शा.प. ५८३)

कियत्पदं विष्णुपदं मम क्रमे
धरा वराकी च पयोधिरोधिता ।
इतीव हेलाविनतोरुकन्धरः
करोत्ययं मण्डलिकारयं हयः ॥१४९२॥

हरिदत्तस्य । (सू.मु. १०२.१)

प्रयातुमस्माकमियं कियत्पदं
धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः
पयोधिरोधक्षममद्भुतं रजः ॥१४९३॥

श्रीहर्षस्य । (ण्च्१.६९, सू.मु. १०२.८)

धूलीभिर्दिवमन्धयन्वधिरयन्नाशाः खुराणां रवैर्
वातं संयति खञ्जयन्जवजयैः स्तोत्èन्गुणैर्मूकयन।
धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरङ्गोऽपि गाम् ॥१४९४॥

तस्यैव । (ण्च्१२.९९, Sव्२६०१, सू.मु. १०२.१०)

क्षौणी नः क्षितिपालमौलिमहिषी द्यौर्देवकीनन्दन
स्याङ्घ्रिः क्वाङ्घ्रिरिहास्यतामिति मनश्चिन्तानमत्कन्धरः ।
अङ्गान्यङ्गलतासु भङ्गुरखुरन्यासैः समावेशयन्न्
उत्क्रोशन्निव वारिधीनधिचलत्युच्चैस्तवायं हयः ॥१४९५॥

आकाशपालीयशालूकस्य ।

२६. नौका

भृङ्गैर्नाविकसंनिभैः परिगतं शुद्धान्तवामभ्रुवां
कर्णभ्रष्टमवेक्ष्य केतकदलं वापीजले सन्तरत।
श्रीमत्साहसमल्लवीर भवतो नौसार्थमन्तः स्मरन्न्
उत्त्रस्तोऽद्य पुनः करोति सलिलक्रीडां न गौडाधिपः ॥१४९६॥

वसुकल्पस्य ।

जितपवनजवाभिर्नौभिरास्कन्द्य सद्यस्
त्रिदिवमपि विजेतुं नाक्षमः क्षत्रियोऽयम् ।
यदि न शिरसि भर्गः स्वर्गिणां भागधेयैर्
दधदमरधुनीं स्यादन्तरालेऽन्तरायः ॥१४९७॥

शुङ्गोकस्य ।

नौकाभिनीतजलकेलिषु केनिपात
पातोच्छलत्सलिलशीकरसंचयेन ।
देव त्वया विरचितो नभसि प्रगल्भ
वाचालवीचिवलितः प्रचलः पयोधिः ॥१४९८॥

हरिवंशस्य ।

नखाङ्कं नारीणामनिललुलितं केतकदलं
कलामिन्दोः पत्रं परिणतिविशीर्णजलरुहाम् ।
निरीक्षन्ते यस्य द्रुतमिलितनौकाटकघटा
हठाकृष्टिभ्रष्टाश्चकितमिव काशीजनपदाः ॥१४९९॥

उमापतिधरस्य ।

नौकानिर्गमकेनिपातपतनोदञ्चत्पयोबिन्दुभिर्
धारालापैर्विपरीतवृष्टिषु कथावृद्धो न वृद्धश्रवाः ।
किं च द्वेषिपुरे पुरन्दरपुरीवस्त्राञ्चलीकुङ्कुम
क्षोदक्षालनवारिपातरुधिरभ्रान्तो जनस्ताम्यति ॥१५००॥

नरसिंहस्य ।

२७. सेना

भूर्भूपालचमूपदेउ गगनं सेनारजोराजिउं
श्रान्तद्वेइकलेवरेउ मरुतो नौकातलेवब्धयः ।
तेजस्तेजसि लीनमस्तु भवतः किंत्वन्यदाचक्ष्महे
सृष्टिः स्रष्टुरिहास्तमेष्यति महाभूतैर्विना पञ्चभिः ॥१५०१॥

श्रीकण्ठस्य ।

नित्यं निस्तृणपल्लवे पथि निरालम्बे व्रजन्वाजिभिः
खिन्नखिन्नतुरङ्गकरुणाकृष्टो विवस्वानयन।
यायादप्यवतीर्य निर्जरपथादेषा समन्तान्न चेद्
अद्य त्वद्गजतागलन्मदजलैर्जम्बालिनी मेदिनी ॥१५०२॥

करञ्जयोगेश्वरस्य ।

त्वत्सैन्यग्लपितस्य पन्नगपतेरच्छिन्नधाराक्रमं
विस्फारायतशालिनि प्रतिफणं फेनाम्भसि भ्रश्यति ।
देव क्ष्मावलयप्रभो फणिकुलैः प्रत्यग्रमेकोत्तर
स्थूलस्तम्भसहस्रधारितमिव क्ष्माचक्रमालोक्यते ॥१५०३॥

वसुकल्पस्य । (सु.र. १४२५)

शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः
सिन्धून्धूलिभरेण कर्दमयितुं तैरेव रोद्धुं नभः ।
नासीरे च मुहुर्मुहुश्चलचलेत्यालापकोलाहलान्
कर्तुं नाथ वरुथिनीयमवनीं जेतुं पुनस्त्वद्भुजौ ॥१५०४॥

तस्यैव । (सु.र. १४२६)

अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां
प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति ।
तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्
कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ॥१५०५॥

२८. खड्गः

देव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुसस्
तस्मिन्कालभुजङ्गमो निवसति स्फूर्जत्कृपाणच्छलात।
एष स्वाङ्गमनर्गलं रिपुतरुस्कन्धेषु संघट्टयन्
दीर्घं व्योमविसारिनिर्मलयशो निर्मोकमुन्मुञ्चति ॥१५०६॥

छित्तपस्य । (सू.मु. ९७.३३)

तुल्या बाणकृपाणयोरनुगतिः क्षीणाननओ न क्वचित्
कोषं मे हरति प्रयच्छति सदा लक्षं रणे पत्रिणे ।
इत्थं देव कुनायकत्वमसकृद्बुद्ध्वैव युद्धेष्वसिः
कृत्वा सन्धिमुपोढवेपथुरतिक्रोधाद्विवेश द्विषः ॥१५०७॥

लङ्गदत्तस्य । (सू.मु. ९७.५१)

द्वाभ्यामेव जितं द्वयोः परममून्यङ्गानि भूमिभर
श्लाघ्यश्रीणि गृणन्ति सम्प्रति भवत्स्वङ्गस्य कूर्मस्य च ।
यत्कम्पे क्षितिपालशत्रुवसुधाचक्रं समुत्कम्पते
निर्व्याजं निपतन्ति च क्षितिभृतां विष्वक्शिरःश्रेणयः ॥१५०८॥

चूडामणेः ।

यशः पुत्रं देव त्वदसिलतिकासूत समरे
समीरस्तद्धूलीपटलपटवासं विकिरति ।
शिवा यायन्त्युच्चैरटति च कबन्धावलिरभूद्
अरातीनां मोक्षः सपदि भवबन्धव्यतिकरात॥१५०९॥

विद्यायाः ।

णो वेर्से ॥१५१०॥


२९. आश्चर्यखड्गः

देवः स्वस्तुतिरस्तु नाम हृदि नः सर्वे च सन्त्वागमास्
तीर्थं न क्वचिदीदृगत्र भवति त्वत्खड्गधारा यथा ।
यामेकः स्वशरीरशुद्धिरसिको मूर्ध्ना प्रतीच्छन्नरिर्
द्वैविध्यादनु पञ्चतां तदनु च त्रैदश्यमाप क्षणात॥१५११॥

रथाङ्गस्य । (सू.मु. ९७.६८, सु.र. १३९६)

शाखाः पञ्च तवोद्गता भुजतरोस्ताभिस्तथैकं धृतं
सम्भूयैव किलासिपत्रमभवत्तत्रापि चित्रान्तरम् ।
विश्वव्यापियशःप्रसूनमखिलव्यापच्छिदे श्रीफलं
छायां किं कथयामि यत्र निखिलं विश्राम्यति क्ष्मातलम् ॥१५१२॥

लङ्गदत्तस्य ।

अपनय महामोहं राजन्ननेन तवासिना
कथय कुहकाश्चर्यं क्वेदं कथं क्व च शिक्षितम् ।
यदरिरुधिरं पायं पायं कुसुम्भरसारुणं
झटिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥१५१३॥

दक्षस्य । (सु.र. १०१५)

उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तराम्
आयान्त्येव यशःश्रियः प्रतिदिशं यान्त्येव सत्कीर्तयः ।
येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया
सर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ॥१५१४॥

शुङ्गोकस्य ।

श्रीखण्डमूर्तिः सरलाङ्गयष्टिर्
माकन्दमामूलमहो वहन्ती ।
श्रीमन्भवत्खड्गतमालवल्ली
चित्रं रणे श्रीफलमातनोति ॥१५१५॥

जयदेवस्य ।

३०. कुपितखड्गः

पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौर्षाब्धेस्तरङ्गो
भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः ।
संग्रामत्रासताम्यन्नरपतिसुयशोराजहंसाम्बुवाहः
खड्गः क्ष्मासौ विदल्लः समिति विजयते मालवाखण्डलस्य ॥१५१६॥

कस्यचित।

वीरश्रीवेणिबन्धो भुजभुजगफणा शत्रुषु भ्रूपताका
देवस्य प्रेतभर्तुः स्फुरदुरुपृतनाद्विपिनी वीचिदण्डः ।
क्रोधाग्नेर्धूमवर्तिः सुरयुवतिदृशां शृङ्खलादाम दीर्घं
लक्ष्मीलीलाकटाक्षः पर्तिसमरमभूद्यस्य जैत्रः कृपाणः ॥१५१७॥

राजशेखरस्य । (बा.रा. ३.४८)

दृप्यत्प्रत्यर्थिपृथ्वीपतिविततयशःकौमुदीकृष्णपक्षो
लक्ष्मीसंचारदूतः सुरनरनगरारम्भनिर्विघ्नयष्टिः ।
संग्रामाम्भोधिमाद्यद्भुजगफणा तल्पकल्पान्तकृष्ट
खड्गस्ते देवजीयादयमुदितमहीमण्डलाखण्डलस्य ॥१५१८॥

शान्त्याकरस्य ।

अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा
कम्पोन्मीलदरालनीलरसनः केषां भिये न द्विषाम् ।
संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः
पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥१५१९॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.९६, सू.मु. ९७.४९)

लीलोत्तंसतमालवल्लिरवनेरेतत्प्रतापानल
स्फूर्जद्धूमशिखा क्रुधाकुलतनोः कालस्य जिह्वाञ्चलः ।
वैरिस्त्रैणविलोचनाञ्जनलिपिस्तेनस्तमोमन्दिरं
निद्राणस्य कलेः स तस्य नृपतेः खड्गो न वाग्गोचरः ॥१५२०॥

युवराजदिवाकरस्य ।

३१. चापः

ज्यां बिभ्रद्भुजगो भुजङ्गमयुवा चापस्तवास्मिन्पुनः
शेते कुण्डलिते विपक्षकषणो नाराचनारायणः ।
बिभ्राणा हृदयेन यं क्षणमपि क्षोणीभुजो भेजिरे
भित्त्वाम्भोरुहबन्धुबिम्बमचिरादानन्दसान्द्रं महः ॥१५२१॥

आचार्यगोपीकस्य ।

यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रताम्
अस्मिन्नेव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरः ।
दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं
विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥१५२२॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.९७, Sव्२५०८)

भुजेऽपसर्पत्यपि दक्षिणे गुणं
सहेषुणादाय पुरः प्रसर्पिणे ।
धनुःपरीरम्भमिवास्य संमदान्
महाहवे यच्छति वामबाहवे ॥१५२३॥

तस्यैव । (ण्च्१२.६४, Sव्२५२५)

भ्रूचापप्रहितेन दृष्टिविशिखेनैवास्य विद्वेषिणो
ध्वस्ताः पूर्वमतस्तदीयदलने संभावि मे दुर्यशः ।
इत्यालोच्य कराम्बुजार्चितमपि न्यस्तं पुरस्तादपि
द्राग्जातं समरेषु यस्य निविडव्रीडाविनम्रं धनुः ॥१५२४॥

गोतिथीयदिवाकरस्य ।

प्रागष्टादशपर्व भारतमिदं निर्माय कर्माद्भुतं
भूपानामनपायपौरुषमिह व्यासेन यत्कीर्तितम् ।
संग्रामाङ्गणसीम्नि सम्यगधुना देव त्वदीयो भुजस्
तत्पर्वत्रयबन्धुरेण धनुषा व्याकर्तुमेष क्षमः ॥१५२५॥

जलचन्द्रस्य ।

३२. प्रयाणम्

नृपतिमुकुटरत्नं त्वत्प्रयाणप्रशस्तिं
प्रबलभरनिमज्जद्भूधराक्रान्तभोगः ।
लिखति दशनटङ्कैरुत्पतद्भिः पतद्भिर्
जरठकमठभर्तुः कर्परे सर्पराजः ॥१५२६॥

त्रिपुरारिपालस्य ।

दिग्यात्रासु तदीयसैनिकभरक्षुब्धाब्धिकोलाहल
त्रस्तश्रीपरिरम्भमीलितदृशो देवस्य कंसद्विषः ।
सस्वेदालसपाणिपल्लवगलत्कौमोदकीमादराद्
उद्गम्यानमत्फणः फणभृतां भर्ता बिभर्ति क्षितिम् ॥१५२७॥

तस्यैव ।

राजन्दुःसहदोःप्रतापदलिताशेषक्षितीशस्य ते
वेलालोकनकौतुकेन भवतः कोऽयं प्रयाणे रसः ।
यद्दन्तीन्द्रचमूमहाभरनमन्नेमिः क्रमादेकतो
भूरन्यत्र समुन्नता फणिपतेर्मौलौ न वर्तिष्यते ॥१५२८॥

गदाधरनाथस्य ।

ते दिक्पालविलासिनीकुचतटे कस्तूरिकाकान्तयो
वैरिस्त्रीवदनेषु साञ्जनगलन्नेत्राम्बुमैत्रीधराः ।
स्वर्गङ्गाकमलेषु भृङ्गरुचयो यस्य प्रयाणे बभुर्
निर्धूताः पवनेन मत्तकरिणां दानाम्भसां बिन्दवः ॥१५२९॥

विश्वेश्वरस्य ।

अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां
पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारताम् ।
निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानतां
निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत॥१५३०॥

महोदधेः । (सु.र. १४२८)

३३. भोगावली

राजन्नुद्दामनिद्राभरविवशभुजावल्लरीणामिदानीं
विश्राम्यन्तु त्वदन्तःपुरहरिणदृशां चामरभ्रामणानि ।
सेवन्ते देवमेते तुहिनकणभृतः सौधजालान्तराल
प्राप्ताः प्रत्यग्रजाग्रन्नलिनवनरजोग्राहिणो गन्धवाहाः ॥१५३१॥

उमापतिधरस्य ।

भिन्दानः सुन्दरीणां पतिषु रुषमयं हर्म्यपारावतानां
वाचालत्वं दधानः कवितृषु च गुणं प्रातिभं सन्दधानः ।
प्रातस्त्यस्तूर्यघोषः स्थगयति गगनं मांसलः पांशुतल्पाद्
अस्वल्पादुत्थितानां नरवर करिणां शृङ्खलशिञ्जितेन ॥१५३२॥

राजशेखरस्य । (वि.शा.भ. १.१२, Sव्२२२३, शा.प. ३७२२)

निद्राजिह्मदृशः सखीष्वपि सवैलक्ष्या नखाङ्कव्रण
व्यादष्टांशुखलेखया प्रतिपदं सीत्कारिवक्त्रेन्दवः ।
त्वत्सेवासमुपागतक्षितिभुजां निर्यान्ति लीलागृहाद्
एताः प्रौढरतिश्रमप्रशिथिलैरङ्गैः कुरङ्गीदृशः ॥१५३३॥

धोयीकस्य ।

अम्लानस्तवकन्ति कुन्तलभरे सीमन्तसीमास्विमाः
सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च ।
प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः
बिम्बोष्ठे क्षितिपाल बालतरणेर्लाक्षारसन्ति त्विषः ॥१५३४॥

साञ्चाधरस्य ।

उत्कर्णं करिणां गणेन विकसन्मोदं चिराद्बर्हिभिः
क्रीडाकेशरिभिश्च पञ्जरगतैः कोपस्फुरल्लोचनम् ।
कुञ्जोत्सङ्गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात्
पीतः श्रोत्रपुटेन देव परितः प्रातर्मृदङ्गध्वनिः ॥१५३५॥

तस्यैव ।


३४. तूर्यध्वनिः

हेरम्बध्वनिडम्बरप्रतिनिधिः क्रीडन्नृपञ्चानन
क्ष्वेडोत्पीडसुहृन्नदीपतिनदद्वेलोमिगर्जासखः ।
संवर्ताम्बुदवृन्दमन्दरसितस्पर्धी तवायं मृधे
शत्रुश्रोत्रदरीषु मूर्च्छति चमूभेरीरवो भैरवः ॥१५३६॥

हरेः ।

देव त्वद्विजयप्रयाणसमये ढक्का हताः सैनिकैर्
मन्द्रं दध्वनुरद्रिकुक्षिषु जरत्पारीन्द्रनिद्राद्रुहः ।
तन्वाना मलयाद्रिषु प्रतिरवं ध्यानक्षतिं योगिषु
क्रोधं दिक्करिषु प्रकम्पमरिषु त्रासं रवेर्वाजिषु ॥१५३७॥

कस्यचित।

गुञ्जत्क्रौञ्चनिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वराः
प्राक्प्रत्यग्धरणीन्द्रकन्दरजरत्पारीन्द्रनिद्राद्रुहः ।
लङ्काङ्क त्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये
यस्य भ्रेमुरमन्दमन्दररवैराशारुधो घोषणाः ॥१५३८॥

जयदेवस्य । (सु.र. १५६७)

यस्याविर्भूतभीतिप्रतिभटपृतनागर्भिणीभ्रूणभार
भ्रंशभ्रेशाभिभूत्यै प्लवनमिव भजन्नम्भसाम्भोनिधीनाम् ।
संभारं सम्भ्रमस्य त्रिभुवनमभितो भूभृतां बिभ्रदुच्चैः
संरम्भोज्जृम्भणाय प्रतिरणमभवद्भूरिभेरीनिनादः ॥१५३९॥

तस्यैव ।

विघट्टयन्नेष हठादकुण्ठ
वैकुण्ठकण्ठीरवकण्ठगर्जाम् ।
भयङ्करो दिक्करिणां रणाग्रे
भेरीरवो भैरवदुःश्रवस्ते ॥१५४०॥

तस्यैव ।


३५. धूलिः

यस्योद्योगे बलानां दिशि दिशि वलतामुज्जिहानै रजोभिर्
जम्बालिन्यम्बरस्य स्रवदमरधुनीवारिपूरेण मार्गे ।
संसीदच्चक्रशल्याकुलतरणिकरोत्पीडिताश्वीयदत्त
द्वित्रावस्कन्दमन्दः कथमपि चलति स्यन्दनो भानवीयः ॥१५४१॥

बाणस्य । (सु.र. १५६५)

सप्तद्वीपकुटुम्बभूतलभुवो निष्पीतसप्ताब्धयस्
तन्मार्गेण च सप्तपन्नगफणारत्नावलोकच्छिदः ।
क्रीडा दिग्विजये च सप्तजगतीभाजो यदक्षौहिणी
जन्माः प्रसरन्ति सप्तपवनस्कन्धस्पृशो धूलयः ॥१५४२॥

मुरारेः ।

यस्याशाविजयप्रवृत्तपृतनाचक्रे परिक्रामति
क्षुण्णक्ष्मातलधूलिसंकुलमभून्मर्त्यस्थलाभम् ।
एतस्यामदसीयसम्प्लवपरिक्षीणाम्भसि प्रावृषि
प्रायः सम्भवति स्म भूपरिसरे भूयानिवावग्रहः ॥१५४३॥

तिलचन्द्रस्य ।

अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति
क्रामन्त्यद्रीन्विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति ।
देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह
व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ॥१५४४॥

विश्वेश्वरस्य ।

भूतिस्नानप्रमोदं तनुभिरलभत स्पष्टमष्टाभिरीशो
भूयस्तुङ्गत्वमापुः पिहितगिरिगुहागह्वरऽः क्ष्माधरेन्द्राः ।
यात्रायां यस्य खेलत्तुरगखुरखुरोत्खातधूलीभरेण
प्रापुर्वर्षाभ्रलक्ष्मीमतिमलिनतया शारदास्तोयवाहाः ॥१५४५॥

तस्यैव ।


३६. अश्वधूलिः

यात्रा नेहसि यस्य दिग्विजयिनः काम्बोजवाहावली
विङ्खोल्लेल्खविसर्पिणि क्षितिरजःपूरे वियच्चुम्बति ।
भानोर्वाजिभिरङ्गकर्षणरसानन्दः समासादितो
लब्धः किं च नभस्तलामरधुनीपङ्केरुहैरन्वयः ॥१५४६॥

वसुकल्पस्य । (सु.र. १३८१)

देव त्वद्विजये तुरङ्गमखुरव्रातक्षतक्ष्मातल
प्रोद्भूते परितः परागपटले दिक्चक्रमाक्रमति ।
अक्ष्णां पंक्तिशतानि निन्दति निजं हस्तद्वयं निन्दति
स्वां निन्दत्यनिमेषतां परिपतद्बास्पाम्बुधारो हरिः ॥१५४७॥

जयोकस्य ।

वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्माभिर्
धूलिभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे ।
दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली
दीर्घायुः प्रतिवासरं प्रतिदिशं व्यस्तो रविर्भ्राम्यति ॥१५४८॥

महोदधेः । (सु.र. १४४७)

त्वद्भावावलिटापटङ्कविगलद्भूगोलधूलीभरैर्
उत्पत्यापतयालुभिः स्थलमये जातेऽद्य नीराम्बुधौ ।
शङ्के सेतुकथैककर्मठभुजाशौटीरशाखामृगा
हङ्कारस्तुतिभिर्भविष्यति कथं न व्रीडितो मारुतिः ॥१५४९॥

हीरोकस्य ।

सप्ताम्भोधीन्पिबद्भिर्दिशि दिशि सरितः स्वादयद्भिस्तडाग
व्यूहं गण्डूषयद्भिर्गगनतलगतां जाह्न्वईमुल्लिहद्भिः ।
यात्रायां यस्य हेलाचलतुरगचमूशश्वदुद्धूतधूली
पूरैरैकाब्धिमात्रव्ययजनितमदो लज्जितः कुम्भजन्मा ॥१५५०॥

छित्तपस्य ।

३७. संग्रामधूलिः

यस्याहवे हयचमूखुरखण्डितोर्वी
पांशुप्रसारपरिपूर्तिभिया वहन्ति ।
नेत्राणि नित्यविकचानि मरुत्तरुण्यो
नीरन्ध्रपाणिपुटयुग्मपिधानवन्ति ॥१५५१॥

राजशेखरस्य ।

त्वङ्गत्तुरङ्गमुखरोच्छलितै रजोभिर्
लग्नैरजस्रगलदस्रसहस्रनेत्रः ।
पाणिग्रहे समरभूमिजयश्रियस्ते
स्वाराड्यं नृपतिनाथ सहस्रधारः ॥१५५२॥

पजोकस्य ।

त्वङ्गद्वैरिकरीन्द्रकुम्भनिपतन्निस्त्रिंशलेखोल्लसद्
वह्निज्वालतडित्करम्बिततनुर्व्रध्नत्विषो रुन्धती ।
राजंस्तर्पितबर्हिणा सरभसैरालोकिता चातकैर्
बलात्त्वद्बलधूलिजालजलदश्रेणी समुत्सर्पति ॥१५५३॥

सुरभेः ।

एतत्कृत्तोत्तमाङ्गप्रतिसुभटनटारब्धनाट्याद्भुतानां
कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान
क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुराधूलिधारान्धकारात॥१५५४॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.१००)

मातङ्गाभोदवीथीविकसितमहसि प्रौढसेनापराग
ध्वान्तोद्गारे गरीयस्युपनयति मुहुर्विश्वदिङ्मोहमुद्राम् ।
कीरित्र्वेलावनेषु भ्रमति भुजमथालम्बते वीरलक्ष्मीर्
देव त्वत्खड्गधारासरणिपरिसरे वैरिणो निष्पतन्ति ॥१५५५॥

जलचन्द्रस्य ।

३८. युद्धं

राजन्वाजिपदातिकुञ्जरशिरश्छिन्नं रणे यत्त्वया
नृत्यद्योधकबन्धकण्ठमिलितं तेनारिवीरव्रजः ।
हेरम्बीयति किंनरीयति शिरोराहूयतीति क्षणं
निर्माणं तव बङ्गनायक कथापाण्डित्यमुन्मीलति ॥१५५६॥

उदयादित्यस्य ।

सङ्ग्रामाङ्गणसङ्गतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैरशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरनघा कीर्त्या च लोकत्रयम् ॥१५५७॥

कर्कराजस्य । (स.क.आ. १.११५, सु.र. १४०७)

शत्रूणां कालरात्रौ समिति समुदिते बाणवर्षान्धकारे
प्राग्भारे खड्गधारां सरितमिव समुत्तीर्य मग्नारिवंशाम् ।
अन्योन्याघातमत्तद्विरदघनघटादन्तविद्युच्छटाभिः
पश्यन्तीयं समन्तादभिसरति मुदा सांयुगीनं जयश्रीः ॥१५५८॥

जयदेवस्य ।

यदस्त्रव्यापारादभिमुखहतैः क्षत्रियभटैः
स्वसत्त्वेन क्रीतं भुवनमभिसर्पद्भिरभितः ।
कृतच्छिद्रश्रेणीविधुरपरिभोगं भगवतो
गभस्तीनां पत्युस्तितौतुलनां मण्डलमगात॥१५५९॥

मुरारेः ।

यन्निस्त्रिंशहतोद्गतैररिशिरश्चक्रैर्बभूव क्षणं
लोके चान्द्रमसे विधुंतुदघटावस्कन्दकोलाहलः ।
किं चामीभिरपि स्फुरन्मुखतया शीतांशुकोटिभ्रमं
बिभ्राणैरुदपादि राहुभुवने भूयान्सुभिक्षोत्सवः ॥१५६०॥

तस्यैव । (सु.र. १५७०)

३९. युद्धस्थली

देव त्वद्भुजयोर्बलं न गदितुं वाचा वयं शक्नुमः
कुर्वाणा हृदयेऽपि तत्पुलकिताः प्रत्यङ्गमेते वयम् ।
शक्ता सैव पुनस्तवासिपतनच्छिन्नद्विषत्कन्धरा
रन्ध्रोद्वान्तसमीरभैरवरवा युद्धस्थली जल्पितुम् ॥१५६१॥

छित्तपस्य ।

रक्तस्रोतोवहायास्त्वरितमवतरन्स्नानतृष्णालुरेको
वीर त्वद्वैर्सेनाघनपिशितवसापङ्कमग्नैकजङ्घः ।
साक्रन्दक्वाणमासीत्प्रसरदपसरत्पाणिभिः कृष्टमुक्तस्
तीरस्थैरुत्तितीर्षुः परिहसितपरैस्तृप्तिभिः प्रेतवृद्धः ॥१५६२॥

नीलस्य ।

श्लाघन्ते नहि तानि यस्य भुजयोरद्यापि युद्धस्थली
सीमान्ते रिपुकीकसोत्थितकुशव्याजेन रोमाञ्चिताः ।
पूर्वाभ्यासगताभिरङ्कपलभुग्दंष्ट्रावलीचर्वणान्
निर्मांसास्थितयोच्चरत्कटकटस्पष्टाक्षरश्रेणयः ॥१५६३॥

गोतिथीयदिवाकरस्य ।

निर्यन्नाराचधाराचयखचितपतन्मत्तमातङ्गजातं
जातं यस्यारिसेनारुधिरजलनिधावन्तरीपभ्रमाय ।
सुप्ता यस्मिन्रतान्ते सह च सहचरैर्नालवन्नागनासा
रन्ध्रद्वन्द्वैकपात्रे रुधिरमधुरसं प्रेतकान्ताः ॥१५६४॥

जयदेवस्य ।

कृष्टे घोटकटापसंपुटघटाफालाग्रसंघट्टनैश्
छिन्नारातिकबन्धरन्ध्रविगलद्रक्तेन सिक्ते रणे ।
मूलेन त्वदसिप्रहारपतिता वैरीभदन्तव्रजा
राजन्ते जगदग्रपल्लवियशोबीजप्ररोहा इव ॥१५६५॥

वीरदत्तस्य ।

४०. दिग्विजयः

क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो
दिक्पालाः अपि पालिपालनविधाव आनीय नारोपिताः ।
नो वा दिक्करिणः क्वणन्मधुलिहः पर्यायपर्याणन
क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये ॥१५६६॥

कस्यचित। (सु.र. १४४६, दक्षस्य)

देवे दिग्विजयोद्यते धृतधनुविद्वेषिसीमन्तिनी
वैधव्यव्रतदायिनी प्रतिदिशं रोषादुपक्रामति ।
किं ब्रूमोऽन्यदितोऽधिकं रतिरतित्रासान्न पौष्पं करे
भर्तुर्भर्तुर्मदान्मदान्धमधुपीनीलीनिचोलं धनुः ॥१५६७॥

नारायणदत्तस्य ।

तत्तद्विक्रमदोहदेन विलसद्दोर्दण्डदम्भोलिना
विद्वेषिव्ययकर्मठेन दिशता निर्वीरमुर्वीतलम् ।
किं ब्रूमश्चतुरब्धिसीमभुवनं राजन्वदातन्वता
येनाभूर्विजिगीषुणा विदधिरे दिक्पालशेषा दिशः ॥१५६८॥

उमापतिधरस्य ।

आकौमारं समरजयिना कुर्वतोर्वीमवीरां
एतेनामी कथमिव दिशामीशितारो विमुक्ताः ।
अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः
प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ॥१५६९॥

उमापतिधरस्य ।

एकः संग्रामरिङ्गत्तुरगखुररजोराजिभिर्नष्टदृष्टिर्
दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस्तथान्यः ।
वीराः के नाम तस्मात्त्रिजगति न ययुः क्षीणतां काणकुब्ज
न्यायादेतेन मुक्तावभयमभजतां वासवो वासुकिश्च ॥१५७०॥

जयदेवस्य ।

४१. रिपुः

यान्त्येके परपुष्टतां बलिभुजो भ्राम्यन्ति केचिन्महीं
केचिद्बिभ्रति लावकत्वमपरे जाता वने वर्तकाः ।
केचित्खञ्जनकीभवन्ति सततोन्माथप्रमाथैरहो
तिर्यक्तामपि लम्भितैस्त्वदरिभिर्लब्धा न पक्षोन्नतिः ॥१५७१॥

कस्यचित। (Sव्२५८२)

निर्भीकभ्रान्तभोगिन्यनलसमशके मांसलध्वान्तराशाव्
आसारक्लिन्नकुड्ये वृषभनिकषणावर्जितद्वारदारौ ।
प्रत्यग्रोदीर्णगर्भे गलति वनगिरिग्रामदेवीगृहान्ते
संत्रस्ताः शत्रवस्ते कथमपि रजनीं प्रावृषि प्रेरयन्ति ॥१५७२॥

योगेश्वरस्य ।

पद्ब्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा
पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलुप्याधरम् ।
संसुप्तानवबोध्य युष्मदहितान्भूयोऽपि भुङ्क्ते वने
किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥१५७३॥

छित्तपस्य । (स.क.आ. ५.५००)

मौखर्यं वरमस्तु देव तदपि प्रसूयते विस्मयाद्
ऐश्वर्याणि परित्यजन्ति भवतो नाद्यापि ते वैरिणः ।
मन्यूनां शतमाचरन्ति कटकं क्रामन्ति भूमीभृतां
पत्रालीं वलयन्ति च स्तनयुगाभोगे कुरङ्गीदृशाम् ॥१५७४॥

जलचन्द्रस्य ।

पदहीनान्बिलवसतीन्
भुजगानिव जातभोगसङ्कोचान।
व्यथयति मन्त्राक्षरमिव
नाम तवारीन्वनेचरैर्गीतम् ॥१५७५॥

दङ्कस्य । (सु.र. १३९३)


४२. रिपुसम्भ्रमः


कोषान्गेहेषु मुञ्चन्पथि करितुरगं बान्धवानर्घमार्गे
दुर्गेष्वन्तःपुराणि प्रतिवलचक्रिताः पर्वतेभ्यो निवृत्ताः ।
यस्योद्योगे भ्रमन्तः समसमयस्मारम्भगम्भीरभेरी
भाङ्गाराकीर्णकर्णज्वरभरतरलप्रेक्षिताशाः क्षितीशाः ॥१५७६॥

विश्वेश्वरस्य ।

श्रुत्वा यं सहसागतं निजपुरात्त्रासेन निर्गच्छतां
शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः ।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि
क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥१५७७॥

धनपतेः । (स.क.आ. १.८३)

मुग्धे किं शुकपञ्जरेण रसिके किं सारकान्वेषणैः
सुस्थे मुञ्चसि किं न चित्रफलकं किं वीणया रागिणि ।
नायं भूषणसंग्रहस्य समयो लीलावति त्वर्यताम्
इत्यासन्पुरविद्रवे भवदरिस्त्रीणां वयस्यागिरः ॥१५७८॥

राजशेखरस्य ।

वत्से मालति मालिका न रचिता पुष्पैस्त्वदीयैर्मया
रक्ताशोकतरो तवाप्यभिनवो नोत्तंसितः पल्लवः ।
व्यालोआलिकुलावलीढमुकुलस्त्वं चूत नालोकितो
हा धिक्कष्टमिति ब्रुवन्ति नगरत्यागे तवारिस्त्रियः ॥१५७९॥

गदाधरस्य ।

मातर्मातर्जनक जनक प्रेयसि प्रेयसीति
भ्रातर्भ्रातस्तनय तनय ज्यायसि ज्यायसीति ।
यन्नासीरप्रचुरगध्यूहवित्रस्तवैरि
स्त्रीपुंसानां विदलति दलद्दिक्कलापो विलापः ॥१५८०॥

दाक्षिणात्यस्य ।

४३. अरिवधूः

कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर्
अर्चन्त्यः पदवीं विलोचनजलैरावेदयन्त्यः शुचम् ।
दृष्टाः पान्थजनैर्विवृत्य सकृपं हाशब्दगर्भैर्मुखैर्
यन्त्यह्ना सकलेन योजनतुरीयांशं तवारिस्त्रियः ॥१५८१॥

पुरुषोत्तमस्य ।

पारेकन्दरमिङ्गुदीवनमितो नीवारकेदारिका
स्वच्छन्दं सरसस्तटे कमलिनीवृन्दाढ्यमन्दानिलः ।
स्वच्छं निर्झरवारिवारणरदोत्खातास्ततो भूरुहा
इत्थं व्याधवधूर्विबोध्य नयति त्वद्वैरिवीराङ्गनाः ॥१५८२॥

विभाकरस्य ।

घ्रातं तालफलाशया स्तनयुगं बिम्बभ्रमेणाधरो
दष्टं पाकविदीर्णदाडिमधिया लीढाः स्फुरन्तो रदाः ।
भ्राम्यन्ती श्रमनिःसहानुविपिनं यद्वैरिसीमन्तिनी
निद्राणा मुहुराहता म्हुरधिक्षिप्ता च शाखामृगैः ॥१५८३॥

धनञ्जयस्य ।

कुरु तरुषु गृहास्थां तल्पबुद्धिं तृणेषु
त्वचि निवसनवाञ्छामन्नतृष्णां फलेषु ।
इति विनयति देव प्रेयसीं त्वद्रिपूणाम्
अभिनववनवासोद्वेगमुग्धां किराती ॥१५८४॥

वीरभद्रस्य ।

न्यञ्चन्नीवीनिबद्धान्यकलिततिलकान्यक्वणत्कङ्कणानि
भ्रश्यन्मञ्जीरशिञ्जान्यचलितवलयस्रञ्जि धौताञ्जनानि ।
अप्रेङ्खत्तारहाराण्यवसितहसितश्रीणि शीर्णालकानि
त्रुट्यत्सिन्दूरबिन्दूरबिन्दून्यसकृदकृत यः शात्रवान्तःपुराणि ॥१५८५॥

उमापतिधरस्य ।

४४. अरिवधूबाष्पः

हा चित्राङ्गि कुरङ्गि # # # # # हा राजहंसप्रिये
हा चूतद्रुम हा प्रियङ्गुलतिके त्यक्ताः स्थ हा धिक्कथम् ।
इत्थं त्वत्परिपन्थिपार्थिवपुरन्ध्रीणां वनप्रस्थितौ
धाराधौतिकपोलयोर्नयनयोरस्रं न विश्राम्यति ॥१५८६॥

गदाधरनाथस्य ।

संदिष्टं मरुभूमिभूरुहचयैर्भूयाद्भवान्भूपतिर्
निर्जेता नवखण्डमण्डलभुवो यत्त्वत्प्रसादाद्वयम् ।
प्रत्यासन्नविपन्नहूणतरुणीनेत्रप्रणालीगलद्
बाष्पाम्भःप्लवपूरपिच्छिलतलाः श्रीमुञ्ज मोदामहे ॥१५८७॥

कस्यचित। (सु.र. १३९८)

एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती
स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा ।
आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब
प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥१५८८॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.२८)

गम्भीरनीरसरसीरपि पुरुषाः
कुर्वन्ति ये दिनकरस्य करास्त एव ।
त्वद्वैरिवीरवनितानयनाम्बुलेश
शोषे कथं प्रतिहता इति मे वितर्कः ॥१५८९॥

कल्पदत्तस्य । (सु.र. १४२४)

के य्¨¨उयं मुनयः किमत्र तपसे स्थानं समीहामहे
नीवाराङ्कुरदन्तुरा नियमितव्याधास्ति विन्ध्याटवी ।
सा सम्प्रत्यवनीमहेन्द्र भवतो विद्वेषिवामभ्रुवाम्
अश्रान्तच्युतलोललोचनपयोवन्याभिरन्यादृशी ॥१५९०॥

कविराजसोमस्य ।

४५. अरिपुरम्

अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्
विशल्यां सौमित्रैरयमुपनिनायौषधिवराम् ।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥१५९१॥

परिमलस्य । (शा.प. १२६७)

लूतातन्तुपटावनद्धशिरसो वेल्लल्लतासंततेर्
अन्योन्यं मिलनाच्चिरस्पृहमिव व्यासक्तकण्ठग्रहाः ।
क्रीडानिर्वृतघूत्कृतिरवैः साक्रन्दबद्धारवं
क्रन्दन्ति त्वदरातिराजनगरीरथ्याभुवो वीरुधः ॥१५९२॥

युवराजस्य ।

वर्षासम्भृतपीतिमानमनवं स्तब्धाङ्घ्रिहस्तद्वयं
भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् ।
मुग्धाव्याधवधूस्तवारिनगरे शून्ये चिरात्सम्प्रति
स्वर्णोपस्कृतमुष्टिसायकधिया साकूतमाकर्षति ॥१५९३॥

छित्तपस्य । (सु.र. १४०१)


लीलाचूततमालकेशरतरुस्कन्धे प्रवृद्धालय
स्वेच्छोन्मदकर्करेटुरटितैर्भीमं बहिः काननम् ।
अन्तर्वेश्मविलोलचर्मचटकापक्ष्माञ्चलोद्वीजन
क्रीडासुप्तपिशाचदम्पतिपुरं राजन्भवद्विद्विषाम् ॥१५९४॥

विश्वेश्वरस्य ।

क्रूरोत्कूजत्करेटुप्रतिरवविरसज्जर्जरग्रन्थिबन्धाः
स्थाआर्थिप्रेतमल्लद्वयकलहसमावर्जितस्थूलशाखाः ।
गोलोमीच्छन्नमातृप्रतिकृतिविरतप्रत्यभिज्ञा दिवापि
त्वच्छत्रुग्रामदेवीनिलयनतरवस्त्रासमुत्पादयन्ति ॥१५९५॥

कस्यचित।

४६. अरिगृहम्

द्वारं खड्गिभिरावृतं बहिरपि प्रसिव्न्नगण्डैर्गजैर्
अन्तः कञ्चुकिभिः स्फूरन्मणिधरैरध्यासिता भूमयः ।
आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे
राजन्सैव चिरन्तनप्रणयिनीशून्येऽपि राज्यस्थितिः ॥१५९६॥

योगेश्वरस्य । (सु.र. १४०३, Sव्२५६९, सू.मु. ९७.७८, Kउवल्, प्. १६१)

वन्यो हस्ती स्फटिकघटिते भित्तभोगेषु बिम्बं
दृष्ट्वा रुष्टः प्रतिगज इति त्वद्द्विषां मन्दिरेषु ।
दन्ताघाताकुलितदशनस्तत्पुनर्वीक्षमाणो
मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥१५९७॥

वेतालस्य ।

रन्ध्रे संन्यस्तदृष्टिः क्षितिनिहिततनुः क्रीडसंलीनपुच्छः
प्रत्याशायोजितात्मा ग्रहणपरिणतः स्तब्धकर्णो विशङ्कः ।
संकोचाबद्धदेहो नियमितचरणः प्रस्फुरच्छ्मश्रुजालः
शून्ये राजन्विडालस्तव रिपुभवने मूषिकानुच्छिनत्ति ॥१५९८॥

योगेश्वरस्य ।

वत्से माधवि तात चम्पक शिशो माकन्द कौन्दि प्रिये
हा मातर्मदयन्ति हा कुरवक भ्रातः खसर्मालति ।
इत्येवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा
गोलाङ्गूलविमर्दसंभ्रमवशादुद्यानदेवीगिरः ॥१५९९॥

शुभाङ्कस्य । (सु.र. १४१२)

स्नातः सम्प्रति वारिवाहसलिलैः संरूढशप्पाङ्कुर
व्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलिम् ।
प्रासादास्तव विद्विषां परिपत्कुड्यस्य पिण्डच्छलात्
कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥१६००॥

महादेवस्य ।

४७. यशः

मूलं फणाः फणिपतेर्गगनं च मध्यः
शाखा दिशो जलधिमण्डलमालवालम् ।
त्रैलोक्यनाथ तव देव यशोद्रुमस्य
तारागणाः सुमनसः फलमिन्दुबिम्बम् ॥१६०१॥

श्रीहनूमतः ।

मातुः स्वेदमयं ततान पृथुकः क्रोडेन धात्र्यामसौ
रागाढ्यस्तरुणः पुरन्दरपुरस्त्रीन्यस्तकण्ठग्रहः ।
ज्यायानप्यभिनत्पितामहपदं नित्याविनीतस्तनू
जन्मा ते यशसां गणस्तदुचितव्रीडोऽसि तत्कीर्तने ॥१६०२॥

छित्तपस्य । (सू.मु. ९७.३९)

बद्धो नैष न लङ्घितो न मथितः पीतो न वा बाडव
व्यग्रो नापि यशोमयो यदुपतेरम्लायमानोऽम्बुधिः ।
अब्धींल्लब्धपराभवानधरयन्नर्वागथोऽर्वीभृतः
कुर्वन्गर्वविलङ्घितावधिरधि ब्रह्माण्डमारोहति ॥१६०३॥

वाचस्पतेः ।

ऐरावणन्ति करिणः फणिनोऽप्यशेषाः
शेषन्ति हन्त विहगा अपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः
कैलासितुं व्यवसिता भवतो यशोभिः ॥१६०४॥

महाशक्तेः । (सु.र. १०११)

देव स्वस्ति वयं द्विजास्तत इतस्तीर्थेषु निष्कल्मषाः
कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं
संयच्छ स्वयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥१६०५॥

रथाङ्गस्य । (सु.र. ९९५)

४८. सवीर्ययशः

न तच्चित्रं चित्ते विततकरवालोग्ररसनो
महीभारं सोढुं भुजभुजगराजः प्रभवति ।
यदुद्भूतेनेदं नवविसलतातन्तुशुचिना
यशोन्रिमोकेण स्थगितमवनीमण्डलमभूत॥१६०६॥

सङ्घश्रियः । (सु.र. १०१३)

श्रीमन्पातालकुक्षिम्भरिभरितसुरस्थानमम्भोधिरोधो
रोधि क्ष्माशोधि शुद्धं प्रसरति यदिदं त्वद्यशस्तत्किमाहुः ।
तद्ब्रूमस्त्वत्प्रतापानलमिलनकृतक्वाथसम्भारदूर
स्फारोत्तालोऽयमभ्रंलिहलहरिभरो वर्धते दुग्धसिन्धुः ॥१६०७॥

श्रीकण्ठस्य ।

चन्द्राभैर्भवतो यशोभिरमलैर्विस्तारितायां दिशि
ज्योत्स्नायां तव वैरिवर्गवदने विश्रान्तमन्धं तमः ।
किं च भ्रूतिलकान्तपातमिलितश्रीभारसंवर्धित
प्रेमाणि प्रहसन्ति बन्धुकुमुदान्यामोदवन्ति स्फुटम् ॥१६०८॥

गोसोकस्य ।

दृष्टं सङ्गरसाक्षिभिर्निगदितं वैतालिकश्रेणिभिर्
न्यस्तं चेतसि खञ्जनैः सुकविभिः काव्येषु संचारितम् ।
उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेषदां
दानैर्निर्जितवैरिवीर भवतश्चन्द्रावदातं यशः ॥१६०९॥

राजशेखरस्य । (सु.र. १०००)

मुक्ताशीकरनिर्झरासु सदसि क्षुण्णासु कुम्भस्थलीष्व्
आदन्तः स्फुटकर्णचामरदृशास्वावर्जिनां दन्तिनाम् ।
क्षेत्रीकृत्य वरूथिनीं युधि जयश्रीकर्षकेण द्विषां
येनोप्ता इव मुष्टिभिर्निजयशोबीजच्छटा रेजिरे ॥१६१०॥

भिक्षोः ।

४९. प्रशस्तयशः

आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः
प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः ।
लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश्
चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ॥१६११॥

श्रीमत्केशवसेनदेवस्य ।

अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं
कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः ।
कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं समन्ताच्
छ्रीखण्डालेपलक्ष्मीमुपनयति यशो यस्य खड्गप्रसूतम् ॥१६१२॥

जलचन्द्रस्य ।

भूचक्रं कियदेतदावृतमभूद्यद्वामनस्याङ्घ्रिणा
नागानां कियदास्पदं यदुरसा लङ्घन्ति गूढाङ्घ्रयः ।
एकाहाद्यदनूरुरञ्चति कियन्मात्रं तदप्यम्बरं
यस्येतीव यशो ह्रिया त्रिभुवनं व्याप्यापि नो तृप्यति ॥१६१३॥

उमापतिधरस्य ।

गृहाद्गृहमुपागतं व्रजति पत्तनं पत्तनाद्
वनाद्धनमनुद्रुतं भ्रमति पादपं पादपात।
गिरेर्गिरिमधिश्रितं तरति वारिधिं वारिधेर्
यदीयमरिसुन्दरीनिकरपृष्ठलग्नं यशः ॥१६१४॥

तस्यैव ।

आस्ते दामोदरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी
संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
तामेतां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म
च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥१६१५॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.९५, Sव्२५२०, सू.मु. ९७.२३)


५०. कीर्तिः

का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित्
सख्यस्तास्तव कुत्र कुत्र वद वाग्लक्ष्मीस्रुचः सम्प्रति ।
वाग्याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः
कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः ॥१६१६॥

छित्तपस्य । (सु.र. १००५)

रामः सैन्यसमन्वितः कृतशिलासेतुर्यदम्भोनिधेः
पारं लङ्घितवान्पुरा तदधुना नाश्चर्यमुत्पादयेत।
एकाकिन्यपि सेतुबन्धरहितान्सप्तापि वारां निधीन्
हेलाभिस्तव देव कीर्तिवनिता यस्मात्समुल्लङ्घति ॥१६१७॥

तस्यैव । (सु.र. १०१२)

किं वृत्तान्तैः परगृहगतैः किंतु नाहं समरथस्
तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
देशे देशे विपणिषु तथा चत्वरे पानगोष्ठ्याम्
उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥१६१८॥

तुतातितस्य । (Sव्२५४४, सु.र. ९९६, शा.प. १२२७)

अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस्
त्रिलोकीयं क्षुद्रा तदिह कथमस्याः स्थितिरिति ।
मुधेयं वः शङ्का कलयत कियद्दर्पणतलं
विशाला किं तत्र स्फुरति न कवीन्द्रप्रतिकृतिः ॥१६१९॥

पञ्चाक्षरस्य ।

ध्यायन्ती निरपायनायकगुणं त्वत्कीर्तिरम्भोनिधेर्
भ्राम्यनित्विपिनान्तरेषु विरहव्यग्रेव पाण्डुच्छविः ।
चन्द्रं निन्दति चन्दनं न सहते द्वेष्टि श्रियं शारदीं
दूरादेव निराकरोति करकाकर्पूरहारस्रजः ॥१६२०॥

शरणस्य ।

५१. सवीर्यकीर्तिः

वीरक्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुसस्
त्वत्कीर्तेस्तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः ।
स्यादेवं त्वदरातिसौधशिखरप्रोद्भूतशष्पाङ्कुर
ग्रासव्यग्रमनाः पतेद्यदि पुनस्तस्याङ्कशायी मृगः ॥१६२१॥

शाक्यरक्षितस्य । (सू.मु. ९७.३०)

निःसृत्याहवसागरादथ पुनः संसृत्य पृथ्वीतलं
कृत्वाधो हिमशैलमीश्वरशिरःशीतांशुलेखामपि ।
गङ्गेव स्मृतजन्मभूमिरमरैः साश्चर्यमालोकिता
कीर्तिस्ते प्रतिलोमलङ्घितवियद्ब्रह्माण्डमारोहति ॥१६२२॥

वाक्पतेः । (सू.मु. ९७.४४)

आसीदुप्तं यदेतद्रणभुवि भवता वैरिमातङ्गकुम्भान्
मुक्ताबीजं विमुक्तं त्रिजगति जनयामास कीर्तिद्रुमं ते ।
शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं
ज्योत्स्ना शाखाप्रतानः कुसुममुडुचया यस्य चन्द्रः फलं च ॥१६२३॥

हरेः । (सु.र. १००६)

एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली
कान्ताकण्ठे हिमांशुर्वियति सरसि श्वेतमब्जं तथास्याः ।
कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य्
एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोरकीर्त्या ॥१६२४॥

रामस्य ।

सा चन्द्रादपि चन्दनादपि दरव्याकोषकुन्दादपि
क्षीराब्धेरपि शेषतोऽपि फणिनश्चण्डीशहासादपि ।
कर्णातीसितदन्तपत्रमहसोऽप्यत्यन्तमुद्द्योतिनी
कीर्तिस्ते भुजवीर्यनिर्जितरिपोर्लोकत्रयं भ्राम्यति ॥१६२५॥

राजशेखरस्य । (सु.र. ९९७)

५२. प्रशस्तकीर्तिः

अन्तःसन्तोषबाष्पैः स्थगयति नयनं न श्रुतिभ्रंशभीरुर्
नाङ्गेनानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः
शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥१६२६॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.३९, सू.मु. ९७.२४)

क्षीरोदन्वानलीकः कपटमयतनुस्त्र्यम्बकस्याट्टहासो
मिथ्यानीहारसम्पत्त्रिभुवनविवरे कृत्रिमा पौर्णमासी ।
संवृत्ताम्भोदवृन्दस्फुरदूरुकरकासारसंदेहदायी
दायादः कुन्दभासां दिशि विदिशि बभौ यस्य कीर्तिप्रतानः ॥१६२७॥

वसुकल्पस्य ।

कैलासे निह्नुतश्रीः परिफितवपुः पार्वणः श्वेतभानुः
शेषः प्रच्छन्नवेशः कलयति न रुचिं जाह्नवीवारिवेणिः ।
पीतः क्षीराम्बुराशिः प्रसभमपहृतः कुञ्जरो देवभर्तुर्
यत्कीर्तीनां विवर्तैरजनि स भगवानेकदन्तोऽप्यदन्तः ॥१६२८॥

श्रीमत्केशवसेनदेवस्य ।

यद्वर्त्मोद्याति रोद्धुं त्रिपुरहरगिरिग्रामणीस्तन्नियन्तुं
कौवेरीं कुम्भजन्मा व्रजति यदि तदा दुर्धरा विन्ध्यवृद्धिः ।
इत्थं यत्कीर्तिराशौ तिर्दशपतिपुराक्रान्तिदत्तप्रयाणे
चिन्ताग्निः क्रूरकर्मा व्यथयति हृदयं तेजसामीश्वरस्य ॥१६२९॥

तस्यैव ।

मलिनयति वैरिवदनं स्वजनं रञ्जयति धवलयति धात्रीम् ।
अपि कुसुमविशदमूर्तिर्यत्कीर्तिश्चित्रमाचरति ॥१६३०॥

जयदेवस्य ।


५३. कीर्तिगीतिः

लीलालोलकराङ्गुलीहतिरणद्वीणागुणप्रोच्चरद्
गान्धारध्वनिसंवदन्मृदुकलास्निग्धस्वरोद्गारिभिः ।
लोलन्मौलिक्भिरर्धमीलितलसन्नेत्रैर्बलद्भूलतैर्
गीयन्ते गगनेचरैः सुरपतेरग्रे भवत्कीर्तयः ॥१६३१॥

सुरभेः ।

भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसङ्गीतगोष्ठीषु ते
कीर्तिं देव शृणोतु विंशतिशती यच्चक्षुषां वर्तते ।
रक्ताभिः सुरसुन्दरीभिरभितो गीतां तु कर्णद्वयी
दुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ॥१६३२॥

मुरारेः । (आर्७.७९; Sव्२६३८)

गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्वयं
तुष्टा एव परं तु चेतसि चमत्कारोऽयमारोहति ।
तासां तादृशभावभङ्गिवलना संस्थानसंदर्शिनि
व्यालेन्द्रे रसधूतमूर्धनि महीचक्रं पुनर्भ्रंक्ष्यते ॥१६३३॥

तस्यैव ।

अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्ज्वलां
उच्चैर्गायति निष्कलङ्किमदशामादास्यते चन्द्रमाः ।
गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद
स्वामिन्नङ्कमृगः कियन्ति हि दिनान्येतस्य वर्तिष्यते ॥१६३४॥

तस्यैव । (सु.र. १००७)

अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया
प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्
मूकानां प्रकरेण कूर्मरमणीदुग्धोदधेः रोधसि ॥१६३५॥

कविपण्डितश्रीहर्षस्य । (Kउवल्, प्. १४६, ण्च्१२.१०६)


५४. उच्चावचचाटुः

अभ्युद्धृता वसुमती दलितं रिपूरः
क्रीडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं तदनेन यूना
जन्मत्रये यदकरोत्पुरुषः पुराणः ॥१६३६॥

श्रीहनूमतः । (स.क.आ. १.९८, V ४७१, सू.मु. ९७.५)

कर्णं चक्षुरजीगणत्तव पितुस्तातः पिता ते पुनः
शक्त्याधारकुमारमप्यजगणत्तं कातरत्वेन सः ।
देवोऽगान्महिषीति पश्यति जगत्त्वेवं विवेक्तुं पुनः
प्रागल्भ्यं प्रथयन्ति वस्तदपि च प्रज्ञाधनाः साधवः ॥१६३७॥

विद्यापतेः ।

प्रभुरसि वयं मालाकारव्रतव्यवसायिनो
वचनकुसुमं तेनास्माभिस्तवादरढौकितम् ।
यदि तद्गुणं कण्ठे मा धास्तथोरसि मा कृथा
नवमिति कियत्कर्णौ धेहि क्षणं फलतु श्रमः ॥१६३८॥

वीर्यमित्रस्य । (सु.र. १४१८)

वक्त्रं साक्षात्सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्ति राजन्
स्वच्छेऽतो मानसेऽस्मिन्नवतरति कथं तोयलेशाभिलाषः ॥१६३९॥

हरिश्चन्द्रस्य ।

देवः कुप्यतु वा विचिन्त्य विनयं प्रीतोऽस्तु वा मादृशैर्
वाञ्छद्भिः प्रभुकीर्तिमप्रतिहतां वक्तव्यमेवोचितम् ।
सेवाभिर्यदि सेनवंशतिलकादासादनीयाः श्रियः
संकल्पानुविधायिनः सुरतरोस्तत्केन हार्यो मदः ॥१६४०॥

शरणदेवस्य ।

श्रीधरदासकृतेऽस्मिन्सदुक्तिकर्णामृते तृतीयोऽयम् ।
चाटुप्रवाह ईप्सितफलप्रदो भवतु संततं कृतिनाम् ॥

इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।

चाटुप्रवाहो नाम तृतीयः । वीचयः ५४ । श्लोकाः २७० ॥



 ओ)०(ओ
 
सदुक्तिकर्णामृतम्

(४)
अपदेशप्रवाहवीचयः



१. वासुदेवः

भूता एव तिमिङ्गिलप्रभृतयो ये यादसामग्रिमास्
ते वैसारिणवेशकेशवशिशोर्जाता न रात्रौ पुनः ।
पृष्ठप्रोञ्छिततोयतुच्छजलधेरापूर्य येनान्तरं
ताः कल्लोलपरम्परा इव परं देहत्वचो दर्शिताः ॥१६४१॥

क्षियाकस्य ।

भ्रमति गिरिराट्पृष्ठे गर्जत्युपश्रुति सागरो
दहति विततज्वालाजालो जगन्ति विषानलः ।
स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे
स्वपिति भगवान्कूर्मो निद्राभरालसलोचनः ॥१६४२॥

चिरन्तनशरणस्य । (सु.र. ११८, सू.मु. १०८.२)

जायन्ते बहवोऽत्र कच्छपकुले किं तु क्वचित्कच्छपी
नैकाप्येकमसूत सूनुमपरं सूतेन वा सोष्यते ।
आकल्पं धरणीधरोद्वहनतः सन्तापखिन्नात्मनो
यः कूर्मस्य दिनानि नाम कतिचिद्विश्रामदानक्षमः ॥१६४३॥

शतानन्दस्य । (सु.र. ११०५)

निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले
जम्बालाविलमम्बु कर्तुमपरा सूते वराही सुतान।
दंष्ट्रायां चतुरर्णवोर्मित्पटलैराप्लावितायामियं
यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥१६४४॥

अभिनन्दस्य । (स.क.आ. ४.९४, शा.प. १२१४, सू.मु. ३६.६)

अपत्यानि प्रायो दश दश वराही जनयति
क्षमाभारे धुर्यः स पुनरिह नासीन्न भविता ।
पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये
निमज्जन्तीमन्तर्जलधि वसुधामुद्वलयति ॥१६४५॥

वराहस्य । (सु.र. १२०६)

२. महादेवः

देवैर्दुग्धपयोधिरोधसि उरा कैर्नाम मन्थाचल
क्षोभप्रोद्गतचन्द्रमःप्रभृतये न प्रेषिताः पाणयः ।
स्वीचक्रे परमेक एव भगवानुद्विग्नलोकत्रयी
रक्षायै कटुकालकूटगरलग्रासं स गौरीश्वरः ॥१६४६॥

वासुदेवसेनस्य ।

छिन्ने ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि
क्षीवः क्रीडति मातृभिर्यदि रतिं धत्ते श्मशाने यदि ।
सृष्ट्वा संहरति प्रजा यदि तदाप्याधाय भक्त्या मनस्
तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ॥१६४७॥

उमापतिधरस्य ।

स्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणकुण्डलानि कुरुषे हानिर्न हेम्नामपि ।
मूर्धन्यं तनुषे जडांशुमयशः किं नाम लोकत्रयी
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥१६४८॥

शैलसर्वस्य ।

आहारो गरलं तृतीयमलिके चक्षुः कपालं करे
वासः कुञ्जरचर्म भस्मनि रतिर्भूषा भुजङ्गाधिपः ।
जन्मालक्ष्यमसाक्षिकं कुलमविज्ञाता च जातिः
कथं सेव्योऽस्माभिरसौ पिशाचपरिषद्भर्ता हताः स्मो वयम् ॥१६४९॥

धर्मयोगेश्वरस्य ।

पाणौ ब्रह्मकपालमशित्भिरलङ्कारोऽङ्गरागश्चिता
भस्माव्याहतमुत्तरीयमुरगः क्रीडा समं मातृभिः ।
यस्यैतान्यसमञ्जसानि तमनाचारैः पिशाचैर्वृतं
कः स्थाणुः फलवाञ्छया वद वृषादन्यो जनः सेवते ॥१६५०॥

तस्यैव ।
३. गणाः

तुल्यैवेश्वरसेवा कर्म न विद्मः पुराकृतं कीदृक।
भृङ्गी यदस्थिशेषो भृशतरमकृशश्च कूष्माण्डः ॥१६५१॥

वाक्पतेः ।

एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥१६५२॥

कस्यचित।

कपर्दी भूतिसंपन्नो जगतीपतिरद्वयः ।
धिग्दैवमव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशम् ॥१६५३॥

अमोघस्य ।

स्कन्दे मन्दावधानं चरति गणपतौ मौलिपातं न धत्ते
वृन्दे वृन्दारकाणां विनयवति भृशं नादरानातनोति ।
किं भूम्ना यश्च देवीं न नमति गिरिजां तस्य निर्व्याजवृत्तेः
क्षीआस्याप्येकनिष्ठा जयति भगवती भृङ्गिणस्तस्य भक्तिः ॥१६५४॥

उमापतिधरस्य ।

कूटस्थं श्रवणोपकण्ठविलसत्क्रूरद्विजिह्वाश्रयं
दक्षद्वेषिणमङ्घ्रलङ्घितवृषं वैषम्यभीमेक्षणम् ।
ईशं निर्गुणव्ययप्रकृतिकं संसेव्य भृङ्गी चिराद्
यज्जीवत्यतिदुर्बलेन वपुषा मन्ये स एवोत्सवः ॥१६५५॥

कस्यचित।

४. सूर्यः

किं नैव सन्ति सुबहूनि महामहांसि
चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमितेन रात्रिः ॥१६५६॥

आनन्दवर्धनस्य । (सु.र. १२०२, कस्यचित्)

रात्रावोषधयो ज्वलन्ति कलयन्त्यौज्ज्वल्यमप्यग्नयो
ज्योत्स्नाश्चन्द्रमसि स्फुरन्ति दधति ज्योतींषि तेजस्विताम् ।
अन्यच्च क्रिमयोऽपि बिभ्रति महोलेशानमुष्यैव ताः
सर्वा एव निधेस्त्विषां भगवतो दीप्तिप्रतिच्छायिकाः ॥१६५७॥

उमापतिधरस्य ।

अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि
प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः ।
प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति
प्रौडःअध्वान्तपयोधिमग्नजगती हस्तावलम्बक्षमः ॥१६५८॥

जलचन्द्रस्य ।

अस्मिन्नक्तमहर्विवेकविकले कालाधमे नीरदैः
संनद्धैरभितो निरुद्धगगनाभोगासु दिग्भित्तिषु ।
भानोर्न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः
सत्तामात्रपरिग्रहेण विकसन्त्यद्यापि पद्माकराः ॥१६५९॥

वासुदेवस्य ।

जगन्नेत्रश्रेणीतिमिरहरसिद्धाञ्जनसखा
मयूखा यस्यैते त्रिभुवनममोघं विदधति ।
अये कर्मालङ्घ्यं कलय किमपीदं तनुभृताम्
उलूकानामन्धंकरणकिरणः सोऽबरमणिः ॥१६६०॥
५. चन्द्रः

सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका
विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि ।
स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणिर्
न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥१६६१॥

दङ्कस्य ।

अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशां
आस्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि ।
वक्त्रं मुद्रितमम्बुजन्म भवता चेत्किं ततः शाश्वतं
नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ॥१६६२॥

वैद्यगदाधरस्य ।

अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां
कृतपदमिदं चैतद्देव्याः श्रियो धृतिमन्दिरम् ।
तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं
शशधर तव द्वेषारम्भः स एष जडग्रहः ॥१६६३॥

तस्यैव ।

नयनमसि जनार्दनस्य शम्भोर्
मुकुटमणिः सुदृशां त्वमादिदेवः ।
त्यजसि न मृगमात्रमेतदिन्दो
विरमति येन कलङ्ककिंवदन्ती ॥१६६४॥

रामदासस्य । (शा.प. ७५५)

आशाः प्रसादयतु पुष्यतु वा चकोरान्
कामं तनोतु कुमुदेषु मुदं सुधांशुः ।
एकः स एव परमुत्कटराहुदन्त
पत्रप्रवेशसमदुःखसुखः कुरङ्गः ॥१६६५॥

योगेश्वरस्य ।

६. चन्द्रसूर्यौ

चारित्राणि रवेर्जयन्ति जगतामग्रे तमो दुर्गतिं
दृष्टास्तं व्रजतापि येन शशभृत्यारोपिता दीप्तयः ।
प्रीताः स्म पुनरस्य सम्प्रति सदाचारेण शीतद्युतेर्
यत्तद्बन्धुषु पङ्कजेषु किमपि प्रारम्भि दुर्नाटकम् ॥१६६६॥

जलचन्द्रस्य ।

दिवसरजनीनाथौ पुंसः परस्य विलोचने
कमलकुमुदानन्दग्रन्थी तमःपरिपन्थिनौ ।
तपनशशिनौ सृष्ट्वा राहुग्रहं सृजता त्वया
कथं अपयशस्तादृग्धातः स्वहस्तितमात्मनः ॥१६६७॥

वैद्यगदाधरस्य ।

विरम तिमिर साहसादमुष्माद्
दिनमणिरस्तमुपागतस्ततः किम् ।
कलयति न पुरोमहो महोर्मि
प्लुतवियदभ्युदयत्ययं सुधांशुः ॥१६६८॥

श्रीवल्लालसेनदेवपादानाम् । (शा.प. ७६३, सू.मु. ११.६)

तत्तावदेव शशिनः स्फुरितं महीयो
यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते सकलधामनिधौ तु तस्मिन्न्
इन्दोः सिताभ्रपटलस्य च को विशेषः ॥१६६९॥

मधुकूटस्य । (स.क.आ. २.८७, Sव्५५५, सु.र. १२०५)

विश्वेषां दधता प्रबोधपदवीं येनानुषङ्गात्कृताः
स्वेषामम्बुरुहां श्रियः स भगवानुष्णोऽपि सेव्यो रविः ।
शीतेनापि किमिन्दुना यदुदये तस्यैव यद्बान्धवैर्
उद्बुद्धं कुमुदैरिदं तु शिरसा कृत्स्नं जगद्घूर्णते ॥१६७०॥

उमापतिधरस्य ।
७. समुद्रः

आच्छिद्य लक्ष्मीमित एव पूर्वं
अत्रैव विस्रम्भसुखप्रसुप्तः ।
एकः परं वेद स कैटभारिर्
महाशयत्वं मकरालयस्य ॥१६७१॥

दशरथस्य ।

यद्यपि स्वच्छभावेन दर्शयत्यम्बुधिर्मणीन।
तथापि जानुदध्नोऽयमिति चेतसि मा कृथाः ॥१६७२॥

भाष्यकारस्य । (शा.प. १०७९, Sव्८५५)

उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा
लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता ।
गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान्
मर्यादां किमयं भिनत्ति किमयं न त्रायते पत्रिणः ॥१६७३॥

लक्ष्मीधरस्य । (सु.र. १०५५)

अये वारां भर्तः कुलिशकरकोपप्रतिभयाद्
अयं पक्षप्रेम्णा गिरिपतिसुतस्त्वामुपगतः ।
त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥१६७४॥

बिभोकस्य ।

कियानिन्दुस्तस्मिन्नसति भवतः कैव गणना
त्वमेतेनैवेह प्रसभमसि रत्नाकर इति ।
दिशो विस्फायन्तां भवतु कृतकृत्यः स्मरहरो
हरेरास्तां चक्षुः प्रसरतु यशस्ते दिशि दिशि ॥१६७५॥

शुङ्गोकस्य ।
८. समुद्रोत्कर्षः

मर्यादैकपरायणस्य जलधेर्वेलातटक्ष्मारुहां
यल्लक्ष्मीरनपायिनी भगवतो माहात्म्यमस्यैव तत।
एतस्मिन्क्षुभिते तु वीचिवलनैर्विश्वं निपीय स्थिते
सूर्याचन्द्रमसोरपीह न कथा केऽमी तटान्तद्रुमाः ॥१६७६॥

धोतीकस्य ।

एकेनैव पयोधिना जलमुचस्ते पूरिताः कोटिशो
जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।
आहो शुष्यति दैवदुर्विलसितैरम्भोभिरम्भोमुचः
संभूयापि विधातुमस्य रजसः स्तैमित्यमप्यक्षमाः ॥१६७७॥

शब्दार्णवस्य । (सु.र. १०४७)

किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
वाच्यः किं महिमास्य यस्य हि किल द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥१६७८॥

तस्यैव । (सु.र. ११९६; सू.मु. १०४.१०)

एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥१६७९॥

हरेः । (सु.र. ११९७, मुञ्जराजस्य; सू.मु. १०४.९, जलमानुषीरुद्रस्य)

मर्यादाभङ्गभीतेरमृतमयतया धैर्यगाम्भीर्ययोगान्
न क्षुभ्यन्त्येव तावन्नियमितसलिलाः सर्वदैते समुद्राः ।
आहो क्षोभं व्रजेयुः क्वचिदपि समये दैवयोगात्तदानीं
न क्षोणी नाद्रिवर्गो न च रविशशिनौ सर्वमेकार्णवं स्यात॥१६८०॥

सुवर्णरेखस्य । (सु.र. १०४८)

९. अगस्त्यहस्ते समुद्रः

व्याप्याशाः शयितस्य वीचिवलनैरुल्लिख्य खं प्रेङ्खतः
सिन्धोर्लोचनगोचरः स महिमा तेषां तनोत्यद्भुतम् ।
संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलिर्नीरवो
यैर्नायं करशुक्तिकोदरगतो दृष्टो मुनेरञ्जलौ ॥१६८१॥

अभिनन्दस्य । (सु.र. १०५८)

उद्दामार्कमरीचिमूर्च्छितदृशां येनाध्वगानामयं
वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः ।
क्लेशोच्छृङ्खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर्
लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ॥१६८२॥

जलचन्द्रस्य ।

अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥१६८३॥

विद्यापतेः । (Kउवल्, प्. १०८, सू.मु. २७.१८, सु.र. १०२५, कविनन्दस्य)

अये वारां राशे कतिपयपयोबिन्दुविभवैर्
अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः ।
न किं लोपामुद्रासहचरकरक्रोडकुहरे
भवान्दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ॥१६८४॥

विश्वेश्वरस्य ।

तावद्वेला विषमसलिलावर्तनाभीनिकुञ्ज
क्रोडभ्राम्यन्मकरशिखरिग्रावरौद्रः समुद्रः ।
दृष्टो यावन्न खलु चुलुकीभूतनिष्पन्दमूर्तिर्
लोपामुद्रासहचरकरस्वस्तिकोत्सङ्गवर्ती ॥१६८५॥

लोपामुद्राकवेः ।
१०. समुद्रोपालम्भः

दूरीभूतरतिश्चिरं मरकते मुक्तासु मुक्तस्पृहः
सानन्दोऽस्मि न चेन्द्रनीलमणिषु त्यक्तादरो विद्रुमे ।
त्वां संसेव्य समुद्र सम्प्रति पुनर्दृष्टस्वभाग्यक्षय
क्षीणोऽहं सकलार्थिसार्थसुलभामभ्यर्थये शुक्तिकाम् ॥१६८६॥

इन्द्रदेवस्य ।

प्रमोदादुद्बाष्पः पुलकपटलैरर्चिततनुः
शिरो धूत्वा धूत्वा किमिति जलधेर्गायसि यशः ।
किमेतेनास्माकं फणिमकरनक्रप्रणयिना
नमस्तेभ्यो लभ्या य इह गुणभाजोऽपि मणयः ॥१६८७॥

वैद्यगदाधरस्य ।

विगर्जामुन्मुञ्च त्यज तरलतामर्णव मनाग्
अहंभावः कोऽयं कतिपयमणिग्रावगुडकैः ।
दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो
महामौनः स्थैर्यादथ भुवनमेव द्रढयति ॥१६८८॥

शतानन्दस्य । (सु.र. ११२२)

अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः
परित्राताश्चेन्द्रात्कुलशिखरिणः पूर्वयमुना ।
उपेता इत्येवं तव जलनिधे तीरमधुना
विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥१६८९॥

सरोरुहस्य ।

श्रमपरिगतैर्विस्तीर्णश्रीरसीति परं पयः
कतिपयमितं त्वत्तोऽस्माभिः समुद्र समीहितम् ।
किमसि नितरामुक्त्षुभोर्मिः प्रसीद नमोऽस्तु ते
पथि पथि शिवाः सन्त्यस्माकं शतं कमलाकराः ॥१६९०॥

कमलगुप्तस्य । (सु.र. १०८१)

११. समुद्रनिन्दा

ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रवाललतिकाः शैवालमम्भ सुधा ।
तीरे कल्पमहीरुहः किमपरं सर्वत्र नामाम्बुधेर्
दूरात्कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥१६९१॥

कस्यचित। (Sव्८६४, शा.प. १०८४, सू.मु. १०४.१)

उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं
यदासाद्य स्वेच्छं विहरथ विनीतक्लमभराः ।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो
निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥१६९२॥

पापाकस्य । (स.क.आ. ४.९७, सू.मु. ३१.१२, सु.र. १०६९)

यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।
धिक्तत्सर्वं तव जलनिधे यद्विमुच्याश्रुधारास्
तीरे नीरग्रहणविमुखैरध्वगैरुज्झितोऽसि ॥१६९३॥

शुभाङ्करस्य । (शा.प. १०९०, सू.मु. २७.१४, सु.र. १०४४)

कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्
लब्धं किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः ।
मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं
क्षारोदं यदुपास्य जीवसि सखे श्लाघ्यं न तन्मन्यसे ॥१६९४॥

कस्यचित।

धिगुद्गाम्भीर्यं धिगमृतमयत्वं च जलधेर्
धिगेतद्द्राघीयःपृथुलतरकल्लोलभुजताम् ।
यदेतस्यैवाग्रे कवलिततनुर्दावदहनैर्
न तीरारण्यानी सलिलचुलुकेनाप्युपकृता ॥१६९५॥

कपालेश्वरस्य । (सु.र. ११०८)

१२. सबाडवसमुद्रः

लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर्
माद्यत्यभ्रमु वल्लभोऽपि सततं तत्कालकूटं विषम् ।
इत्यन्तःस्वकुटुम्बदुर्नयपरामर्शाग्निना दह्यते
गाढं वाडवनामधेयदहनव्याजेन वारां निधिः ॥१६९६॥

वाणीकुटिललक्ष्मीधरस्य । (सु.र. १०४५)

विस्तारो यदि नेदृशो न यदि तद्गाम्भीर्यमम्भोनिधेर्
न स्याद्वा यदि सर्वसत्त्वविषयस्तादृग्दयानुग्रहः ।
अन्तः प्रज्वलता पयांसि दहता ज्वालावलीं मुञ्चता
के न स्युर्वडवानलेन बलिना भस्मावशेषीकृताः ॥१६९७॥

केशटस्य । (सू.मु. २७.१७, सु.र. १२१०)

धिग्वाडवं दहनमर्थितया विपक्षम्
अभ्येति यः स्वजठरप्रतिपूरणाय ।
धिग्वारिराशिमपि यो हि तथाविधस्य
शत्रोर्जलैरपि न पूरयतेऽभिलाषम् ॥१६९८॥

तस्यैव । (Sव्९७८)

आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्
यत्कार्यातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।
एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्
अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥१६९९॥

तस्यैव । (Sव्८८४, सु.र. ११९८)

अयमलघुविसारिस्फारिजिह्वाकलापो
ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।
मुहुरुपचितसारो वारिभिर्निम्नगानां
त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः ॥१७००॥

धर्मपालस्य ।

१३. अगस्त्यः

श्वासोन्मूलितमेरुरम्बरतलव्यापी निमज्जन्मुहुर्
यत्रासीच्छुमारविभ्रमकरः क्रीडावराहो हरिः ।
वीचीव्याप्तदिगन्तरः स हि तथा वारां पतिः पीयते
पीतः सोऽपि न पूरितं च जठरं तस्मै नमोऽगस्तये ॥१७०१॥

शब्दार्णववाचस्पतेः ॥ (सु.र. १२०१)

किं ब्रूमो हरिमस्य विश्वमुदरे किं वा फणां भोगिनः
शेते यत्र हरिः स्वयं जलनिधेः सोऽप्येकदेशे स्थितः ।
आश्चर्यं कलसोद्भवो मुनिरयं यस्यैकहस्तोदरे
गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥१७०२॥

कस्यचित। (शा.प. ४०२५, सू.मु. १०९.४९, सु.र. १२०९)

आज्ञामेव मुनेर्प्रणम्य शिरसा विन्ध्याचल स्थीयतां
अत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया ।
मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं
तस्य त्वां गिलतः कपोलफलके क्लेशोऽपि किं जायते ॥१७०३॥

शालूकस्य । (सु.र. ११२३)

निद्रालुर्न हरिः स्मृतो न गणितो दग्धव्यविश्वः शिखी
तास्ता लीढविहायसः किमपरं नालोचिता वीचयः ।
सद्यः संमिलिताङ्गुलित्रयपुटे क्षीणोदरेण व्रतैश्
चित्रं नः श्रुतिविभ्रमो नु मुनिना पीतः स पाथोनिधिः ॥१७०४॥

कस्यचित।

आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर्
निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः ।
एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका
काचित्ख्यातिरतःपरं परमसौ पर्जन्यनीवीव्ययः ॥१७०५॥

तैलपाटीयगङ्गोकस्य ।


१४. जलम्

गाम्भीर्यं भयदायि ते रसवशान्नानात्वमप्यद्भुतं
न स्थैर्यं शिरसा धृतस्य च मुखं दुर्वारमेकान्ततः ।
शक्तिस्ते महतोऽचलानपि भिदां नेतुं पयो ब्रूहि मे
सोदर्यास्तव किं खला विमजता लब्धास्त्वया यद्गुणाः ॥१७०६॥

केशटस्य ।

स्वातन्त्र्यं तव नीचसर्पणमथो पात्रे स्थितौ नेयता
तच्चित्रं प्रकटीकरोति कलुषीभावोऽन्यजन्यस्तव ।
स्नेहो हन्त तवान्तरं न लभते पृच्छामि तत्त्वां पयः
शिष्यः किं नु दूरीश्वरस्तव सखे किं वा त्वदीयो गुरुः ॥१७०७॥

तस्यैव ।

चातुर्वर्ण्यविहारिणस्तव पयः स्पर्शो न गर्हाकरः
पात्रे सत्यकुलीनता न भवति त्वल्लाघवाद्गौरवम् ।
इत्थं लोकविनिन्दितेऽपि चरिते त्वं मूर्तिरीशस्य चेत्
प्रायेणेश्वरभूषितस्य चरितं शक्नोति को गाहितुम् ॥१७०८॥

तस्यैव ।

अब्जं त्वब्जमथाब्जभूस्तत इतो ब्रह्माण्डमण्डादभूद्
विश्वं स्थावरजङ्गमात्मकमिदं त्वन्मूलमित्थं पयः ।
धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्
बध्यन्ते विवशास्त्वदेकगतयस्त्वामाश्रिता जन्तवः ॥१७०९॥

तस्यैव । (शा.प. ११६६, सू.मु. ३६.१९)

शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे ।
किं चातः परमस्ति ते स्तुतिपदं यज्जीवनं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥१७१०॥

तस्यैव । (शा.प. ११६५, सू.मु. ३६.२०)
१५. शङ्खः

रत्नाकराज्जनिरनुष्णकरावदाता
कान्तिः स्वभावकुटिलं कठिनं च वक्षः ।
शङ्खस्य दक्षिणगतेर्महनीयताभूद्
वामात्मनस्तदपि च क्रकचप्रहारः ॥१७११॥

कस्यचित।

विदितधवलिमासि श्रूयमाणो ध्वनिस्ते
रमयति रमणीया जन्मभूः सिन्धुराजः ।
तदपि निभृतमेकं वाच्यमस्त्येव कम्बो
हृदयकुटिलिमानं कस्तवापह्नवीति ॥१७१२॥

नीलस्य ।

शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
एकः कोऽपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥१७१३॥

कविरत्नस्य । (Sव्९१७, शा.प. १११९, सू.मु. २९.७)

सम्भूताश्च भवन्ति च प्रतिपदं भूयो भविष्यन्ति च
प्रायः कम्बुनिधेर्न कुक्षिकुहरे संख्यातिगाः कम्बयः ।
एकोऽप्यत्र स तादृशः किमभवत्कः पाञ्चजन्यादृते
यन्नादेन भवन्त्यमूर्भयगलद्भ्रूणाः सुरारिस्त्रियः ॥१७१४॥

गोसोकस्य ।

सिन्धोरुच्चैः पवनचलनादुच्छलद्भिस्तरङ्गैस्
तीरं नीतो हृतविधिवशाद्दक्षिणावर्तशङ्खः ।
दग्धः किं वा भवति न मसी वेति सन्देहिनीभिः
शाम्बूकाभिः सह परिचर्यान्नीयते पामरीभिः ॥१७१५॥

अनुरागदेवस्य । (सु.र. १११८, सुचरितस्य)

१६. मणिः

कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिरुध्यते ।
न स विरौति न चापि पलायते
भवति योजयितुर्वचनीयता ॥१७१६॥

अचलस्य । (Sव्८९८, सु.र. १६७२)

अपि वज्रेण संघर्षमपि पद्भ्यां पराभवम् ।
सहन्ते गुणलोभेन त एव मणयो यदि ॥१७१७॥

वाचस्पतेः । (सु.र. १४८५)

समुद्रेणान्तस्थस्तटभुवि तरङ्गैरकरुणैः
समुत्क्षिप्तोऽस्मीति त्वमिह परितापं त्यज मणे ।
अवश्यं कोऽपि त्वद्गुणपरिचयाकृष्टहृदयो
नरेन्द्रस्त्वां कुर्यान्मुकुटमकरीचुम्बितरुचिम् ॥१७१८॥

कस्यचित। (सु.र. १०७३)

न त्याज्या जनिभूमिरित्यलमिह भ्रातर्मणीनां गणैर्
यैरेवायमकारि वारिधिरधो गत्वापि रत्नाकरः ।
नैषामत्र गुणग्रहो न गरिमख्यातिर्न वाघक्रमो
जातास्ते पुनरन्यतः क्षितिभृतां मूर्धानमध्यासते ॥१७१९॥

तिलचन्द्रस्य ।

उपादाता यावन्न भवति भवादृग्गुणवतां
असत्कल्पास्तावत्त्रिभुवनमहार्हा अपि गुणाः ।
अपि प्राग्दैत्यारेर्हृदयवसतेः कौस्तुभमणिः
स किं नासीदब्धौ श्रुतिरपि किमस्य क्वचिदभूत॥१७२०॥

धर्माधिकरणिकरुद्रस्य ।

१७. मरकतम्

वणिगधिपते किंचिद्ब्रूमस्त्रपामिह मा कृथाः
कथमनिभृतं केयं रीतिः पुरे तव सम्प्रति ।
मरकतमणिः काचो वायं भवेदिति संशये
लवणवणिजां यद्व्यापारः परीक्षित्मर्पितः ॥१७२१॥

नारायणाब्धेः ।

इह परिचिता जात्यन्धानामियं न तवोन्नतिर्
गुणपरिचये चक्षुष्मन्तो त्वयातिविडम्बिताः ।
कृपणवणिजामल्पीकर्तुं गुणांस्तव केवलं
मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥१७२२॥

जलचन्द्रस्य ।

त्यज निजगुणाभिमानं
मरकत पतितोऽसि मत्सरे वणिजि ।
काचमणेरपि मूल्यं
यल्लभसे तदपि ते श्रेयः ॥१७२३॥

कस्यचित। (शा.प. ११०४)

दुरर्थैर्यत्काचभ्रमभवकलङ्कस्त्वयि कृतो
जगच्चूडाचुम्बिन्मरकत स कस्ते परिभवः ।
यदस्माभिस्तूष्णीं स्थितमिह तवालोचनपथे
तदन्तर्दुष्पूरोदरभरणदैन्यव्यवसितम् ॥१७२४॥

वल्लणस्य ।

केनासीनः सुखमकरुणेनादरादुद्धृतस्त्वं
विक्रेतुं वा कथमुपनतः केन देशान्तरेऽस्मिन।
अस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥१७२५॥

मङ्गलस्य । (शा.प. १११०, सू.मु. २८.११, सु.र. १०२३)

१८. नानारत्नानि

कथय किमिदं जात्या ख्यातं किमस्य वराटकैः
कतिभिरथवा लभ्यं चैतत्प्रयोजनमस्य किम् ।
प्रतिपदमिति ग्रामीणानां गणेन लघूकृतं
बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥१७२६॥

वैद्यगदाधरस्य ।

स्फटिकशकलः किं वा नेयं शिला किमु सैन्धवी
किमिति विहितस्तम्भो न स्यादयं करकोपलः ।
इति कथामिह ग्रामीणानामकाण्डविकल्पनैः
शशधरमणे यास्यन्त्येते विडम्बनवासराः ॥१७२७॥

जलचन्द्रस्य ।

आघ्रातं परिचुम्बितं प्रतिमुहुर्लीढं च यच्चर्वितं
क्षिप्तं वा यदि नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
हे माणिक्य तवैतदेव कुशलं शाखामृगेणामुना
यत्त्वं तत्त्वनिरूपणव्यसनिना चूर्णीकृतं नाश्मना ॥१७२८॥

दूनोकस्य । (Kउवल्, १५३)

जठरपिठरीमन्ये वारांनिधेरधिशेरते
कठिनमणयो येषां छायाकलापजितं जगत।
त्रिजगति पुनः कोऽयं कोलाहलः कमलापति
प्रणयसुहृदो रत्नस्योच्चैरहो सदुपग्रहः ॥१७२९॥

गोपोकस्य ।

अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहान्
अपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान।
किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे
महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥१७३०॥

मुरारेः । (सु.र. १०१९)

१९. स्वर्णम्

एते नर्तितमौलयो गुणगणप्रस्तावनाभिर्मणेर्
जायन्तां वणिजो वयं तु कनक त्वत्कीर्तिवैतालिकाः ।
ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनां
अङ्गीकृत्य नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ॥१७३१॥

जलचन्द्रस्य ।

स्तोत्राक्षराणि पठितानि बलिः प्रणीतः
क्ÿप्तोञ्जलिर्विरचितो बहुशः प्रणामः ।
किं कुर्महे तदपि हेमनिधे भवन्तं
दत्ते न वीक्षितुमपीह स दग्धयक्षः ॥१७३२॥

वैद्यगदाधरस्य ।

अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन ।
हे हेमकार कनकं म मां गुञ्जाफलैस्तुलय ॥१७३३॥

कस्यचित।

दाहच्छेदननिकषैर्
अतिशुद्धस्यापि रे वृथा गरिमा ।
यदसि तुलामधिरूढं
कांचन गुञ्जाफलैः सार्धम् ॥१७३४॥

बाणस्य । (सु.र. १११७)

यद्धृष्टं निकषोपलेप्यमलिनं यट्टङ्किकानिर्दय
व्यापारेऽप्यविकारि यच्च शिखिनि क्षिप्तं च न म्लायसि ।
एतस्यामपि शुद्धिसम्पदि तुलामारोप्य यत्साधुभिर्
गुञ्जाभिः समकक्षामित्यवधृतं हा स्वर्ण किं चेष्ट्यताम् ॥१७३५॥

बलभद्रस्य ।
२०. नदनद्यौ

केनेयं श्रीव्यसनरुचिना शोण विश्राणिता ते
जाने जानुद्वयसजल एवाभिरामस्त्वमासीः ।
वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः
कस्येदानीं कलुषसलिलः कूलभेदी प्रियोऽसि ॥१७३६॥

शतानन्दस्य । (सु.र. १५०९)

आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराश्च सहसा नीताः परामुन्नतिम् ।
अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा
भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदां विप्लवे ॥१७३७॥

अमरसिंहस्य । (शा.प. ११२२, सू.मु. ३०.५, सु.र. १०२८)

कतिपयदिवसस्थायिनि
मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं
जन्मैव यथा वृथा भवति ॥१७३८॥

भोजदेवस्य । (शा.प. ११२४, सू.मु. ३०.२, सु.र. १११०)

नेत्रायातपथव्यतीतपयसः सन्त्येव नद्यः शतं
प्रायश्चित्तमुपाचरन्ति कृतिनः स्पृष्ट्वैव यासां पयः ।
या दृष्टैव पुनाति विश्वमखिलं सेयमपुनर्जाह्नवी
विच्छिन्ना क्वचिदाविला क्वचिदतिस्वल्पाम्बुशोच्या क्वचित॥१७३९॥

उमापतिधरस्य ।

प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं
विनीतोऽयं वेशः शममिव नदीनां कथयति ।
तथाप्यासां तैस्तैस्तरुभिरभितस्तीरपतितैः
स एवाग्रे बुद्धौ परिणमति रुद्धोऽप्यविनयः ॥१७४०॥

कस्यचित। (सू.मु. ३०.४, सु.र. ११११, शब्दार्णवस्य)

२१. सरः

मञ्जुस्वनाः शकुनयः सुभगोऽवतारो
रम्यं च शाद्वलमधस्तटपादपानाम् ।
इत्यादि साधु सकलं कमलाकरस्य
किं त्वाविलं जनितमम्बु नवोदकेन ॥१७४१॥

मङ्गलस्य ।

प्रतिविपिनमनिन्द्यस्वादुविस्फारवारि
प्रविचरदुरुपत्रिव्यूहनिर्वाहभाजः ।
कति न कति तडागाः सन्ति किंत्वस्य हंस
प्रवर वहति कस्ते मानसस्य प्रतिष्ठाम् ॥१७४२॥

कस्यचित।

वारां धारणं अध्वनीनविधुरच्छेदाय भृङ्गस्रजां
हर्षायाम्बुजसंचयः सितगरुत्प्रीत्यै मृणालग्रहः ।
का वा तस्य कथार्घितस्य सरसो यत्तीरजन्माप्यसौ
दूरादेव दृशोः श्रमं हरति नः स्निग्धावलोकस्तरुः ॥१७४३॥

वैद्यगदाधरस्य ।

अमीषामुष्णांशोः किरणनिकराणां परिचयात्
सरस्तीक्ष्णं मा भूस्तव किल निसर्गः शिशिरिमा ।
दुरात्मानो ह्येते कतिपयपयोबिन्दुरसिकान्
निरस्यन्तः पान्थांस्त्वयि किमपि शोषं विदधति ॥१७४४॥

उमापतिधरस्य ।

सलीलं हंसानां पिबति निवहो यत्र विमलं
जलं मोहात्तस्मिन्सरसि रुचिरे चातकयुवा ।
स्वभावाद्गर्वाद्वा न पिबति पयस्तस्य शकुनैः
किमेतेनोच्चैस्त्वं भवति लघिमा वापि सरसः ॥१७४५॥

शकटीयशवरस्य । (सु.र. १०७०, कस्यचित्)

२२.शुष्कसरः

निःसारितेऽम्भसि कृषीबलमण्डलेन
कोलव्रजैः कवलितासु मृणालिकासु ।
तीरद्रुमे दवहतेऽद्य सखेऽध्वनीन
शोकाय केवलमलोकि सरस्त्वयेदम् ॥१७४६॥

वैद्यगदाधरस्य ।

कासारे मदमत्तवारणगणैराकुम्भमग्नं पयः
पीतं यत्प्रभवोरुवीचिवलनैर्व्याप्तं समस्तं जगत।
तस्मिन्नेव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि
प्राप्ताः पान्थनखंपचाः प्रतिपदं मध्यस्थलीभूमयः ॥१७४७॥

माधवस्य ।

स्थलं पाशैर्व्याप्तं प्रबलपवनैरम्बुजवनं
जलं क्षीणप्रायं विवरशरणं च्âण्डजकुलम् ।
इदानीमेतस्मिन्सरसि चिरसेवाप्रणयिनां
विहङ्गानां भावी स खलु पुटपाकव्यतिकरः ॥१७४८॥

कस्यचित।

वातैः शीकरवर्षिभिः श्रुतिसुखैर्हंसावलीनिस्वनैर्
उन्निद्रैः कमलैः पयोभिरमलैर्नीत्वा परां निर्वृतिम् ।
पश्चात्क्षीणधनां वहन्निजतनुं धन्यो मृणालीच्छलाद्
अर्थिभ्यः प्रददौ नवेन्दुविशदान्यस्थीनि पद्माकरः ॥१७४९॥

भव्यस्य । (सु.र. १६५७, कस्यचित्)

मदोष्णप्रागल्भ्याद्वनकरिघटा यत्र विमले
ममज्जुर्निःशङ्कं तटनिकट एवोन्नतकराः ।
गते शोषं दैवाद्वरसरसि तत्रैव तरला
बकग्रासत्रासाद्विशति शफरी पङ्कमधुना ॥१७५०॥

मधुरशीलस्य । (सु.र. १०४३, कस्यचित्)

२३. पूर्णसरः

घनसमयसरः क्व भृङ्गमालाः
स्मरसि तदा विहगाः क्व बन्धुवाचः ।
अकरुणा सहशोषिणी मृणाली
पुनरपि सेयमधस्त एव मूर्ध्नि ॥१७५१॥

विरिञ्चेः ।

तीव्रार्कद्युतिदह्यमानवपुषा दावानलस्योष्मणा
शोषं दूरमुपागतेन पथिक क्लेशान्मुहुर्मूर्च्छता ।
भ्राम्यद्दीनदृशा तृषातुरतया कौपीरपोऽपीच्छता
मज्जद्दन्ति पतत्पतत्रि सुकृतैरेतन्मयाप्तं सरः ॥१७५२॥

क्षितीशस्य ।

आस्तामेव सरोवरेण्य भवतो दुग्धोदलब्धामृत
स्वादस्पर्धि सरोजवृन्दखचितं हंसावतंसं पयः ।
स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल
स्पर्शैरेव मनोहरैरपगताः संतापशोषक्लमाः ॥१७५३॥

गोसोकस्य ।

यत्कूपेष्वपि दूरनिह्नुतपयोलेशेषु नीतं मनो
यत्खातेष्वपि पङ्कदुर्गसलिलस्तोकेषु दृष्टिः कृता ।
स्मेरोद्दण्डितपुण्डरीकमसकृत्कल्लोललीलामयं
त्वामासाद्य तडाग सम्प्रति स मे शान्तो निदाघज्वरः ॥१७५४॥

वैद्यगदाधरस्य ।

भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
पाठीनैस्तनुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥१७५५॥

छित्तपस्य । (B्प्२०१, Sव्८४३, दक्षिणात्यस्य; शा.प. ७७७, अकालजलदस्य; सु.र. १०५९, द्वन्दूकस्य)


२४. मीनः

पाठीन मुञ्च कुन्ददं यदिहाम्बु पीत्वा
मिश्रं निरन्तरपतत्तटभूमिपङ्कैः ।
उन्मज्जतस्तव पतिष्यति कोमलायां
गाढं तनौ कुररचञ्चुशरप्रहारः ॥१७५६॥

वसन्तदेवस्य ।

क्व शकुलशिशो गम्भीराम्भः सरस्तव जन्मभूः
क्व च नवजलक्रीडारम्भादियं तटसङ्गतिः ।
तदिह विवरे नीत्वात्मानं कुलीरविवर्जिते
विगमय दिनं यावच्चास्ते बकोटकुटुम्बकम् ॥१७५७॥

भास्करदेवस्य ।

विषमविषधरप्रगाढघोरे
सरसि सरस्यपि निःस्पृहोऽसि जीवे ।
शफर परिहरेदमात्मदेह
स्थितिमनुचिन्तयतः क्व नास्ति सौख्यम् ॥१७५८॥

कविचक्रवर्तिनः ।

शफर संहर चञ्चलतामिमां
चिरमगाधजलप्रणयी भव ।
इह हि कोमलवञ्जुलजालके
वसति दुष्टबकोटकुटुम्बकम् ॥१७५९॥

अभिनन्दस्य ।

सरोरत्नादस्मात्सफर तव तीरावतरण
प्रणालीसंचारव्यसनमशुभं ते कथमभूत।
अहो मुग्धेदानीं निजदुरुपचारव्यवसितां
कुवेणीबद्धः सन्ननुभव दशामुत्फलसि किम् ॥१७६०॥

कस्यचित।
२५. सर्पः

छिद्रानुसारनिपुणत्वमिदं त्वदीयं
दृष्ट्वा गतौ कुटिलतां वदने विषं च ।
मन्ये सरीसृâ भवानुचितं मनुष्य
प्राणापहारविषये विधिना नियुक्तः ॥१७६१॥

कस्यचित।

एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद्
आस्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः ।
अत्रैव यस्य विषमेण विषेण दग्धास्
ते त्वादृशा निरसवः पतिताः सहस्रम् ॥१७६२॥

नाचोकस्य ।

यद्वीक्षसे शिखिमग्निभुवः सहेलं
यद्वा विलोकयसि तार्क्ष्यमवज्ञयैव ।
लीढौषधिपरिवृढोऽसि यदृच्छया तद्
वन्दामहे हरभुजङ्ग तवैव जन्म ॥१७६३॥

वदियगदाधरस्य ।

अलमभिमुखैर्बद्धैर्भोगैरलं भ्रमिभिर्
दृशोरलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः ।
किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर्
ननु भगवतस्तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥१७६४॥

तस्यैव ।

क्षुद्रास्ते भुजगाः शिरांसि नमयत्यादाय येषामिदं
भ्रातर्जाङ्गुलिक त्वदाननमिलन्मन्त्रानुबिद्धं रजः ।
जीर्णस्त्वेष फणी न यस्य किमपि त्वादृग्गुणीन्द्रव्रजा
कीर्णक्ष्मातलधावनादपि भजत्यानम्रभावं शिरः ॥१७६५॥

उमापतिधरस्य ।

२६. भेकः

अपि नदथ निकामं दर्दुराः किं सुवर्ण
द्युतिभरमुपनीता नूतनैर्वारिपूरैः ।
अयमचिरविनाशी शोचनीयस्तु भावी
स चिरमवटसीम्नि प्राच्य एव क्रयो वः ॥१७६६॥

नाकोकस्य ।

इयत्पृथ्वीमात्रं तदनु च नभोमण्डलमियद्
इयान्पातालान्तो जलमपि पृथिव्यामियदिति ।
इति ज्ञात्वा कूपे विदितविषयो नायमपरः
परं मुग्धो भेकः प्रबलतररावं प्रकुरुते ॥१७६७॥

जयनन्दिनः ।

किं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
किं तानि केलिरसितानि सितच्छदानाम्
आकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥१७६८॥

कस्यचित। (सू.मु. ३६.४९)

श्रुत्वा कुम्भभुवो मुनेरिह दुराचारं कमप्यद्भुतं
सिन्धोरन्धुकुटुम्बि दर्दुरकुलं हर्षादिदं ध्यायति ।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशोर्
अत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥१७६९॥

जलचन्द्रस्य ।

भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।
यच्चाधोमुखमक्षिणी विदधता नागेन तूष्णीं स्थितं
तन्मन्ये विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥१७७०॥

तस्यैव । (Sव्१०१९, शा.प. ११७७)

२७. पद्मम्

दर्पोत्सेकभृतामसाधु चरितं प्रायेण लक्ष्मीभृताम्
आमूलं गुणसंग्रहात्तु नलिन त्वच्चेष्टितं किं स्तुमः ।
यच्छुष्के सरसि प्रयासि विदशां संवासमर्यादया
सम्पूर्णे कमनीयकोमलदलं भासि प्रवृद्धाङ्कुरम् ॥१७७१॥

वसन्तदेवस्य ।

कासारशोषिणि नवोदयमानमुग्ध
सद्वर्तिकानिवहदाहिनि दारुणेऽपि ।
मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य
स्मेरं सुखं जयति चित्रचरित्रमब्जम् ॥१७७२॥

योगेश्वरस्य ।

धिक्कुर्मोऽस्य मधुव्रतस्य चरितं दोषातनीं दुर्दशां
दृष्ट्वा यस्तव पद्मषण्डकुमुदैर्धत्ते रहस्ताण्डवम् ।
श्लाघ्यस्तं पुनरेक एव यदिह प्रातः समभ्यागते
तान्येवोल्लसितानि सैव सखिता तच्चैव कोषार्पणम् ॥१७७३॥

वैद्यगदाधरस्य ।

अत्रैव सरसि जातं विकसितम्
अत्रैव निर्भरं नलिनैः ।
कालवशागततुहिनैर्
विलीनमत्रैव हा कष्टम् ॥१७७४॥

कस्यचित।

कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनी
मा गाः पद्म मदं तथापि गलिता ह्येते शरद्वासराः ।
संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरो
मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥१७७५॥

उमापतिधरस्य ।

 २८. भ्रमरः

शाखिनि शाखिनि कुसुमं
कुसुमे कुसुमे मधुकरकुलानि ।
विरलं सन्मधु कुसुमं
विरलो रसतत्त्वविन्मधुपः ॥१७७६॥

वीरस्य ।

अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुघ्दामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥१७७७॥

विद्यापतेः । (Kउवल्. ८९, द.रू.. उन्देर्४.३३, सा.द.. ३.१७७)

मधुकरगणश्चूतं त्यक्त्वा गत्नवमालिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहं
परिचितगुणद्वेषी लोको नवं नवमीहते ॥१७७८॥

कस्यचित। (Sव्७४०, शा.प. ८२९)

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोऽयं भृङ्गयुवा करीरविटपे बध्नाति दृष्टिं कुतः ॥१७७९॥

कस्यचित। (शा.प. ८३७)

अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना
निरानन्दः कुन्दे सह च सहकारैर्न रमसे ।
कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैर्
असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥१७८०॥

कस्यचित। (सु.र. १०७४)

२९. स्वर्गभ्रमरः

मीलन्तु पङ्कजवनानि दलन्तु वृक्षाः
शुष्यन्तु दानसरितः करिणां कपोले ।
तेऽमी वयं मधुलिहो भगवान्स येभ्यः
पातुं समर्पयति गण्डतटं गजास्यः ॥१७८१॥

वैद्यगदाधरस्य ।

नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्दः ।
वैवादवनिमुपेतः कौटजकुसुमेषु समीहते वृत्तिम् ॥१७८२॥

कस्यचित।

छायाशीतलितात्सकाञ्चनशिलोत्खेलत्कृतार्थार्थिनस्
तत्तन्निर्मितचित्रमञ्जरिगृहात्क्रीडामिलत्खेचरात।
घ्रात्वाप्यद्भुतसौरभोरुलहरीः कल्पद्रुमान्नैव यद्
वेगाद्धावति मञ्जु गुञ्जति परं तत्कोऽयमिन्दिन्दरः ॥१७८३॥

बल्लनस्य ।

अनभिलषतः श्रीलीलाब्जे परागविलेपनं
त्रिदशकरिणः पातुं दानप्रवाहमवाञ्छतः ।
त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः
सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः ॥१७८४॥

मङ्गलस्य ।

निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति
स्मरन्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥१७८५॥

छित्तपस्य । (स.क.आ. १.८१, सू.मु. १९.८)
३०. पङ्कजमधुपः

त्वल्लीलातरलेन मत्तकरिणा रुग्णे च पद्माकरे
प्राणास्ते यदि वल्लभास्तदपि किं निष्पङ्कजा मेदिनी ।
दूरीकृत्य तु पङ्कजं मधुप हे तस्यैव यद्गण्डयोर्
दानाम्भौ निरतोऽसि तद्वयमहो वक्तुं च लज्जामहे ॥१७८६॥

जलचन्द्रस्य ।

हुताशज्वालाभे स्थितवति रवावस्तशिखरे
पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः ।
तदन्तःसंरोधं न गणयति सन्ध्यासमयजं
जनोऽर्थी नायासं गणयति किलैकान्ततृषितः ॥१७८७॥

कस्यचित। (Sव्१९१७)

विगलतु नाम मधूकं
परिणतिमभ्येतु हन्त सहकारः ।
न मधुदरिद्रो मधुपः
शङ्के पङ्केरुहे जयति ॥१७८८॥

जह्नोः ।

अमीषामामोदप्रणयसुभगं संगतमभूत्
प्रसूनैरुन्निद्रैः सह बहुभिरेव प्रतिवनम् ।
उदन्या न क्वापि व्यरमदरविन्दे परममी
पिबन्ति स्वच्छन्दं रसमुदर०पूरं मधुलिहः ॥१७८९॥

शाटोकस्य ।

इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो
मधु समधिकं यस्मिंस्तस्मिन्न गन्धसमृद्धयः ।
इति मरुवकं निन्दन्कुन्दादपेतकुतूहलः
कमलमधिकं स्मारं स्मारं विषीदति षट्पदः ॥१७९०॥

उमापतिधरस्य ।

३१. चूतभ्रमरः

धन्यस्त्वं सहकार सम्प्रति फलैः काकान्शुकान्पूरयन्
पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दरः ।
आक्रीडन्ननिशं स नैति फलितं यत्त्वां विकशैकभुक्
तद्धर्मोऽस्य फलाशया परिचयः कल्पद्रुमेऽप्यस्ति किम् ॥१७९१॥

वल्लभस्य । (सु.र. ११०३)

निश्चेत्तुं मकरन्दबिन्दुजनितानन्दारविन्दाकर
क्रीडानिःस्पृहयालुमानसतया मन्दायमानादरः ।
स्फारोद्गच्छदपूर्वमञ्जरिभरप्रादुर्भवत्सौरभं
श्रद्धालुर्न कथं प्रयातु सहसा माकन्दमिन्दिन्दरः ॥१७९२॥

तस्यैव ।

अयमिह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
असरलमरसमसारं शाखोटकविटपमनुसरति ॥१७९३॥

कस्यचित।

स्वादयन्तु चिरं नाम कोकिलाश्चूतकोरकान।
तादृक्परिमलं वेत्ति यदि धन्यो मधुव्रतः ॥१७९४॥

वसुकल्पस्य ।

वसन्ते सन्त्येव प्रतिवनमनिद्रालुसुमनो
मनोज्ञप्रारम्भा मधुरमधुसम्भारसुहृदः ।
परोलक्षा वृक्षाः परमिह रसालेषु रसिकः
सलीलं रोलम्बः पिबति मधुसारं सरभसः ॥१७९५॥

वनमालिनः ।
३२. केतकीभ्रमरः

त्वं त्यक्त्वा मकरन्दमन्दिरममुं फुल्लारविन्दाकरं
चुम्बन्नूतनकेतकीं प्रतिमुहुर्यत्कण्टकैः कीलितः ।
उद्भ्रान्तस्य मलीमसस्य मुखरस्योन्मत्तचित्तस्य ते
रे रे चञ्चलचञ्चरीक तदिदं कर्मानुरूपं फलम् ॥१७९६॥

अज्जोकस्य ।

त्यक्त्वा सरोजमधुपानरसं च रम्यं
यद्धावितोऽसि कुसुमं प्रति केतकीनाम् ।
अस्यैव ते फलमहो अनयस्य भूतं
किं खिद्यसे मधुप कण्टकविद्धपक्षः ॥१७९७॥

कस्यचित।

पत्राणि कण्टकसहस्रदुरासदानि
वार्तापि नास्ति मधुनो रजसान्धकारम् ।
आमोदमात्ररसिकेन मधुव्रतेन
नालोकितानि तव केतकि दूषणानि ॥१७९८॥

सरस्वत्याः । (शा.प. १०१२)

हित्वा तन्मधुसद्मपद्मविपिनं सौरभ्यमात्राहृतः
किं रे भृङ्ग मुधैव धावसि मधुप्रत्याशया केतकीः ।
एताः कण्टककोटिसङ्कटदलद्दोणीपुटोत्पीडितं
गर्भं बिभ्रति धूलिजालकलिलैरापूरितं केशरैः ॥१७९९॥

नरसिंहस्य ।

आमोदो बहलः शशाङ्ककिरणच्छायो दलानां चयो
मृद्वी केशरसंहृतिर्मलयजक्षोदोपमा रेणवः ।
केतक्याः कुसुमस्य साधु सकलं दोषस्त्वयं केवलं
बिद्धा न प्रविशन्ति यन्मधुलिहो द्वारि स्थितैः कण्टकैः ॥१८००॥

कस्यचित।

३३. पर्वतः

कैलास रे पशुपतिस्थितिपात्रमात्र
संरूढगर्वमिह पर्वत सन्त्यजाशु ।
दृष्टोऽसि किं नहि सलीलसमुत्थितैक
पौलस्त्यहस्तकमलोपरि पुष्कराभः ॥१८०१॥

दामोदरस्य ।

मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः ।
त्वया किं तल्लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥१८०२॥

कामदेवस्य । (शा.प. १०६८)

दृष्टा न द्विरदावली न चमरीपुच्छानिलः सेवितो
नैवासादि कदापि मौलिसविधे छत्रायमाणः शशी ।
नीताः क्षौणिभृतो न पादपदवीं धिग्दैवमम्भोनिधौ
मग्नस्यैव गिरीन्द्रपुत्र भवतो मैनाक यातं वयः ॥१८०३॥

वैद्यगदाधरस्य ।

एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमाद्
अस्तं याति कलानिधिस्तदनयोरस्तः प्रशस्तोऽचलः ।
को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुनर्
यातं यः कुरुते भवानिव स दुष्प्रापोऽयमुच्चैः शिराः ॥१८०४॥

पुण्डरीकस्य । (शा.प. १०७९, सू.मु. ३६.१५)

ध्वान्तास्कन्दितलोकलोचनजगज्जीवातुमुद्गत्वरं
सूरं मूर्ध्नि दधातु पूर्वशिखरी नैवात्र चित्रोदयः ।
प्राप्तास्तं दिवसे गतायुषि परिक्षीणांशुमेतं पुनः
कुर्वन्मौलिगतं करोति चरमश्चित्रं धरित्रीधरः ॥१८०५॥

मुद्राङ्कस्य ।
३४. मलयः

किं तेन हेमगिरिणा रजताद्रिणा वा
यत्र स्थिता हि तरवस्तरवस्त एव ।
वन्दामहे मलयमेव यदाश्रयेण
शाकोटनिम्बकुटजा अपि चन्दनानि ॥१८०६॥

कस्यचित्(Sव्१००६)

चम्पकतरुणा सार्धं
स्पर्धा शाकोटकस्य युक्तैव ।
अस्मिन्मलयमहीभृति
सर्वे किल चन्दनं तरवः ॥१८०७॥

मुष्टिकस्य ।

मातङ्गाच्छतशः पुषाण शतशो व्यालीसुतान्संवृणु
प्रीणीथाः शतशस्तु गण्टदृषदः श्रीखण्डशैलेच्छया ।
आस्वर्गस्थलमामहीतलमथापातालमाविष्कृतं
त्वत्कीर्तिस्तु न चन्दनक्षितिरुहादन्यः समालोक्यते ॥१८०८॥

भट्टवेतालस्य ।

भ्रातश्चन्दनशैल मुञ्च जडतां विस्तारयन्सौरभं
गच्छन्नेव विलासिभिर्मरुदयं निर्वाजमालिङ्ग्यताम् ।
तिष्ठन्नेव पटीरकोटरदरीदर्वीकरोत्तम्भित
स्फारोत्फुल्लफणासहस्रचुलुकग्रासेन निर्वर्त्यते ॥१८०९॥

कस्यचित।

इतस्तावन्नेत्रे वलय मलयाद्रे निधिरपाम्
अपारस्त्वत्पादप्रणयपरतन्त्रो निवसति ।
अथात्मानं किं न स्मरसि कुलशैलं किमयशः
पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥१८१०॥

वसुकल्पस्य ।

३५. शरभः

उन्मुक्तक्रमहारिशैलशिखरात्क्रामन्तमन्यो धरः
कोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्मादुद्गमकेलिलङ्घनकलादुर्वीतलादुद्व्रज
त्वद्वासाय स एव कीर्तिकनकज्योत्स्नो गिरीणां पतिः ॥१८११॥

वल्लणस्य । (सु.र. १०५६)

यस्यानुद्धुरगन्धवातकणिकातङ्कार्तिनानादरी
कोणोदञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः ।
दृप्यद्दुर्जयगन्धसिन्धुरजयोत्खातेन का मे स्तुतिः
स्मेरोऽयं शरभः परां हृदि घृणामायाति जातस्मयः ॥१८१२॥

तस्यैव । (सु.र. १०४६)

अपि मृगपतिना करीन्द्रकुम्भस्थल
दलनोद्गतपौरुषेण यस्य ।
भयचकितदृशा प्रनष्टमुच्चैः
स हि शरभीकुलराजचक्रवर्ती ॥१८१३॥

माधवस्य ।

यः पृथ्वीवलयेषु विर्कमकथासीमास्थितिर्लाघव
क्रीडान्यक्कृतमारुतिर्मृगपतेर्निःसीमदर्पज्वरः ।
तादृक्तादृगुदञ्चदञ्चितचयैराश्चर्यकारी दिशां
ईशानां सरभः कथं स हि भवेदर्वाग्गिरां गोचरः ॥१८१४॥

मकरन्दस्य ।

नखज्योत्स्नागुच्छस्नपितगजगण्डस्थलभिदां
मृगेन्द्राणां जेतुस्तव समरभूमिषु शतशः ।
हते वा नीते वा बत लघुतरां शोच्यपदवीं
शुनीनां नाथेऽस्मिन्सरभ रभसस्यानवसरः ॥१८१५॥

कस्यचित।
३६. सिंहः

मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः ।
तस्य द्वयमपि क्रीडा क्रीडादलितदन्तिनः ॥१८१६॥

कस्यचित। (शा.प. ९०१)

किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः
पुत्रेणापि वनान्तरे विचलता यैः सार्धमुत्त्रस्यति ।
एकेनापि करीन्द्रकुम्भदलनव्यापारशक्तात्मना
सिंही दीर्घपराक्रमेण बलिना पुत्रेण गर्वायते ॥१८१७॥

भानोः ।

उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास्
तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान।
आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना
सर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित्कृतम् ॥१८१८॥

कस्यचित। (सु.र. १०३५)

विस्रं वपुः परवधप्रवणं च करम्
तिर्यक्तयैव विदितः सदसद्विवेकः ।
इत्थं न किंचिदपि चारु मृगाधिपस्य
तेजस्तु तत्किमपि येन जगद्वराकम् ॥१८१९॥

वसुन्धरस्य । (सु.र. १०९१)

असंज्ञाः खल्वेते जलशिखिमरुद्धूसनिचयाः
प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमदः ।
प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमां
हरे जीमूतानां ध्वैरियमुदीर्णो न करिणाम् ॥१८२०॥

अमरसिंहस्य । (सु.र. १०७१)

३७. सिंहशावः

नाभ्यस्तमाक्रमणमङ्कुरिता न दंष्ट्रा
स्फीतं न वर्ष्म नखरैर्द्रढिमा न लब्धः ।
नादस्तथापि मृदुरेव स कोऽपि सिंह
शावस्य येन विमदाः करिणो भवन्ति ॥१८२१॥

सम्प्राप्य केशरिकिशोरमरण्यमेतद्
इत्युद्भयं भ्रमति यूथमनेकपानाम् ।
एषोऽप्यजातसटमंसतटं विधूय
तन्मांसगृध्नुरसतोऽपि नखान्नियुङ्क्ते ॥१८२२॥

व्याधूयांसावनुदितसटौ तारमञ्जु ध्वनन्तः
पाणी नातिस्फुटकररुहौ ग्राव्णि कण्डूयमानाः ।
चक्षुः कोपात्कुटिलमरूणं बिभ्रतः सिंहशावा
दिष्ट्या चण्डध्वनितजलदं व्योम निर्भालयन्ति ॥१८२३॥

अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा
दशनमुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् ।
मृगपतिशिशोर्नास्त्यद्यापि क्रिया स्वकुलोचिता
मदकृतमहागन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥१८२४॥

तस्यैव ।

हंहो सिंहकिशोरक त्यजसि चेत्कोपं वदामस्तदा
हत्वैवं करिणां सहस्रमखिलं किं लब्धमायुष्मता ।
इत्थं कर्तुमहं समर्थ इति चेद्धिङ्मूर्ख किं सर्वतो
नालं प्लावयितुं जगज्जलनिधिर्यद्धैर्यमालम्बते ॥१८२५॥

वीर्यमित्रस्य । (सु.र. १०६०)

३८. जरत्सिंहः

शक्तिर्नाक्रमणस्य दन्तनखरं तून्मूलमांसावलि
ग्लानं लोचनमन्धमुद्धतबलिव्यासङ्गशीर्णं वपुः ।
तद्भोः क्रीडत कुञ्जराधिपतयः स्वच्छन्दमन्तर्मृगाः
कम्पं मुञ्चत केशरी विधिवशात्प्राप्तो जरादुर्दुशाम् ॥१८२६॥

नाकोकस्य ।

नभसि चरतामभोदानां निशम्य रवं मनाग्
अनिभृतगुरुध्वानैर्यस्य प्रभिन्नमभूज्जगत।
बत परिणतः कालः कोऽयं करेणुघटाहत
क्षितिरुहमटत्कारान्पार्श्वे शृणोति स केशरी ॥१८२७॥

वैद्यगदाधरस्य ।

वदनमदशनं श्लथा नखानां
परिणतिरस्थिरघर्घरो निनादः ।
इति वहति दशापदं मृगेन्द्रे बत
कलभैरुपभुज्यते तटीयम् ॥१८२८॥

तस्यैव ।

यन्निद्रालसकण्ठनादकलिकां श्रुत्वैव दूरादितः
प्रत्येकं स हि मूर्च्छया निपतितो गन्धद्विपानां गणः ।
तस्यैवाद्य मृगाधिपस्य पुरतः प्रोन्मुक्तचण्डस्वना
निष्कम्पं विचरन्ति दुर्दुरवसापानोन्मदाः फेरवाः ॥१८२९॥

गोसोकस्य ।

आस्तां तावदसीमपौरुषजुषः संमानितात्यद्भुत
प्रारम्भाभ्यधिकक्रियस्य स खलु प्राच्यः प्रचारो हरेः ।
जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर्
अङ्गैरङ्गभृतो दलन्ति दरतो गन्धेन गन्धद्विपाः ॥१८३०॥

वल्लणस्य ।

३९. गजः

अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं
ह्रदं हस्ताघातैर्विदलसि किमुत्फुल्लसलिलम् ।
तदा जानीमस्ते करिवर मदोद्गारमसमं
सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥१८३१॥

नारायणस्य । (सु.र. १०७२)

तापो नापगतस्तृषा न च कृशा धौता न धूली तनोर्
न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोन्मुक्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥१८३२॥

आचार्यगोपीकस्य । (शा.प. ९२३, सू.मु. २३.१०)

एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं
कोलव्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे ।
को नामास्मिन्बत हतवने पादपस्तादृगुच्चैर्
यस्य च्छायामयमधिवसत्युष्णरुग्णो गजेन्द्रः ॥१८३३॥

कस्यचित।

मध्येविन्ध्यवनं सलीलवसतिः स्वच्छन्दसत्पद्मिनी
कन्दैर्यस्य सदाशितं भवविधिः क्रीडाकरिण्यः शतम् ।
तल्पं शैवलिनीदलानि मिलितो दैवान्मरूणां तटे
जिह्मस्ताम्यति संस्मरन्ननुदिनं विन्ध्यं स गन्धद्विपः ॥१८३४॥

नरसिंहस्य ।

जिघृक्षुर्वा मुक्तां दशनमथवा हन्ति करिणं
स चाण्डालव्याधो गणयति न लाभापचयिताम् ।
पुराणः प्रत्यग्रं फलमिह हि विक्रीय कतिचित्
स नागेन्द्रो जीवन्कति कति न लक्षाणि लभते ॥१८३५॥

त्रिपुरारिपालस्य ।

४०. वन्यगजः

इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो
मृगेन्द्राणां वल्गत्प्रखरनखराणां कुलमिह ।
इहालङ्घ्यः शैलो बहलतरपङ्का सरिदिह
प्रदीप्तोऽग्निर्मध्येवनमहह कष्टं करिपतेः ॥१८३६॥

कस्यचित।

करिन्मा गर्जोच्चैर्मूगपतिरिहास्तेऽतिनिकटे
न दृष्टस्त्वं दैवादपसर सुदूरं द्रुतमितः ।
न किं पश्यस्यग्रे खरनखरनिर्दारितकरि
प्रकीर्णास्थिश्रेणीधवलितमिमं शैलकटकम् ॥१८३७॥

संग्रामचन्द्रस्य ।

एतस्मिन्घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः
स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः ।
धिग्जातोऽसि तदात्र दग्धसमये दन्तिन्यदा नोदकं
नो वृक्षा न तृणानि केवलमयं दावानलः क्रीडति ॥१८३८॥

वैद्यगदाधरस्य ।

हे नागेन्द्र पुलिन्दपत्तनमितः पार्श्वे सुदूरे गिरिर्
वल्मीकस्य न कस्यचित्तव पदारोपान्न रूपान्तरम् ।
वन्यामग्नकरेणुकारुणिकतामास्थाय मास्थाः स्थलीर्
मा लुम्पन्ति पुरा पुराट्टविनटत्पूरोच्चया वीचयः ॥१८३९॥

तैलपाटीयगाङ्गोकस्य ।

मदसलिलकृतान्ध्यैः षट्पदैर्जातलील
व्रज गज वनमन्यच्चण्डशाखिप्रकाण्डम् ।
इह बहलपलाशोद्दामरम्ये तवासौ
न खलु कदलषण्डे गण्डकण्डूविनोदः ॥१८४०॥

गुरोः ।
४१. मत्तगजः

गले पाशस्तीव्रश्चरणयुगयुग्मे च निगडो
दृढः कक्षाबन्धः शिरसि सृणिघातः खरतरः ।
नरः स्कन्धारूढो बत रमणयोग्येऽपि समये
न जानीमो मूढ द्विरदवर कस्मात्तव मदः ॥१८४१॥

लङ्गदत्तस्य । (शा.प. ९३१)

अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः
कपोले ते मत्तद्विप निपतितः षट्पदयुवा ।
त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां
विमुञ्च स्वाच्छन्द्यादपनयतु तावत्तृषमिमाम् ॥१८४२॥

सुरभेः ।

नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे
पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः ।
तं दानावसरे तु मत्तमधुप व्यालोलगण्डं गजं
सानन्दं सभयं च पश्यति मुहुर्द्वारे स्थितस्तापसः ॥१८४३॥

मनोकस्य । (Sव्६३७, शा.प. ९१८, सु.र. १६८९)

दानक्लिन्नकटस्य कुञ्जरपतेः स्वच्छन्दसंवर्धनैः
क्षीयन्ते यदि कोटयोऽप्यपचयः किं तेन भूमीभुजाम् ।
येनैकेन रणाङ्गणप्रणयिना निर्जित्य शत्रोः पदं
दीयन्ते निजनायकाय वसुधाचक्राधिपत्यश्रियः ॥१८४४॥

वासुदेवसेनस्य ।

ग्राम्यामग्रे करेणुं स्वयमुपनयता येन बद्धोऽसि पाशैर्
येन क्षुण्णं शिरस्ते सृणिभिरमसृणैर्येन बाह्यः कृतोऽसि ।
तत्पादाङ्गुष्ठसंज्ञा परवशहृदयो द्रष्टुकामानमन्तून्
जन्तूनभ्येषि हन्तुं त्वमसि गजपते सत्यमेको मदान्धः ॥१८४५॥

उमापतिधरस्य ।
४२. पङ्कपतितगजः

दूरादेव करञ्जसर्जसरलप्रायान्व्त्लोक्य द्रुमान्
क्षुत्क्षामो विकलः करी क्षितिभृतः पादान्तिके प्रस्थितः ।
मोहादागत एव निर्भरदरीदुर्गे निरालम्बनो
निर्मग्नः किमयं करोति भगवान्यस्य प्रतीपो विधिः ॥१८४६॥

शङ्करदेवस्य ।

यल्लीलामदमेदुरा मधुलिहो यद्दन्तकान्तित्विषः
शीतांशोः श्रियमावहन्ति गमनाद्भ्रश्यन्ति यस्याचलाः ।
जानीमः किमकाण्डचण्डिमगुणान्दैवस्य येन क्षणान्
मग्नः कासरकेलिपङ्किलतटोपान्ते स दन्ताबलः ॥१८४७॥

शालूकस्य ।

रटितमनुचितं ते कः करास्फालकालः
प्रचलितमतिमात्रं गात्रनिर्मज्जनाय ।
कथमपि पतितस्त्वं दुस्तरे पङ्कराशौ
कुरु करिवर धैर्यं दुर्जया दैवरीतिः ॥१८४८॥

पाम्पाकस्य ।

करेणुर्नाहूता निजकवलभागप्रणयिनी
न चामृष्टः स्नेहात्करकिसलयेनापि कलभः ।
स येनासौ दर्पात्प्रतिगजजिगीषारभसतः
क्रुधा धावन्मग्नो ह्रदपयसि कष्टं करिपतिः ॥१८४९॥

त्रिपुरारिपालस्य ।

न पश्यत्येवाशाः श्रयति न विषादं न मनसा
सौम्द्धारे शक्तं भुवि कमपि नान्यं गणयति ।
स जम्बाले मग्नो निजगरिमगम्भीररभस
स्फुरद्रोमोद्भेदः श्लथयति करी जीवनरसम् ॥१८५०॥

तस्यैव ।
४३. बद्धगजः

रे रेवातटकेलिलम्पटवपः शोकं वृथा मा कृथाः
कुम्भिन्कुम्भसमाहृतं पिब पयो बन्ध्यैव विन्ध्यस्मृतिः ।
ताभिः काननकुञ्जरीभिरधुना दैवेन दूरीकृतो
वेल्लत्पल्लवशल्लकीवनलताकुञ्जेषु ते विभ्रमः ॥१८५१॥

कङ्कणस्य ।

घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्यां
पाशग्रन्थिव्रणानामविरतमधुना देहि पङ्कानुलेपम् ।
दूरीभूतास्तवैते शवरवरवधूविभ्रमोद्भ्रान्तदृष्टा
रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥१८५२॥

भर्तृमेण्ठस्य । (Sव्६४०, हस्तिपकस्य; शा.प. ९२८, कस्यचित्)

त्यक्तो विन्ध्यगिरिः पिता भगवती मातेव रेवानदी
ते ते स्नेहनिबन्धबन्धुरधियस्तुल्योदया दन्तिनः ।
त्वल्लोभान्ननु हस्तिनि स्वयमिदं बन्धाय दत्तं वपुस्
त्वं दूरे ध्रियसे लुठन्ति च शिरःपीठे कठोराङ्कुशाः ॥१८५३॥

तस्यैव ।

नो मन्ये दृढबन्धनक्षतमिदं नैवाङ्क्शोद्घाटनं
स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।
चिन्तां ये जनयन्ति चेतसि परं स्मृत्वा स्वयूथं वने
सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्यान्तिकम् ॥१८५४॥

पाम्पाकस्य । (शा.प. ९३४)

अयि क्षुद्रो माभून्मतिमहिमगर्वो मनसि वः
करी यातो बन्धं यदिह विनयस्तत्र विजयी ।
अयं क्रोधाध्मातस्त्यजति विनयं चेन्मदवशात्
ततः स्कन्धावारं न किमखिलमेवाकुलयति ॥१८५५॥

त्रिपुरारिपालस्य ।

४४. मृगः

शान्तेऽपि स्वयमेव दावशिखिनि क्रूरं किराताधिपे
चापं सङ्कलयत्यपि श्लथयति व्याधे च तां वागुराम् ।
सारङ्गस्य न पश्यतः सहचरीमुद्भिन्नबाष्पाम्भसो
निर्दग्धं वपुराहतानि परितो मर्माणि रुग्णा गतिः ॥१८५६॥

जलचन्द्रस्य ।

नादत्से हरिताङ्कुरान्क्वचिदपि स्थैर्यं न यद्गाहसे
यत्पर्याकुललोचनोऽसि करुणं कूजन्दिशः पश्यसि ।
दैवेनान्तरितप्रियोऽसि हरिण क्षामोऽसि यत्प्रत्यहं
प्रदद्रि प्रतिकाननं प्रतिनदि प्रयूषरं धावसि ॥१८५७॥

केशटस्य । (सु.र. ७५६)

वन्यैः प्राणिनि काननेषु हरिणस्तद्गात्रवैरी निजः
क्रूरोऽरण्यपतिस्तदत्र शरणं शान्तोऽस्त्यदूरे मुनिः ।
इत्यस्मिन्नुपसेदिवानयमसावस्यैव दुर्दैवतो
मा भैषीरिति भाषणेऽप्यकरुणो जातोऽथ वाचंयमः ॥१८५८॥

रत्नमालीयपुण्ड्रोकस्य ।

नासन्नेऽपि ददाति शष्पविपिने क्षामे दृशौ न क्षिपत्य्
अच्चाच्छेषु च निर्झरेषु रसनानालीमुदन्यातुरः ।
न स्वस्थो बत कौतुकादपि सुहृद्गोष्ठीषु तिष्ठासति
ध्यायन्मेकलकन्यकावनमविच्छिन्नाश्रुवेगो मृगः ॥१८५९॥

भट्टशालीयपीताम्बरस्य ।

दुर्गारण्यदरीषु भूरुहघनच्छाये शयालुस्तृणान्य्
आस्वाद्योदरपूरमच्छसुलभैरम्भोभिराप्यायितः ।
एष प्रेङ्खदपाङ्गभङ्गिषु सहाधीती कुरङ्गीदृशां
क्रूरव्याधकुलेषु हन्त पिशितैः स्वैरिव वैरी मृगः ॥१८६०॥

धर्मयोगेश्वरस्य ।

४५. व्याधोपहतमृगः

त्यक्तं जन्मवनं तृणाङ्करवती मातेव मुक्ता स्थली
विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
बालापत्यवियोगकातरमुखी त्यक्तार्धमार्गे मृगी
मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति माम् ॥१८६१॥

धर्मपालस्य । (Sव्६५४, मुक्तापीडस्य)

छित्त्वा पाशमपास्य कूटरचनां भित्त्वा बलाद्वागुरां
पर्यन्ताग्निकलापजालकुटिलान्निर्गत्य दूरं वनात।
व्याधानां शरगोचरादतिजवेनोत्प्लुत्य गच्छन्मृगः
कूपान्तःपतितः करोतु विगुणे किं वा विधौ पौरुषम् ॥१८६२॥

कस्यचित। (Sव्६५५, मुक्तापीडस्य; शा.प. ९४०, सु.र. १४९३, कस्यचित्)

प्रियायां स्वैरायामतिकठिनगर्भालसतया
किराते चाकर्णं धृतधनुषि धावत्यनुपदम् ।
प्रियाप्रेमप्राणप्रतिभयवशाकृतविकलो
मृत्गः पश्चादालोकयति च मुहुर्याति च मुहुः ॥१८६३॥

कालिदासस्य । (सु.र. ११६९, कस्यचित्)

भुवो वन्या मग्नाः शिशुरयमदृष्टव्यतिकरः
कुरङ्गो हन्तारः सविध इति सन्तापतरलः ।
अये नौकारूढ प्रतिकृतिमतिस्त्वन्मुखमहो
मुहुः पश्यन्मज्जत्यकरुण तथापि प्रहरसि ॥१८६४॥

तिलचन्द्रस्य ।

यद्येतद्विपिनं विपन्नमहह क्षुण्णं किमेतत्सरस्
तच्चेत्किं पुनरग्रतो ननु धनुर्ध्वानः पटीयानयम् ।
अद्य श्वो विजनिष्यमाणहरिणीसंचारचिन्ताचमत्
कारक्लान्तमना मनागवनतग्रीवो मृगस्ताम्यति ॥१८६५॥

तस्यैव ।
४६. दावोपहतमृगः

गर्भक्लान्तिभरालसां घनमरुद्व्यालोलदावानल
ज्वालाजालसमाकुलां सहचरीमालोक्य लोलेक्षणाम् ।
वेगाद्दूरविनिर्गतोऽपि सपदि व्यावृत्य धावन्मृगो
गच्छन्तीं स्मृतिशेषतामुपगतः स्नेहस्य किं दुष्करम् ॥१८६६॥

सुरभेः ।

चिरयति हरिणी हरन्ति जीवं
शबरशरास्तरुवह्नयः स्फुरन्ति ।
इति बत हरिणः क्षणं वनान्तर्
विशति विषीदति मूर्च्छति प्रयाति ॥१८६७॥

जलचन्द्रस्य ।

मृग विसृज विषादं दग्धवल्मीककूट
स्फुटनकटुविगन्धो नश्वरोऽयं हुताशः ।
जलधरजलधारोत्कण्ठिसारङ्गतृष्णा
च्छिदुरमुदिरमालामेदुरा द्यौरिदानीम् ॥१८६८॥

धर्मयोगेश्वरस्य ।

इतो दावज्वाला स्थलभुव इतो जालजटिला
इतो व्याधो धावत्ययमनुपदं चक्रितधनुः ।
इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः
क्व यायात्किं कुर्यान्मृगशिशुरयं दैववशगः ॥१८६९॥

कस्यचित। (सु.र. १५०८)

व्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं
धूम्याभिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः ।
इत्थं शोणितसिक्तसृक्कणि यथा प्राणं मृगे धावति
व्याधेनापि शरासने करुणया नारोपिताः पत्रिणः ॥१८७०॥

उमापतिधरस्य । (सू.मु. २६.८)

४७. मृगी

अनुगृहाण शिशूनभिलङ्घिता
शबरवारिविहारवनस्थली ।
विसृज कातरतामिदमग्रतो
हरिनि कारुणिकस्य तपोवनम् ॥१८७१॥

कस्यचित।

हरिणि भिल्लसमाजसमाकुलं
व्रज सरोऽथ किमत्र विलम्बसे ।
विशति पातुमपो न तपोवनाद्
इदमभक्ष्यपला कपिलापि गौः ॥१८७२॥

चपलदेवस्य ।

हरिणि सानुनि मानुषवर्जिते
चर विसृज न निर्भरमर्भकान।
तव तरक्षुकुलक्षुभितोदरे
वसुमतीभृति निर्वृतिरेव का ॥१८७३॥

तस्यैव ।

इह निभृतनिपातमूकपादं
वलयितकार्मुकवल्लयः किराताः ।
भवदलसविलोकनानभिज्ञा
मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥१८७४॥

मन्दोकस्य ।

आदाय मांसमखिलं स्तनवर्जमङ्गान्
मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवलग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥१८७५॥

छित्तिपस्य । (Sव्६६०, शा.प. ४०१५, सू.मु. ९०.१)

४८. नानापशवः

अम्भो भजस्व चिरमस्य यथाभिलाषं
एतन्न ताण्डवय सैरिभ काननं च ।
दुश्चेष्टितेन यदनेन भृशं तवैष
ध्वस्ताशयो भवति निष्कलुषस्तडागः ॥१८७६॥

वैद्यगदाधरस्य ।

नामीभिः प्रसवैः स्वयं निपतितैर्भूमौ विधत्ते धृतिं
नारोढुं परिपाकमेदुरफलाः शक्नोति शाखाशिखाः ।
अप्रज्ञातनिजप्रभावकुपितः कोकूयमानो रुषा
लिप्सुर्वानरसूनुरेष लवलीक्षोणीरुहं कर्षति ॥१८७७॥

उमापतिधरस्य ।

यच्चाण्डालगृहाङ्गणेषु वसतिः कौलेयकानां कुले
जन्म स्वोदरपूरणं च विघसैर्न स्पर्शयोग्यं वपुः ।
तन्मृष्टं सकलं त्वयाद्य शुनक क्षोणीपतेराज्ञया
यत्त्वं काञ्चनशृङ्खलावलयितः प्रासादमारोहसि ॥१८७८॥

माधवसेनस्य ।

पूतः श्रौतपरिष्क्रियाभिरवहीभावाय यो दीक्षितः
श्लाघ्या यस्य गयाशिरः सहचरी तुल्योऽश्वमेधेन यः ।
म्>अस्>अवेद्जमतश्चिरेण कलितश्चक्रत्रिशूलाङ्कितो
धिक्कर्माणि तुरुष्कवेश्मनि सुराकाण्डालवाही वृषः ॥१८७९॥

साजोकस्य ।

उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता
सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः ।
यस्योच्चैः कटुकण्टकप्रणयिता धिक्कष्टमुष्ट्रे पशौ
तस्मिन्राजपरिग्रहः स च महाशब्दद्वयीभाजनम् ॥१८८०॥

गोविन्दस्य ।


४९. तरुः

शाखानामुपरि स्थितैः शकुनिभिर्दूराद्गृहीता दिशः
सद्योमुक्तफलैर्विवृत्य कपिभिः पश्यद्भिरेव स्थितम् ।
छायापास्तपरिश्रमैश्च पथिकैरात्मा परं रक्षितो
न क्षुद्रैर्निपतन्निशातपरशावात्मार्पितः शाखिनि ॥१८८१॥

अभिनन्दस्य ।

मूर्धारोपणसत्कृतैर्दिशि दिशि क्षुद्रैर्विहङ्गैर्द्रुतं
छायादाननिराकृतश्रमभरैर्नष्टं मृगैर्भीरुभिः ।
हा कष्टं फललोलुपैरपसृतं शाखामृगैश्चञ्चलैर्
एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥१८८२॥

कस्यचित। (सु.र. १०२४)

सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं
त्वामालोक्य सुभूरुहं खलु वयं मार्गं विहायागताः ।
अन्तस्ते यदि कोटरोदरचलद्व्यालावलीविस्फुरद्
वक्तोद्वान्तविषानलातिभयदं धन्यस्तदानीं भवान॥१८८३॥

विद्यायाः । (सु.र. १०५०)

व्याकुर्महे बहु किमस्य तरोः सदैव
नैसर्गिको यदुपकाररसः परेषु ।
उन्मूलितोऽपि मरुता बत वारिदुर्गे
मार्गे यदन्यजनसंक्रमतामुपेतः ॥१८८४॥

कस्यचित। (सु.र. १०९०)

सोढप्रौढहिमक्लमानि शनकैः पत्राण्यधः
सम्भाव्यच्छदवाञ्छयैव तरवः केचित्कृतघ्नव्रताः ।
नामन्यन्त तदातनीमपि निजच्छायाक्षितिं तैः पुनस्
तेषामेव तले कृतज्ञचरितैः शुष्यद्भिरप्यास्यते ॥१८८५॥

अचलसिंहस्य । (सू.मु. ३३.८, बिल्हणस्य; सु.र. १०४२)

५०. कल्पतरुः

सर्वार्थिनामभिमतानि फलन्नपि त्वं
कल्पावनीरुह न मानवतामुपास्यः ।
यस्मात्त्वया न विहितो विदुषां निःशेषस्
तेषामकारि विफलः सफलः प्रयासः ॥१८८६॥

नाकोकस्य ।

बालवामनवृद्धानां नत्वा यो न फलप्रदः ।
तस्मिन्कल्पतरौ स्तब्धे लब्धेनापि फलेन किम् ॥१८८७॥

राजकुब्जदेवस्य ।

पत्राणि प्रथमं द्रुतानि विकुलैरुत्खातमूलः क्रमात्
कीटैः कल्पमहीरुहः स पतितो भग्नाः शतं वल्लयः ।
एकेभ्योऽपि पुनः प्ररोहति भृशं तस्याङ्करग्रामणीः
पूर्वाशाधिपतिः प्रसीदति स चेद्देवो दयावान्हरिः ॥१८८८॥

बलभद्रस्य ।

निष्पन्नाः कति नाम नामरपुरोपान्तेषु भूमिरुहः
श्लाघ्यस्तत्र स एव कल्पविटपी यत्रासतेऽमी गुणाः ।
संकल्पाः फलदोहदानि फलितं रत्नानि वृत्तिर्जगत्
क्लेशच्छेदनिदानमुन्नतिरनुल्लङ्घ्या यशो दुर्जयम् ॥१८८९॥

शरणस्य ।

स्वर्णः स्कन्धपरिग्रहो मरकतैरुन्मीलिताः पल्लवा
मुक्ताभिस्तवकश्रियो मधुलिहां वृन्दानि नीलोपलैः ।
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिग्जातिं द्रुमसंकथासु यदसौ कल्पद्रुमापि द्रुमः ॥१८९०॥

गदाधरनाथस्य । (शा.प. ९८८, सू.मु. ३३.११)

५१. चन्दनः

श्रमच्छित्त्यै छायां भज पथिक हे चन्दनतरोर्
इह व्यालव्रातः पुनरिति भयं मा खलु कृथाः ।
इदानीमेतस्मिन्कृतवसतयः सन्ति शिखिनः
स्वनैर्येषां रम्यैरपि हि फणिनः क्वाप्यपसृताः ॥१८९१॥

अचलसिंहस्य ।

आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः
साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥१८९२॥

तस्यैव (शा.प. ९९८, सू.मु. ३३.२४, सु.र. १०७८)

क्षिप्तश्चेन्मलयाचलेन्द्र भवतः पादोपजीवी निजस्
तैरुत्पाट्य निकुञ्जनिर्झरपयःपूरैः पटीरद्रुमः ।
तन्निर्यातु जहातु पन्नगकुलं तापं निहन्तु श्रियं
धत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत्कीर्तिमुन्मुद्रयन॥१८९३॥

साञ्जानन्दिनः ।

ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं
मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः ।
उपचितरसो दाहे च्छेदे शिलातलघर्षणैर्
अधिकमधिकं यत्सौरभ्यं तनोति मनोहरम् ॥१८९४॥

भामहस्य । (सु.र. १०८२)

क्व मलयतटी जन्मस्थानं क्व ते च वनेचराः
क्व खलु परशुच्छेदः क्वासौ दिगन्तरसङ्गतिः ।
क्व च खरशिलापट्टे घृष्टिः क्व पङ्कसरूपता
मलयज सखे मा गाः खेदं गुणास्तव वैरिणः ॥१८९५॥

मलयजस्य । (सु.र. १०५३)

५२. अश्वत्थः

छायामस्य निषेव्य पिप्पलतरोराकृष्य शाखाः शतं
भुक्तं प्रागिति लज्जया गजपते किं नात्र विश्रम्यते ।
दैवेनेदृशयोग एव घटितो यत्त्वादृशां कोटिभिस्
तादृक्तादृगयं कृतः पुनरभूदेतादृशः पल्लवैः ॥१८९६॥

ईश्वरभद्रस्य ।

सत्यं पिप्पलपादपोत्तम घनच्छायोन्नतेन त्वया
सन्मार्गोऽयमलङ्कृतः किमपरं त्वं मूर्तिभेदो हरेः ।
किं चान्यत्फलभोगकृष्टमुखरास्त्वामाश्रिताः पत्रिणो
यत्पुंस्कोकिलकूजितं विदधते तन्नानुरूपं परम् ॥१८९७॥

शालिकनाथस्य । (सु.र. १०६१, कस्यचित्)

नोन्मीलन्तु नितम्बिनीकरतलस्पर्धाभृतः पल्लवाः
प्रत्युद्यान्तु न वैणनाभिमधुरा मोदाः प्रसूनश्रियः ।
नाभुवन्फलसम्पदो मधुरसप्रस्यन्दभाजस्तथाप्य्
अश्वत्थस्य गतः सुखेन जगतां वन्द्यस्य जन्मग्रहः ॥१८९८॥

उमापतिधरस्य ।

साक्षान्नैष करोति कामपि मुदं नादृत्य हन्त्यापदो
न प्रीणाति मनीषिणां श्रवणमप्याश्वासनासूक्तिभिः ।
तस्याम्भोधिसुतापतेर्भगवतोऽधिष्ठानमात्रादसौ
दुःस्वप्नान्विनिवेदितानपहरत्यश्वत्थभूमीरुहः ॥१८९९॥

तस्यैव ।

पत्राणि त्रुटितानि कीटपटलैरामूलमुन्मूलिताः
शाखा वन्यमतङ्गजैर्न करभैरास्वाद्य मुक्ता त्वचः ।
स्थाणुः केवलमस्ति पिप्पलतरोस्तत्रापि शीतातुरैर्
ग्रामीणैः परितः कुठारपतनारम्भः परामृश्यते ॥१९००॥

तस्यैव ।
५३. चूतः

तैस्तैर्जन्मप्रभृति विदितैर्दोहदैः प्राक्प्रयत्नात्
सिक्त्वा सिक्त्वा कथमपि घटीयन्त्रमुक्तैः पयोभिः ।
नीत्वा चूतं फलसमुदयावाप्तियोग्यामवस्थां
तत्र स्नेहं त्यजसि किमिवोद्यानपाल क्षणेन ॥१९०१॥

कस्यचित।

दग्धाः केऽपि दवानलेन कतिचिद्बात्यारयान्दोलनैर्
व्यापन्नाः कुल्तिशाभिघातरुजया केचिद्विसृष्टासवः ।
एकः क्लान्तजनाश्रयो विजयसे चूत त्वमुर्वीरुहां
धिग्दैवं भवतोऽपि कीटपटलैरन्तः प्रवेशः कृतः ॥१९०२॥

वैद्यगदाधरस्य ।

हे चूतद्रुम किं मुधैव मधुपान्प्रीणासि किं कोकिलान्
जल्पन्तो मधुराणि नित्यमलिना नैते चिरस्थायिनः ।
तानुल्लासय पल्लवाननुदिनं यैराहितामुन्नतिं
बिभ्राणः प्रतिपर्वनिर्भरफलैरुत्तुङ्गतां यास्यसि ॥१९०३॥

वैद्यत्रिविक्रमस्य ।

यो दृष्टः स्फुटदस्थिसम्पुटमुखान्निर्यत्प्रवालाङ्कुरो
लब्धः स द्विदलादिकक्रमवशादारूढशाकाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः
सोत्कर्षं फलितो भृशं च विनतः कोऽप्येष चूतद्रुमः ॥१९०४॥

कस्यचित। (शा.प. १०१९, हेतुकस्य; सू.मु. ३३.१७, हर्षस्य; सु.र. ११०४)

सुगन्धिः कोऽपि स्यात्कुसुमसमये कोऽपि विटपी
शलाटौ सामोदः फलपरिणतु कापि सुरभिः ।
प्रसूनप्रारम्भात्प्रभृति फलपाकावधि पुनर्
जगत्येकत्रैव स्फुरति सहकारे परिमलः ॥१९०५॥

उमापतिधरस्य ।
५४. अशोकः

छायातिसान्द्रशिशिरा नवपल्लवानि
स्निग्धानि मुग्धसुरभिः स्तवकप्रबन्धः ।
स्थित्वा फलानि सदृशानि विधेहि मा वा
दृष्ट्वैव ते मुखमशोक वयं विशोकाः ॥१९०६॥

नाकोकस्य ।

सन्तु स्वादुफलाः शतं परिमलश्लाघ्यप्रसूनावली
संबाधाश्च शतं वसन्तसमये वैशेषिकाः शाखिनः ।
उत्फुल्लस्तवकस्रगुज्ज्वलनवप्रोत्खेलवल्लिर्यथा
कङ्केल्लिः श्रियमस्य पुष्यति तथा कः प्रेक्षणीयोपरः ॥१९०७॥

तस्यैव ।

कियन्तः सन्त्येते जगति तरवः कोऽपि न पुनः
प्रसूनार्थं नारीचरणपरिचर्या गतिरभूत।
प्रमोदादन्तश्चेद्वलति फलवाञ्छा तव तदा
वदाशोक श्लाघ्यो भवतु कतरो दोहदविधिः ॥१९०८॥

जलचन्द्रस्य ।

केषांचित्कुसुमोदयादनु विना तेनापि केषांचन
स्फायन्ते धरणीरुहामिह दिनैर्द्वित्रैः फलश्रेणयः ।
पुष्पश्रेणिषु पद्मरागपदवीपत्रेषु कान्ताकर
श्रीरित्येव फलादृते बत गतः कङ्केल्लिजन्मग्रहः ॥१९०९॥

उमापतिधरस्य ।

किं ते नम्रतया किमुन्नततया किं ते घनच्छायया
किं ते पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।
यत्त्वन्मूलनिषण्णस्विन्नपथिकस्तोमः स्तुवन्नन्वहं
न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥१९१०॥

कविराजश्रीनारायणस्य । (शा.प. १००४, सू.मु. ३३.३२, श्रीभोजदेवस्य; सु.र. १०३८, कस्यचित्)
५५. शाल्मलिः

पुष्पं रक्षतु कण्टकैः परिमलेनानन्दयन्केतकीः
किं चासौ पनसः सुधासहचरस्वादातिहृद्यं फलम् ।
नामोदः कुसुमे फलेषु न रसस्तत्किं मुधा शाल्मले
काण्डं निर्भरमावृणोषि विषमैरामूलतः कण्टकैः ॥१९११॥

नाकोकस्य ।

मूलं कण्ठककर्परैरुपचितं निःसारमन्तर्वपुर्
निर्गन्धं कुसुमं फलं क्षुधि मुधा पत्रैर्न हृद्यं क्वचित।
वृद्धिर्गृध्रपरिग्रहाय तदहो वक्तव्यमन्यत्परं
भ्रातः शाल्मलिवृक्ष नास्ति भवतः किंचिन्महत्त्वोचितम् ॥१९१२॥

कस्यचित।

आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः
किं रे जाल्म जवेन शाल्मलिफलप्रत्याशया धावसि ।
तस्मिन्नेकपदे भिदेलिमफलव्यालोलतूलोत्करैर्
अध्वानोऽपि निमीलिताक्षमटता न प्रेक्षणीयाः पुरः ॥१९१३॥

जलचन्द्रस्य ।

प्रसारः शाखानां स्थगितगगनाभोगमहिमा
समृद्धिः शोणाम्भोरुहवनसमाना सुमनसाम् ।
प्रकाण्डश्रीर्वाचामपि न विषयः शाल्मलितरोस्
तथाप्यंशुश्रेणीमयमनुपभोग्यं बत फलम् ॥१९१४॥

उमापतिधरस्य ।

एतस्मिन्कुसुमे स्वभावमहति प्रायो महीयः फलं
रम्यं स्वादु सुगन्धि शीतलमलं प्राप्तव्यमित्याशया ।
शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो
यावत्तत्पुटसन्धिनिर्गतपतत्तूलं फलात्पश्यति ॥१९१५॥

शालिकनाथस्य । (सु.र. १०६३)

५६. मार्गतरुः

यच्छायामतनुं तनोषि मधुरैः प्रीणासि यत्त्वं फलैर्
यन्नम्नोऽसि यदुन्नतोऽसि चतुरे यद्वर्तसे वर्त्मनि ।
यत्पान्थैरपरैरपि प्रतिपथं प्रस्तूयसे प्रायशस्
तन्नाथ क्षितिज त्वमेव पथिकैर्विश्रान्तये चिन्त्यसे ॥१९१६॥

कस्यचित।

उपरि मिहिरः क्रूरः क्रूरास्तलेऽचलभूमयो
वहति पवनः पांशूत्कर्षी कृशः सरसो रसः ।
अहह न जहत्येते प्राणांस्तदैव किमध्वगा
यदि न भवतः पत्रच्छत्रं विशन्ति महीरुहः ॥१९१७॥

पुरुसेनस्य ।

आसीद्यस्तव पुत्रकस्त्रिचतुरैः पत्राङ्कुरैरावृतो
मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः ।
सोऽयं संप्रति वासरैः कतिपयैरध्वन्यपुण्योच्चयैः
संपन्नः फलनम्रपल्लवततिच्छायोपलिप्तावनिः ॥१९१८॥

सुरभेः ।

ये पूर्वं परिपालिताः फलदलच्छायादिभिः पत्रिणो
विश्रामद्रुमं कथ्यतां तव विपत्काले क्व ते साम्प्रतम् ।
एताः संनिधिमात्रदर्शितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥१९१९॥

वित्तोकस्य । (शा.प. ९८५, सु.र. १०९९)

किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया
युक्तश्चेत्फलितोऽसि किं फलभरैराढ्योऽसि कस्मान्नतः ।
हे सद्वृक्ष सहस्व सम्प्रति शिखाशाख्याशताकर्षण
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥१९२०॥

कस्यचित। (स.क.आ. ४.९३, शा.प. ९७१, सू.मु. ३३.४)

५७. मरुतरुः

फणी मूलश्वभ्रे वपुरविरलं कीटपटलैः
शिरो गृध्रश्रेणीविधुरितमधः कण्ठकचितम् ।
इतीदं जानीमश्चिरमपथभाजस्तव तरो
तथाप्यस्यामक्ष्मारुहि भुवि भवानेव शरणम् ॥१९२१॥

वैद्यगदाधरस्य ।

प्रथममेव गुरु क्व मरुद्रुमे
तरुणितापकृतापदि पल्लवम् ।
यदपि किं क्वचिदुञ्च्तमाशु तत्
कवलितं करभैरतिभैरवैः ॥१९२२॥

चपलदेवस्य ।

आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियो
नोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।
आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस्
तूष्णीमस्ति तथाप्यकालजलदं ध्यायन्मरुक्ष्मारुहः ॥१९२३॥

भट्टशालीयपीताम्बरस्य ।

नासाग्रे पवनः परं नयनयोरापः क्र्या चेतसि
स्थैर्यं दाहभरेषु किं नु विदिता नैता मरुक्षोणयः ।
यत्राशाशतसम्भ्रमेण पथिकैर्लब्धोऽपि भूमीरुहस्
तेषामेव निदाघबिन्दुनिचयैः सेकस्थितिं वाञ्छति ॥१९२४॥

सोढगोविन्दस्य ।

कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल्
लूत्वा वृक्षानहह दहसि म्रातरङ्गारकार ।
किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानाम्
अध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥१९२५॥

गदाधरस्य । (शा.प. ११८३, सू.मु. ३३.६, सु.र. १०३९)

५८. नानातरवः

न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
बीजान्यङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिन्नपि ।
एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिं
यामध्यन्यजनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥१९२६॥

शालिकस्य । (सु.र. १०६२, शालिकनाथस्य)

केनात्र चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकबाटिकायाम् ।
यत्र प्ररूढनवशाकविवृद्धलोभ
गोभग्नबाटघटनोचितपल्लवोऽसि ॥१९२७॥

वीरस्य ।

फलानां सम्भारैरधरय तरूनुन्नततया
स्पृशाकाशं सर्वाः स्थगय परिणाहैरपि दिशः ।
तथापि ध्वाङ्क्षेभ्यो न पुनरितरः कोऽपि विहगः
फलार्थी निम्ब त्वां प्रकृतिविरसं धावति मुदा ॥१९२८॥

विश्वेश्वरस्य ।

पृथुत्वात्सौरभ्यान्मधुरतरभावाच्च पतितैः
क्षुधोत्तप्तैः कुक्षिंभरिभिरिह सेवा तव कृताः ।
तदात्वव्यामुग्धैरनुदिवसमस्वास्थ्यजननी
न दृष्टा तेऽस्माभिः पनस परिणामे विरसता ॥१९२९॥

उमापतिधरस्य ।

परार्थे यः पीडामनुभवति निर्व्याजमधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं सपदि हतदैवात्समुचितां
किमिक्षोर्दोषोऽयं स पुनरगुणाया मरुभुवः ॥१९३०॥

वाक्पतेः । (Sव्. ९४७, शा.प. १०५२, सू.मु. ३५.५)

५९. मरुः

शमीषण्डस्तावत्खदिरवनमस्माच्च परतस्
ततो वध्वोलीनामपि गहनमुत्कीटविरुतम् ।
इतः कर्कन्धूनां वनमनु यवासस्थलमिदं
क्व कल्याणः पन्थाः पथिक हतदेशो मरुरयम् ॥१९३१॥

कस्यचित।

हे धाराधर विश्वमेव भवता साधारणं सिञ्चता
क्ÿप्ताकस्मिकदुर्दिनेन समये को नाम नासादितः ।
एतस्यैव मरोर्मरालललनालीलानभिज्ञैस्तटैर्
आपातालविशुष्कसैकतभुवस्तापोऽपि नापोहितः ॥१९३२॥

कस्यचित।

भ्रामं भ्राममनङ्गभूपरिसरे सारङ्ग निश्चापलं
वास्तव्यो भव मा पुनर्मरुपथप्रस्थानवाञ्छां कृथाः ।
यत्रादुर्बलदोर्बलैर्गुणगणव्यासक्तपात्रान्तरैर्
लभ्यन्ते पुरुषैः परं कतिपयैः कौपाः पयोबिन्दवः ॥१९३३॥

उमापतिधरस्य ।

भ्रातः पान्थ मरीचिकामयमृषावाःपूरपूर्णामिमाम्
उद्दिश्य प्रबलप्रसृत्वरतृषाक्लेशान्ध किं धावसि ।
नन्वेते मरुमेदिनीपरिसरा यैरस्ति गोपायितं
क्रूरैर्न स्वपरोपकारि सकलं प्¸अतालमूले पयः ॥१९३४॥

तस्यैव ।

पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।
एषां शेषश्रमशमपटुदुःखिताध्वन्यबन्धुः
सिन्धुर्दूरीभवति पुरतो मारवः पान्थ पन्थाः ॥१९३५॥

धनपालस्य । (शा.प. ११५१, सू.मु. ३०.३)

६०. मेघः

अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि
त्वामर्थयन्ति विहगास्तृषितास्तथैते ।
कालः पयोधर परोपकृतेस्तवायं
चण्डानिलव्यतिकरे क्व भवान्क्व ते वा ॥१९३६॥

वाञ्छोकस्य ।

अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्
त्यजैतां सीमानं वसति मुनिरस्यां कलशभूः ।
उदञ्चत्कोपेऽस्मिन्स जलधिरपि स्थास्यति न ते
यतः पायं पायं सलिलमिह शौर्यं प्रथयसि ॥१९३७॥

वैद्यगदाधरस्य ।

आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्
अम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमम् ।
अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां
तत्किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥१९३८॥

वासुदेवस्य ।

एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल
ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल
क्रीडाभिर्न पयोद गन्तुमुचितं वेलाभिषिक्तद्रुमान॥१९३९॥

योगेश्वरस्य ।

अये पश्यावस्थामकरुणसमीरव्यतिकर
स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किमेभिर्निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥१९४०॥

अचलसिंहस्य । (सु.र. १०२९)

६१. जलदश्लाघाः

आश्वास्य पर्वतकुलं तपनोष्णतप्तम्
उद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥१९४१॥

कस्यचित। (शा.प. ७७८, सु.र. १०९८)

क्रूराः शैलभुवो निरभ्रपुरुषः पूषा ललाटंतपः
पांशुः पादनखंपचः प्रतिदिशं वात्या करीषंकषा ।
एतस्यां मरुसीम्नि जाङ्गलतटीनिष्ट्यूतदावानल
क्लान्तपान्थकुलान्यकालजलद त्वं त्रातुमेकः क्षमः ॥१९४२॥

धर्मयोगेश्वरस्य ।

उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं
पुरो नानाभङ्गाननुभवति पश्यैष जलदः ।
कथंचिल्लब्धानि प्रवितरति तोयानि जगते
गुणं वा दोषं वा गणयति न दानव्यसनिता ॥१९४३॥

वल्लणस्य । (सु.र. १३७९)

स चेन्मूर्च्छन्मत्स्यावलिरपि निपीतः पतिरपां
ततो वान्तः किं तद्व्यवसितमगस्त्येन तपसा ।
घनः श्लाघ्यः पीत्वा कियदपि पयस्तस्य हि वमन्
बिभर्त्येतद्विश्वं तमपि किल रत्नाकरयति ॥१९४४॥

सान्झानन्दिनः ।

धिग्धिक्तानुदधीस्तुमन्स्तु जलदं येभ्यः समभ्यर्थितैः
पाथोभिः पदवीं निदाघविकलां यः प्लावयन्वर्षति ।
यद्यस्याप्युदरे भवेदगणितस्तावन्मणीनां गणस्
तत्किं नैष करोति रत्नकरकासारैः समृद्धं जगत॥१९४५॥

कविपण्डितश्रीहर्षस्य ।
६२. मेघनिन्दा

निपीता श्वेतांशोर्जलद जगदाह्लादनकरी
मरीचिर्यद्येषा वहसि किमु खद्योतनिवहान।
किमेते कर्तारः कुमुदवनमुन्निद्रमुदधेः
किमानन्दं मन्दीकृततिमिरवृन्दाः किमु दिशः ॥१९४६॥

जलचन्द्रस्य ।

दूरोत्सारितराजहंस जलद प्राप्योन्नतिं नूतनां
कोटिं कामपि साम्प्रतं मलिनिमा नीतस्त्वया यन्निजः ।
यत्सम्भूय बकैरमीभिरहह त्वं भूषणोत्प्रोक्षणाद्
आत्मानं बहुमन्यमानगमनं गर्जारवैरश्नुषे ॥१९४७॥

हरेः ।

आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः
सर्वांस्त्रासय गर्जितैः कलगिरो हंसान्समुत्सारय ।
द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषय
श्रीमन्नब्द नयत्ययं न पवनो यावद्दशां कामपि ॥१९४८॥

सरसीरुहस्य ।

तडित्तेजःपुञ्जैर्जनयसि दृशोः कामपि रुजं
गरीयोगर्जाभिः प्रकटयसि कर्णद्वयभिदाम् ।
यदम्भोबिन्दूनां प्रणयपरिपाको यमखिलस्
तदस्यैवाम्भोधेर्जलधर न धैर्यं कलयसि ॥१९४९॥

अभिनन्दस्य ।

एतेषु रे तरुणमारुतधूयमान
दावावलीकवलितेषु महीरुहेषु ।
अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥१९५०॥

विश्वेश्वरस्य ।


६३. चातकः

तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः ।
खगानां के मेघाः क इह विहगा वा जलमुचाम्
अयाच्यो नार्तानामनुपकरणीयो न महताम् ॥१९५१॥

भर्तृहरेः । (शा.प. १२०५, सु.र. १३६२)

नभसि निरवलम्बे सीदता दीर्घकालं
त्वदभिमुखनिविष्टोत्तानचञ्चुपुटेन ।
जलधरजलधारा दूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥१९५२॥

अचलसिंहस्य । (B्प्२०८, सू.मु. १३.२, सु.र. १०८०)

अभिपतति घनं शृणोति गर्जाः
सहति शिलाः सहते तडित्तरङ्गान।
विधुवति गरुतं रुतं विधत्ते
जलपृषते कियतेऽपि चातकोऽयम् ॥१९५३॥

तस्यैव । (सु.र. १०८३)

अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर्
वान्तान्याचसि काकुभिर्जललवानुत्तानचञ्चूपुटः ।
तत्ते निस्त्रपनीचतैव मुचिता निर्वक्तुमेतत्कथं
विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥१९५४॥

तस्यैव ।

चक्षुः कदर्थयितुमर्जयितुं च तापम्
अध्वश्रमेण परिशोषयितुं शरीरम् ।
अभ्युल्लसज्जलधरभ्रमसम्भ्रमेण
धिग्धूमकूटमभिधावति चातकोऽयम् ॥१९५५॥

तस्यैव ।

६४. दैवोपहतचातकः

दृष्ट्वा तोयभरावनम्रनिविडप्रारम्भमम्भोधरं
तृष्णार्तः किल रौति यावदसकृत्तोयाशया चातकः ।
तावच्चञ्चलचञ्चुकोटरकुटीकोष्ठे लुठन्तः स्फुटं
अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९५६॥

शब्दार्णवस्य ।

अस्योदरे बहुमनोरथमन्थरेण
संचिन्तितं किमपि चेतसि चातकेन ।
हा कष्ट मिष्टफलदानविधानहेतोर्
अम्भोधरात्पतति सम्प्रति वज्रपातः ॥१९५७॥

लडहचन्द्रस्य । (सु.र. ११०१)

सिन्धोरेव कियज्जलं कलसभूर्यत्पाणिपात्रे दधौ
तत्पीतं कियदम्बुदैः कियदितो वान्तं कियद्वा स्थितम् ।
तत्पातुं व्यवसायदीनमनसो धावन्त्यमी सम्भ्रमाद्
आवर्तैर्मरुतां तदप्यपहृतं धिक्चातकान्धिग्विधिम् ॥१९५८॥

लक्ष्मीधरस्य ।

बीजैरङ्कुरितं लताभिरुदितं वल्लीभिरुज्जृम्भितं
कन्दैः कन्दलितं जनैश्च मुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङ्न जानीमहे
येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥१९५९॥

वसुकल्पस्य ।

अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९६०॥

शब्दार्णवस्य ।

६५. अनन्यगतिकचातकः

विष्वक्प्लावयता जगन्ति जलद प्रीतस्त्वया वारिभिः
सारङ्गोऽपि यदि प्रसङ्गपतितः केयं विशेषज्ञता ।
सानन्दाः स्तुमहे चिराय चरितं तस्यैव येन त्वयि
क्षीणोऽपि क्वचिदेव नाम्भसि मनागारोऽपि चञ्चू पुटः ॥१९६१॥

जलचन्द्रस्य ।

वदत विदतजम्बूद्वीपसंवृत्तवार्ताः
क्वचिदपि यदि दृष्टं वारिवाहं विहाय ।
सरिति सरसि सिन्धौ चातकेनार्पितोऽसाव्
अतिवहलपिपासापांशुलः कण्ठनालः ॥१९६२॥

लक्ष्मीधरस्य । (सु.र. १०५४)

त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम
विद्युल्लताभिरभितर्जय नाम भूयः ।
प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर्
एतस्य पश्य विहगस्य गतिस्त्वमेव ॥१९६३॥

कस्यचित। (सु.र. १०८८)

नीहाराकरसारसागरसरित्कासारनीरश्रियं
त्यक्त्वा तोयद चातकेन भवतः सेवा समालम्बिता ।
तस्यैतत्फलितं यदुद्घतशिलासंताडनं मस्तके
गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥१९६४॥

कस्यचित। (शा.प. ७७२)

यन्मूर्धानमशिक्षितो नमयितुं निम्नेषु तेनोच्चकैर्
आरूढः पदमादरेण जलद त्वां याचते चातकः ।
यद्यस्मै विमुखो भवानपि पयोधाराः करीतुं ततः
पक्ष्मारोपितचञ्चुरेष जरयत्वङ्गे पिपासारसम् ॥१९६५॥

कस्यचित।

६६. मनस्विचातकः

गङ्गा शम्भुशिरोजलं जलनिधिर्देवस्य लक्ष्मीपतेः
शय्याक्षालनवारि वारि सरसः क्लीबस्य निन्द्यं सताम् ।
नद्यस्ताः शतशोऽन्ययोषित इति त्यक्तोपभोगो युवा
सारङ्गः सततोन्नतेन शिरसा धाराधरं याचते ॥१९६६॥

कस्यचित।

किं नैव सन्ति भुवि तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
को दुर्ग्रहो ग्रहवतः खलु चातकस्य
पौरन्दरीं यदभिवाञ्छति वारिधाराम् ॥१९६७॥

कस्यचित। (Sव्. ६८१)

एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरंदरम् ॥१९६८॥

कस्यचित। (Sव्६७४, शा.प. ८५२)

तृषार्तां शोचन्तीं न गणयति दीनां गृहवतीं
न दीनः पक्षाभ्यां स्थगयति शिशूनालपति वा ।
कुटुम्बी सारङ्गः प्रसरति निदाघेऽप्यविकलः
कुलस्य स्वस्यायं पथि न पदमल्पं श्लथयति ॥१९६९॥

गोसोकस्य ।

यदस्मादस्माभिश्चिरविहितसेवैरपि घनाद्
अनाप्ताः सारङ्गैः कतिपयपयःशीकरकणाः ।
द्विषन्तो वेशन्तं भृशमपलपन्तः पतिमपाम्
अपार्थीकुर्वन्तः सरितमनुयामस्तदपि तम् ॥१९७०॥

आवन्तिकद्रव्यस्य ।

६७. हंसः

गतं तद्गाम्भीर्यं तटमुपगतं जालिकशतैः
सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः ।
न यावत्पङ्काम्भःकलुषिततनुर्भूरि विरसन्
बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥१९७१॥

डिम्बोकस्य । (Sव्७०७, शा.प. ८१०, सू.मु. १५.८)

प्रालेयांशुमरीचिनालधवलानास्वाद्य कन्दाङ्कुरान्
पीतं यैर्जलजन्मकेशरपरिष्वङ्गाधिवासं पयः ।
हंसास्तेऽपि सखे तडाग भवतः क्रीडासहस्राविणो
जाताः पङ्किलबालवीरणदलद्रोणीजलग्राहिणः ॥१९७२॥

जलचन्द्रस्य ।

स्थित्वा चिरं नभसि निश्चलतारकेण
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन
हंसेन साश्रु परिवृत्य गतं नु लीनम् ॥१९७३॥

कस्यचित।

ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च
श्रुतिपुटभिदो गर्जाः श्रेयः कृतं परमम्बुदैः ।
कथमितरथा जातोद्वेगः समुज्झितपल्वलः
कनककमलोत्तंसे हंसः स नन्दति मानसे ॥१९७४॥

अचलसिंहस्य ।

तटमुपगतं पद्मे पद्मे निवेशितमाननं
प्रतिपुटकिनी पत्रच्छायं प्रतिक्षणमासितम् ।
नयनसलिलैरुष्णैरुष्णीकृता जलवीचयो
जलदमलिनां हंसे नाशां विलोक्य गमिष्यता ॥१९७५॥

छित्तिपस्य ।

६८. राजहंसः

उद्भ्रान्तभेककुलकीर्णजले तडागे
कोऽप्यस्ति नाम यदि नान्यगतिर्बकोटः ।
उत्फुल्लपद्मसुरभीणि सरांसि हित्वा
न स्थातुमर्हति भवानिह राजहंस ॥१९७६॥

शङ्करस्य ।

गाङ्गमम्बु शुभमम्बु यामुनं
कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता
चीयते न च न चापचीयते ॥१९७७॥

सुरभेः । (Kप्५५९, सा.द. उन्देर्१०.११८)

छायामाश्रयपुण्डरीकमिलितां मध्येसरःशीकरं
सानन्दी भव राजहंस भवतः स्यान्नाम पक्षोन्नतिः ।
मञ्जीरेण तथापि च ध्वनिरयं निर्गीयते लीलया
योऽस्माकं परिचारिकाचरणयोः खेलाभिरुत्कूजति ॥१९७८॥

उमापतिधरस्य ।

१९७९१९८० न स्तः ।

६९. कोकिलः

धिक्कुब्जाम्बुजवेत्रवेतसवनान्येतानि यत्ते पिक
व्याहारैः पणयादमीषु मधुरैरेभिः किमुन्मुद्रितैः ।
नेह त्वत्सुहृदो रसालतरवः श्रुत्वा भवद्भाषितं
येषामस्थित्भिरप्युपात्तमुकुलैराविष्क्रियन्ते मुदः ॥१९८१॥

हरेः ।

उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासत्
भूमौ नोपविशन्ति ये खलु रजः संपर्कतर्कादिव ।
तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं
धिक्कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणाम् ॥१९८२॥

तस्यैव ।

उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो
माकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः ।
तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली
वाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ॥१९८३॥

तस्यैव ।

दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावदसौ रसालविटपिच्छायामनासादयन्
निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१९८४॥

रामदासस्य । (शा.प. ८५०, सू.मु. १४.१४)

परभृतशिशो तावन्मौनं विधेहि नभस्तलोत्
पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।
ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण
ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥१९८५॥

अचलसिंहस्य । (सू.मु. १४.९, सु.र. १०५१)

७०. शुकः


प्रतिजागृहि दुस्त्यजं वपुः
शुक शोकं ननु मा वृथा कृथाः ।
क्व वनं क्व च पञ्जरोदरं
तव दोषः स्फुटवादिता न चेत॥१९८६॥

अचलसिंहस्य ।

अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः ।
हत्वा शुकान्किमेतद्विपिनमसारस्वतं कुरुषे ॥१९८७॥

वैद्यगदाधरस्य ।

एकत्र प्राकृतैः साम्यमन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥

उमापतिधरस्य ।

अयि खलु बधिराधिराज कीरं
तुदसि शलाकनिपातनेन मोहात।
अनिशमपि सुधानिधानवाणीं
रचयतु मौनमुखोऽस्तु वा समस्ते ॥१९८९॥

भ्रातः कीर किमत्र नीरसतरुस्कन्धे मधुस्यन्दिभिर्
व्याहारैस्तव वस्तुवर्णितकथाबन्धैर्मुधायं श्रमः ।
नैते दाडिमशाखिनः परिणतैर्येषां फलैरन्तरं
निर्भिद्यापि गुणानुरक्तमशठैराविष्क्रियन्ते मुदः ॥१९९०॥

लौलिकस्य ।

७१. नानापक्षिणः

स्वामिन्खञ्जन मुञ्च मुञ्च फनभृद्भोगाधिरोहग्रहं
तद्विश्राम्यतु नः फलं किमपि यद्वन्द्येन देयं त्वया ।
दैवादेष यदि प्रदीप्तगरलस्त्वां दन्दशूको दशेद्
विश्वालोककरी तदा शरदियं स्यादेव दृग्वञ्चिता ॥१९९१॥

वैद्यगदाधरस्य ।

आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो
ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः ।
धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः
सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥१९९२॥

तस्यैव ।

अयि चकोरकुटुम्बिनि कातरे
तिरय पक्षपुटेन कुटुम्बकम् ।
बहु गतं कियदप्यवशिष्यते
व्यपगतं तिमिरैरुदितः शशी ॥१९९३॥

पापाकस्य ।

क्रमगलितैः शिखिपुच्छैर्
मण्डनमास्तां वधेन किं शिखिनः ।
कुतुकिनि पुनर्न लाभो
विषधरविषमे वने भविता ॥१९९४॥

कस्यचित। (सू.मु. १६.२)

भ्राम्यद्भ्योऽपि गृहे गृहे कटुतामप्यालपद्भ्यो गिरं
गृध्नुभ्योऽपि बलादमेध्यमथवावज्ञां व्रजद्भ्योऽपि च ।
शय्योत्थायमुपासते वसतिमित्येतावतायं न्èणां
काकेभ्यो बलिरस्ति कोकिलबलिः केनापि नाकर्णितः ॥१९९५॥

कस्यचित।
७२. उच्चावचम्

भ्रातः पश्य निकृत्य चन्दनतरूच्छाकोटको रोप्यते
सारासारविचारिणी मतिरिह ग्रामे जनानां कुतः ।
तद्यावद्वयमस्य सेकसलिलं वोढुं न मृष्यामहे
तावत्सत्वरमेव पामरजन ग्रामादितो गम्यताम् ॥१९९६॥

कस्यचित।

दन्तैरुपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः
शीर्णदेहमपेतमेव करणग्रामेण लुप्ता मतिः ।
अस्मिन्नप्रतिकारदारुणजराव्याधौ दयार्द्रात्मना
भ्रातर्वैद्य विधीयते तव कियद्यावन्मया भेषजम् ॥१९९७॥

उमापतिधरस्य ।

पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः
कान्तारद्रुमघर्मदीधितिरपि व्योमार्धमारोहति ।
अस्माभिः श्रमविह्वलैरिह तरुच्छायासमालम्बिभिर्
न ज्ञाताः परितः किरातशिविरव्याप्ता वनश्रेणयः ॥१९९८॥

तीरभुक्तीयसर्वेश्वरस्य ।

तद्ब्रह्माण्डमिह क्वचित्क्वचिदपि क्षोणी क्वचिन्नीरदास्
ते द्वीपान्तरशालिनो जलधयः क्वापि क्वचित्पर्वताः ।
आश्चर्यं गगनस्य कोऽपि महिमा सर्वैरमीभिः स्थितैर्
दूरे पूरणमस्य शून्यमिति यन्नामापि नाच्छादितम् ॥१९९९॥

केशरस्य । (सु.र. ११९३)

समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषो
न याताः के पारं सति जलधिबन्धे कपिभटाः ।
तटादेकोऽर्वाचश्चकितसुरसिद्धस्थितिसमुत्
समुत्प्लुत्य प्रायात्परमपरपारं स हनुमान॥२०००॥

छित्तिपस्य ।

श्रीधरदासकृतेऽस्मिन्सदुक्तिकर्णामृते चतुर्थोऽयम् ।
सत्कर्मण्यपदेशप्रवाह उपदेशतां भजतु ॥

इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।

अपदेशप्रवाहो नाम चतुर्थः । वीचयः ७२ । श्लोकाः ३६० ॥


 ओ)०(ओ

 

सदुक्तिकर्णामृतम्

(५)
उच्चावचप्रवाहवीचयः

मनुजस्तुरङ्गगावौ पशवः पारावतो बलाका च ।
नानाखगाश्च गिरयो वनस्रवत्यौ विशेषनदी ॥१॥
पद्माकरः प्रशस्तः सरसी चक्रश्च चक्रवाकी च ।
दिग्देशौ वीरधनुर्भङ्गौ हनूमत्प्रभृतिशौर्यम् ॥२॥
रावण एतस्य शिरश्छेदो दूतोऽनुवादसंवादः ।
कवयो नानाकवयः प्रत्येककविर्मनस्विकवयश्च ॥३॥
कविदानं गुणिगर्वो वाणी काव्यं च काव्यमात्सर्यम् ।
काव्यमलिम्लुचसज्जनदुर्वृत्ताः सुजनदुर्जनौ मिलितौ ॥४॥
धन्य उदात्तो मानी कृपणः सेवकमनस्विभजमानौ ।
दुरधीशसेवकश्च क्षुद्रोदयदुःखितोऽथ दारिद्र्यम् ॥५॥
तत्सचटु दरिद्रगृही तद्गृहिणी तद्गृहं जरावृद्धः ।
अनुशयनिर्वेदावथ विचारविचिकित्सिते च शमविघ्नः ॥६॥
अर्धशमः कारुणिकः शान्त्याशंसा कृतार्थशान्तश्च ।
शान्तिगतो निष्क्रमनिःस्पृहवनगमनोत्सुकास्तपोविपिनम् ॥७॥
तापसबहुविषयशमौ ज्ञानी भवितव्यता च दैवं च ।
कालपितृवनसमस्योच्चावचप्रतिराजसंस्तुतयः ॥८॥
इति षट्काधिकसप्ततिवीचिभिरिह सरसकोमलैरेभिः ।
उच्चावचप्रवाहं श्रीधरदासः कृती कृतवान॥९॥
१. मनुष्यः

अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्धनीरुद्धभूर्
पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः ।
न्यग्जानुद्वयमध्ययन्त्रितघटीवक्त्रान्तरालस्खलद्
धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥२००१॥

कस्यचित। (पद्या. २६२; सु.र. ११५७, उपाध्यायदामोदरस्य; सू.मु. ९६.१४)

तैस्तैर्जीवोपहारैर्गिरिकुहरशिलासंश्रयामर्चयित्वा
देवीं कान्तारदुर्गां रुधिरमुपतरुक्षेत्रपालाय दत्त्वा ।
तुम्बीवीनाविनोदव्यवहितसरकामह्नि जीर्णे पुराणीं
हालां मालूरकोषैर्युवतिसहचरा बर्बराः शीलयन्ति ॥२००२॥

कस्यचित। (सु.र. ११९१, योगेश्वरस्य)

एताश्चन्द्रोदयेऽस्मिन्नविरलमुशलोत्क्षेपदोलायमान
स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः ।
उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां
गेहिन्यो दीर्घगीतिध्वनिजनितसुखास्तण्डुलान्कण्डयन्ति ॥२००३॥

शरणस्य ।

रज्जुक्सेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी
सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी ।
तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता
भोगश्रोणिरुदस्यति प्रतिमुहुः कूपादपः पामरी ॥२००४॥

तस्यैव । (सु.र. ११५२, कस्यचित्)

एतास्ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः
स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः ।
प्रातर्यात कृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो
हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ॥२००५॥

तस्यैव ।

२. तुरङ्गः

पश्चात्खुरद्वितयखण्डितभूमिभाग
मूर्ध्वीकृताग्रचरणद्वयमुग्रहेषम् ।
मूर्धावगाहनविहस्तनिजाश्ववार
भाराज्जनः परिजहार खलं तुरङ्गम् ॥२००६॥

धोयीकस्य ।

कृतशीकरवृष्टिकेशरैर्
असकृत्स्कन्धमबन्धुरं धुवन।
अपिवच्चरणाग्रताडितं
तुरगः पङ्किलमापगता पयः ॥२००७॥

तस्यैव ।

आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः
पुञ्जीकृत्याखिलाङ्घ्रीन्क्रमवशविनमज्जानुकं मुक्तकायः ।
पृष्ठान्तः पार्श्वकण्डूव्यपनयनवशाद्द्विस्त्रिरुद्वर्तिताङ्गः
प्रोत्थाय द्राङ्निरीहः क्षणमथ वपुरास्यानुपूर्वं धुनोति ॥२००८॥

विक्रमादित्यस्य । (सु.र. ११६७)

पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैर्
आसज्याभुग्नकण्ठं क्षणमुपरिसटां घूलिधूम्रां विधूय ।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥२००९॥

भट्टबाणस्य ॥ (ःच्३.५, Sव्२४२०, सू.मु. १०२.४, सु.र. ११६६)

कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटिः कन्धरामातिरश्वीं
लोलेनाहन्यमानां तुहिनकणमुचा चञ्चता केशरेण ।
निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस्तुरङ्गस्
त्वङ्गत्पक्ष्माग्रलग्नप्रतनुबुसकणं कोणमक्ष्णः खुरेण ॥२०१०॥

तस्यैव ॥ (ःच्३.६)
३. गौः

व्यक्तस्नायुवृतास्थिपञ्जरभरो रोमन्थनिद्रालसः
प्रातर्गोमयलिप्तपुच्छचरणोऽप्युत्थातुकामः स्वयम् ।
पूर्वव्यूढिविभावनपरिवृढैरुत्तोलितः स्पन्दते
वृद्धोक्षस्त्रिकभङ्गलब्धरुधिरात्काकाद्भिया विद्रुतः ॥२०११॥

कस्यचित।

अग्रे वितत्य चरणो विनमय्य कण्ठम्
उत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः ।
मात्राविवर्तितमुखं मुखलिह्यमान
पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ॥२०१२॥

चक्रपाणेः । (सु.र. ११६८)

तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः
किंचित्कुञ्चितलोचनः खुरपुटैराचोटयन्भूतलम् ।
निःश्वासैरतिसन्ततैर्बुसकणाजालं खले विक्षिपन्न्
उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दमास्कन्दति ॥२०१३॥

योगेश्वरस्य । (सु.र. ११८६)

उपनिहितहलीषासार्गलद्वारमारात्
परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीर्वारिधाराः प्रतीच्छन्
विशति वलितशृङ्गः पामरागारमुक्षा ॥२०१४॥

कस्यचित।

कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्घ
ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसंवर्धनेच्छः ।
शीलत्याक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथञ्चित्
प्रातः केदारनीरं कलमदलभिया कृणिताक्षो महोक्षः ॥२०१५॥

कस्यचित।

४. नानापशवः

पश्योदञ्चदवाञ्चदञ्चितवपुः पूर्वार्धपश्चार्धभाक्
स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नार्धलाङ्गुलभृत।
दंष्ट्राकोटिविशङ्कटास्यकुहरः कुर्वन्सटामुत्कराम्
उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ॥२०१६॥

सुबन्धोः । (सु.र. १६५५, V, प्. ४९)

उच्छ्मश्रुर्व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का
पि गोऽग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः ।
कुत्राप्यक्लान्तिगामी क्वचिदतिपिहितः क्वापि तु गाग्रमात्रश्
चित्रव्याघ्रोऽयमाप्तुं प्रमदवनमृगीतर्णकांस्तूर्णमेति ॥२०१७॥

योगेश्वरस्य ।

आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयाद्
अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।
लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः
श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ॥२०१८॥

तस्यैव । (सु.र. ११६३)

दुर्वारकेलिकलैम्भभयादिदानीं
व्यालम्बिलोलकुचकम्बलभारमन्दा ।
संदश्य विश्लथमुदञ्चयता मुखेन
शावं शुनी नयति शालिपलालकूटम् ॥२०१९॥

शुभाङ्कस्य ।

विलेभ्यो निष्क्रान्तं प्रतिनवहरिद्रारसनिभं
पिर्यापृष्ठाश्लेषप्रणयि कृतसम्पन्नवजले ।
स्वरान्सानुस्वारान्विविधतदवस्थाविघटितं
कुलं मण्डूकानामुदयगलगण्डं विकुरुते ॥२०२०॥

तस्यैव ।
५. पारावतः

असौ गिरेः शीतलकन्दरस्थः
पारावतो मन्मथचाटुदक्षः ।
धर्मालसाङ्गीं मधुराणि कूजन्
संवीजते पक्षपुटेन कान्ताम् ॥२०२१॥

पाणिनेः ।

किंचित्कुञ्चितचञ्चुचुम्बनसुखस्फारीभवल्लोचनं
स्वप्रेमोचितचारुचाटुकरणैश्चेतोऽर्पयन्ती मुहुः ।
कूजन्ती विनतैकपक्षतिपुटेनालिङ्ग्य लीलालसं
धन्यं कान्तमुपान्तवर्तिनमियं पारावती सेवते ॥२०२२॥

मतिराजस्य ।

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥२०२३॥

दण्डिनः । (शा.प. ५७०)

प्रातर्वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर्
उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् ।
किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं
मनान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठमुत्कूजति ॥२०२४॥

विक्रमादित्यस्य । (सु.र. ११५४)

पक्षाभ्यां सहितौ प्रसार्य चरणावेकैकशः पार्श्वयोर्
एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती ।
निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद्
आसृक्कान्तविदारिताननपुटःउ पारावतो जृम्भते ॥२०२५॥

शृङ्गारस्य । (सु.र. ११५३, भृङ्गारस्य)

६. बकः

गत्वा पुरः कतिचिदेव पदानि वेगाद्
आकुञ्चितैकचरणो निभृतीकृताक्षः ।
स्वैरं विदूरविततीकृतकन्धरोऽयं
मीनं सरोऽम्भसि निभालयते बलाकः ॥२०२६॥

कामदेवस्य ।

बलाकाः पान्थानां शिशिरसरसीसीम्नि सरतां
अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
धुनाना मूर्धानं गलबिलविशत्स्फारशफर
स्फुरत्पुच्छानच्छद्युतिशवलबाष्पारुणदृशः ॥२०२७॥

मधुकण्ठस्य । (सु.र. ११८५)

हरति पुरत्तः पार्श्वे पश्चाद्वलन्तमनारतं
शफरमपरित्राणं गृह्णन्बकस्तटिनीतटे ।
प्रविचलगरुत्पालिर्दत्तापरापरसत्वर
त्रिचतुरखरत्रोटीकोटिप्रहार इतस्ततः ॥२०२८॥

पियाकस्य ।

उद्ग्रीवस्तिमितेक्षनस्तत इतः पश्यन्निलीय स्थितं
पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं
गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥२०२९॥

कस्यचित।

पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुरितस्ततो
वलितनयनं मन्दं मन्दं पदं निदधद्बकः ।
वियति विधृतैकाङ्घ्रिस्तिरग्विवर्तितकन्धरो
दलमपि चलत्सप्रत्याशं मुहुर्मुहुरीक्षते ॥२०३०॥

योगेश्वरस्य । (सु.र. ११६४, कस्यचित्)
७. नानापक्षिणः

उत्प्लुत्य दूरं परिधूय पक्षा
वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं चञ्चति दत्तझम्पः
समत्स्य उत्सर्पति मत्स्यरङ्कः ॥२०३१॥

कस्यचित। (सु.र. ११५५)

नीडादपक्रम्य विधूय पक्षौ
वृक्षाग्रमारुह्य ततः क्रमेण ।
उद्ग्रीवमुत्पुच्छमुदेकपादम्
उच्चूडमुकूजति ताम्रचूडः ॥२०३२॥

मधोः । (सु.र. ११५६)

इह सरसि सलीलं चारुपत्रे विधुन्वन्
दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
अनुसरति सरागः प्रेयसीमग्रयाताम्
अनुपदसमुदञ्चत्कण्ठनालो मरालः ॥२०३३॥

शिशोकस्य ।

चञ्चच्–चञ्चल चञ्चुवाञ्छितचलच्चूडाग्रमुग्रं पतच्
चक्राकारकरालकेशरशटास्फारस्फुरत्कन्धरम् ।
वारं वारमुदङ्घ्रिलङ्घनप्रेङ्खन्नखक्षुण्णयोः
कामं कुक्कुटयोर्द्वयं द्रुतपदं क्रूरक्रमं युध्यते ॥२०३४॥

कस्यचित। (शा.प. ५७२, सु.र. ११७१)

उत्पुच्छः प्रमदोल्लसद्वपुरधोविस्रंसिपक्षद्वयः
स्वैरालोकगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस
न्यग्भूतां चटकः प्रियामभिसरत्युद्वेपमानः स्वयम् ॥२०३५॥

सोह्लोकस्य । (सु.र. ११८३)

८. गिरयः

माद्यद्दिग्गजगण्डभित्तिकषणैर्भग्नस्रवच्चन्दनः
पादालक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः ।
क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो वीचिभिः
सेव्योऽयं मलयाचलः किमपि मे चेतः करोत्युत्सुकम् ॥२०३६॥

श्रीहर्षस्य । (ण्न्१.९)

एताः स्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः
प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् ।
व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति
श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥२०३७॥

कस्यचित। (सु.र. १५९३)

छन्नोपान्ता निकुञ्जैस्तरुणशुककुलश्यामलैः कीचकानां
शैलेयप्रस्तराभिः सुभगपरिसराः पीवरीभिः शिलाभिः ।
एते ते रुद्धरेवारयमुखरतया यौवनोद्दामकाम
व्यापारोत्ताललीला चतुरवनचरीबन्धवो विन्ध्यपादाः ॥२०३८॥

योगेश्वरस्य ।

इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना
भुवः क्रीडालोलद्विरदरदनाभुग्नतरवः ।
लताकुञ्जे यासामुपनदि रतक्लान्ततरुणी
कपोलस्वेदाम्भःपरिचयनुदो वान्ति मरुतः ॥२०३९॥

तस्यैव । (स.क.आ. ३.९, सु.र. १५८८, दक्षस्य)

करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर्
अरुणसरणयोऽमी सर्वतो भीषयन्ते ।
चलितशबरसेनादत्तगोशृङ्गचण्ड
ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥२०४०॥

कमलायुधस्य । (स.क.आ. २.३०, सू.मु. १०३.१४, सु.र. १५८७)

९. अटवी

प्रत्यासन्नसरांसि कोकिलवधूलीलासुहृदिच्छद
च्छायालिप्तककुम्भि कोरकहसद्वीरुन्धि विन्ध्याटवी ।
अन्तर्दत्तमनोजरुञ्जि रुचिरक्ष्मारुंहि भृङ्गाकुलत्
त्वङ्नद्धाम्पि लतागृहाणि दधती कांचिन्मुचं यच्छति ॥२०४१॥

मधोः ।

मिथः क्रीडत्कोडावलिविलसितोत्खाततटिनी
तटी क्षुब्धोद्गर्जद्गजगहनगर्भेयमटवी ।
गुहाभिर्व्याघ्राणां जरदजगरग्राससरुषां
घटत्कारं घोरं प्रतिरववहाभिर्द्रढयति ॥२०४२॥

कस्यचित।

सर्पश्वासमरुत्तरङ्गतरलाः क्वापि क्वचिच्छ्वापद
स्फारोद्गीर्णगिरो निरन्तरतमस्तारुण्यमग्नाः क्वचित।
क्वापि क्रूरकृशानुदुर्मुखकथाशेषीकृतक्ष्मारुहश्
चेतः सम्प्रति कम्पयन्ति परितो गम्भीरभीमा भुवः ॥२०४३॥

जलचन्द्रस्य ।

क्षुण्णक्ष्मारुहवीथयो विदलितग्रावोपलग्रन्थयः
सिंहस्वीकृतमत्तवारणवधूबद्धार्तकोलाहलाः ।
एताः पल्लवयन्ति चेतसि भयं भल्लूकहिक्कारवैर्
आतङ्कात्पतयालुबालहरिणीगर्भाबिला भूमयः ॥२०४४॥

तस्यैव ।

इह महिषविषाणव्यस्तपाषाणपीठ
स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः ।
कुहरविहरमाणप्रौढभल्लूकहिक्का
चयचकितकिरातस्रस्तशस्त्रा वनान्ताः ॥२०४५॥

मुरारेः । (आर्५.२०)

१०. नदी

भान्त्येताः शैवलिन्यो वनमहिषखुरक्षुण्णपाठीनपृष्ठ
ग्रासव्यग्रोद्रवृन्दप्रविरलचरणन्यासमुद्राङ्कपङ्काः ।
निःशङ्कोद्भ्रान्तकङ्कत्रसदुरगवधूसम्भ्रमोत्फालमूर्च्छद्
भेकार्तस्वानदीर्घीकृतरवविरसत्कीचकग्रन्थिरन्ध्राः ॥२०४६॥

कस्यचित।

व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदरास्
तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीबालुकाः ।
सान्द्रस्थूलनलोपरोधविषमाः शङ्क्यावताराः पुरः
संत्रासं जनयन्ति कुञ्जसरितः काचाभह्नीलोदकाः ॥२०४७॥

कस्यचित्(सु.र. २८१)

अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः
सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः ।
संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली
सीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥२०४८॥

जलचन्द्रस्य ।

जलरयदलत्कूलोत्सङ्गाः प्रलम्बिलतागृह
स्तिमितगतिभिर्वेणीबन्धैर्विशृङ्खलवीचयः ।
स्थपुटितशिलासोपानेषु प्रकामतरङ्गिताः
शिखरिसरितो नेत्रानन्दं किरन्ति समन्ततः ॥२०४९॥

तस्यैव ।

वीचीसंक्रमदन्तुराः कलरवैर्वाचालिताः सारसैर्
आनन्दं जनयन्ति पूरगरिमोत्तानीभवद्बालुकाः ।
भ्रान्तागन्तुकराजहंसपरिषत्पादाङ्कमुद्राभृतः
प्रस्थक्ष्मारुहतल्पसुप्तकुरराः स्रोतस्वतीभूमयः ॥२०५०॥

११. विशेषनदी

कूजद्भिर्वनकुक्कुभिर्मदकलं वाचालतीरद्रुमा
बिभ्राणा विकचाब्जकेशररजःपिङ्गास्तरङ्गावलीः ।
स्रोतःक्ष्माविपाण्डुसैकतसुखासीना रसत्सारसा
धन्येयं तमसा नदी हरति मे दृष्टापि मार्गश्रमम् ॥२०५१॥
एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः
संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित
त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥२०५२॥

कस्यापि (सु.र. १६५६)

मज्जन्मातङ्गहस्तच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविलसत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयच्छन्नतीरस्थलीकं
पायाद्वो नर्मदाम्भः करिकरमकराक्लान्तरंहस्तरङ्गम् ॥२०५३॥

छित्तपस्य ।

इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा
मदान्धव्याकूजतरलजलरङ्कुप्रणयिनी ।
पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदो
गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥२०५४॥

शरणस्य । (पद्या. ३४३, दशरथस्य)

इदं तत्कालिन्दीपुलिनमिह कंसासुरभिदो
यशः शृण्वद्वक्त्रस्खलितकवलं गोकुलमभूत।
भ्रमद्वेणुक्वाणश्रवणमसृणोत्तारमधुर
स्वराभिर्गोपीभिर्दिशि दिशि समुद्घूर्णमनिशम् ॥२०५५॥

केशटस्य । (पद्या. ३४५, मोटकस्य)


१२. तडागः

अविरतमधुपानागारमिन्दिन्दिराणां
अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
प्रविततबहुशालं सद्म पद्मालयाया
वितरति रतिमक्ष्णोरेष लीलातडागः ॥२०५६॥

श्रीमल्लक्ष्मणसेनदेवस्य ।

वीचीसमीरधुतकाञ्चनपुण्डरीक
पर्यस्तकेशरपरागपिशङ्गिताम्भः ।
अच्छोदमैक्षत स देवपुरन्ध्रिपाद
लाक्षारुणीकृतशिलातलतीरलेखम् ॥२०५७॥

रत्नाकरस्य ।

मदतरलमरालप्रेयसीचञ्चकोटि
क्रकचविदलितानि व्यक्तमिन्दीवराणि ।
निविडयति तडागे यत्र लीलावतीनां
कुवलयदलदामश्यामलो दृष्टिपातः ॥२०५८॥

जलचन्द्रस्य ।

लुठद्वीचीमौलिः परिपतति पूर्वं चरणयोर्
अथोरू गृह्णाति स्पृशति जघनाभोगमभितः ।
करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचा
कचानप्यादत्ते प्रिय इव तडागो मृगदृशाम् ॥२०५९॥

गोवर्धनस्य ।

एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं
पार्वत्या प्रियपूजनार्थममुतो गङ्गासरिन्निर्गता ।
अस्माच्चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयते
स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात्पवित्रं पयः ॥२०६०॥

राजशेखरस्य । (बा.रा. १०.३५)


१३. प्रशस्त तडागः

भ्राम्यद्भृङ्गालिदोलाविदलितकुमुदामोदमेदस्विवातोद्
वेल्लत्कल्लोलमालाचलकमलकराकूतहूताध्वनीनाः ।
पाथोनाथोपहासोल्लसितरदाकारविस्फारफेनास्
तेनाख्यन्यन्त दन्तद्युतिविशदयशो हंसनीडास्तडागाः ॥२०६१॥

भट्टनारायणस्य ।

तेनाखानि जलावगाहनरसव्यासक्तपौराङ्गना
पर्यस्यत्कवरीविकीर्णकुसुमस्मेरोर्मिमालं सरः ।
यस्मिन्नच्छतया निधाय नयने मर्त्यैः सकौतूहलं
लक्ष्यन्ते भुजगाधिराजनगरी वामभ्रुवां विभ्रमाः ॥२०६२॥

उमापतिधरस्य । (Sव्१०६.१)

उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर
क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली
व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥२०६३॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.१०१, सू.मु. १०६.३)

तडागास्ते नानानिलचपलपद्माकरलसद्
रसक्षोदामोदाकुलमधुकरालीकवलिताः ।
कृतास्तोयक्रीडाकुलकुवलयाक्षीकुचतट
त्रुटद्वीचीवेल्लत्कुररकुलकोलाहलजुषः ॥२०६४॥

विश्वेश्वरस्य ।

अथायतनसंनिधौ भगवतो भवानीपतेर्
मनोहरमचीखनद्भुवनभूषणं भूपतिः ।
विगाहनकुतूहलोत्तरलपौरसीमन्तिनी
पयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥२०६५॥

वसुकल्पस्य ।


१४. चक्रवाकः

तीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बते
कान्तां ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः ।
स्वच्चायामवलोक्य कूजति पुनः कान्तेति हृष्टः खगो
धन्यास्ते खलु ये विमुक्तविषयाः कष्टं परं सङ्गिनाम् ॥२०६६॥

कस्यचित।

लीलाम्भोरुहकाननेन विशति ध्वान्तोत्कराशङ्कया
स्वक्रीडोच्छलिताश्च वारिकणिकास्ताराभ्रमात्पश्यति ।
सत्रासं मुहुरीक्षते च चकितो हंसं हिमांशुभ्रमान्
न स्वास्थ्यं भजते दिवापि विरहाशङ्की रथाङ्गाह्वयः ॥२०६७॥

धर्मपालस्य ।

मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टान्पुरः सारसान।
चक्राह्वाण वियोगिना विसलता नोत्खण्डिता नोज्झिता
वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥२०६८॥

युवसेनस्य ।

एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर्
आश्लिष्टासि क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा
दैवाधीनः सपदि भवतीमस्वतन्त्रस्त्यजामि ॥२०६९॥

भानोः ।

भङ्क्त्वा भीतो न भुङ्क्ते कुटिलविसलताकोटिमिन्दोर्वितर्कात्
ताराकारास्तृषार्तो न पिबति पयसां विप्रुषः पत्रसंस्थाः ।
छायाम्भोरुहाणामलिकुलशबलां वेत्ति सन्ध्यामसन्ध्यां
कान्ताविच्छेदभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥२०७०॥

रजकसरस्वत्याः ।

१५. चक्रवाकी

आवेपते भ्रमति सर्पति मोहमेति
कान्तं विलोकयति कूजति दीनदीनम् ।
अस्तं हि भानुमति गच्छति चक्रवाकी
हा जीवितेऽपि मरणं प्रियविप्रयोगः ॥२०७१॥

कस्यचित। (Sव्१९१४)

न कुरु काकुरुतैर्विकलं शुचो
जहिहि पालय बालकुटुम्बकम् ।
सखि रथाङ्गकुटुम्बिनि तद्विधे
व्यतिकरे किमिदं परिभाव्यते ॥२०७२॥

गोसोकस्य ।

पक्षावुत्क्षिपति क्षितौ निपतति क्रोडे नखैरुल्लिखत्य्
उद्बाष्पेण च चक्षुषा सहचरं ध्यात्वा मुहुर्वीक्षते ।
चक्राह्वा दिवसावसानसमये तत्तत्करोत्याकुला
येनालोहितमण्डलोऽपि कृपया यात्येष नास्तं रविः ॥२०७३॥

साहसाङ्कस्य ॥ (Sव्१९२१)

एकेनार्कं हुतवहशिखापाटलेनास्तसंस्थं
पश्यत्यक्ष्णा सजललुलितेनापरेण स्वकान्तम् ।
अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकी
द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥२०७४॥

मधोः । (स.क.आ. ५.४९५; द.रू. उन्देर्४.३४)

सूर्ये चास्तमुपागते कमलिनीपण्डे च निद्रालसे
चक्री कान्तवियोगदुःसहशिखिज्वालावलीताडिता ।
प्रत्युत्कूजति मूर्च्छति श्वसिति च व्याघूर्णने ताम्यति
भ्राम्यत्युद्वमति क्षमामिव निजप्राणान्मुहुर्निन्दति ॥२०७५॥

१६. दिशः

अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो
ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।
सुरपतिगजगण्डस्रंसिदानाम्बुधारा
प्रसवसुरभिमाशां वासवीयां नमामि ॥२०७६॥

उमापतिधरस्य ।

सेयं मेकलमेखलानिलदलद्वीचीनदन्नर्मदा
केषां नाम न लोचनश्रवणयोर्दिग्दक्षिणा प्रीणनम् ।
काञ्चीपत्तनकामिनीनयनयोरावर्जिता विभ्रमैर्
अध्वन्याः क इवापरे मुनिरतोऽगस्त्योऽपि नावर्तते ॥२०७७॥

आचार्यगोपीकस्य ।

वेलाशैलशयालुमांसलशिलाशालूकमज्जत्पयो
वाहव्यूहवराहविभ्रमवती प्रीणाति दिग्वारुणी ।
अस्यां कुड्मलयन्करान्परिहरन्नाशास्त्यजन्पद्मिनीर्
विभ्रत्काञ्चनरागमम्बरमणिः सर्वात्मना लीयते ॥२०७८॥

तस्यैव ।

अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय
श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्कौमुदी ।
यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत्
पाण्डिम्नैव तनोस्तनोति विरहव्यग्रापि वेशग्रहम् ॥२०७९॥

जयदेवस्य ।

प्राचीमभ्रेभकुम्भस्तनकलसलसन्मौलिकामिन्द्रपद्मीं
श्रीखण्डक्षोदलेखा दरखचितमुखीं काककान्तामवाचीम् ।
सन्ध्यासिन्दूरमुग्धामुदकपरिवृढप्रेयसीं च प्रतीचीं
वन्दे यक्षेन्द्रजायां तरलसुरसरित्तारहारामुदीचीम् ॥२०८०॥

जलचन्द्रस्य ।

१७. देशः

पर्णं नागरखण्डमार्द्रसुभगं पूगीफलं फालयः
कर्पूरस्य च यत्र कोऽपि चतुरस्ताम्बूलयोगक्रमः ।
देशः केरल एष केलिसदनं देवस्य शृङ्गारिणस्
तं दृष्ट्वा कुरु कोमलाङ्गि सफले द्राघीयसी लोचने ॥२०८१॥

राजशेखरस्य । (बा.रा. १०.६७)

वाक्सत्त्वाङ्गसमुद्भवैरभिनयैर्नित्यं रसोल्लासतो
वामाङ्ग्यः प्रणयन्ति यत्र मदनक्रीडामहानाटकम् ।
अत्रान्ध्रास्तव दक्षिणेन त इमे गोदावरीस्रोतसां
सप्तानामपि वार्निधिप्रणयिनां द्वीपान्तराणि श्रिताः ॥२०८२॥

तस्यैव । (बा.रा. १०.७०)

यत्क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत्सप्तमं
स्वादिष्ठं च यदैक्षवादपि रसाच्चक्षुश्च यद्वाङ्मयम् ।
तद्यस्मिन्मधुरं प्रसादि रसवत्कान्तं च काव्यामृतं
सोऽयं सुभ्रु पुरोविदर्भविषयः सारस्वतीजन्मभूः ॥२०८३॥

तस्यैव । (बा.रा. १०.७४)

एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः
संपद्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः ।
यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां
नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ॥२०८४॥

तस्यैव । (बा.रा. १०.८४)

क्रीडत्किन्नरकामिनीविहसितज्योत्स्नावलक्षीकृताः
कस्तूरीमददुर्दिनार्द्रसुरभीः प्राग्ज्योतिषीया भुवः ।
नीहारस्थलसंचरिष्णुचमरीलाङ्गूलसंमार्जनी
हेलोन्मृष्टमेरुपुष्परजसो द्रष्टुं समीहामहे ॥२०८५॥

वसुकल्पस्य ।

१८. वीरः

याते कार्मुकविद्यया परिभवं सार्धं गणानां गणैः
षड्वक्त्रे समयं विलङ्घ्य जयिनीमुद्दिश्य शक्तिं स्थिते ।
हस्तोदस्तपरश्वधः स्वशपथैर्यः स्तम्भितः शम्भुना
विश्वे पश्यत कौतुकं भृगुपतेस्तस्यैव रामोऽङ्कुशः ॥२०८६॥

शिह्लणस्य ।

धात्रीमेकातपत्रां समिति कृतवता चण्डदोर्दण्डदर्पाद्
आस्थाने पादनम्रप्रतिभटमुकुटादर्शबिम्बोदरेषु ।
उत्क्षिप्तच्छत्रचिह्नं प्रतिफलितमपि स्वं वपुर्वीक्ष्य किंचित्
सासूयं येन दृष्टाः क्षितितलविलसन्मौलयो भूमिपालाः ॥२०८७॥

जयदेवस्य ।

साधु म्लेच्छनरेन्द्र साधु भवतो मातैव वीरप्रसूर्
नीचेनापि भवद्विधेन वसुधा सुक्षत्रिया वर्तते ।
देवे कुप्यति यस्य वैरिपरिषन्माराङ्कमल्ले पुरः
शस्त्रं शास्त्रमिति स्फुरन्ति रसनापत्रान्तराले गिरः ॥२०८८॥

उमापतिधरस्य ।

आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात्समुद्राद्
आ स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः ।
आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद्
आ च प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ॥२०८९॥

तस्यैव ।

इह विजयिनि वंशे कीर्तिधाराकलाप
स्नपितसकललोकः श्रीयशोविग्रहोऽभूत।
जलघट इव युद्धोत्तालभूपालदर्प
ज्वलनशमनलीलाकोविदः कोऽपि वीरः ॥२०९०॥

विश्वेश्वरस्य ।

१९. धनुर्भङ्गः

रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः
शिञ्जासञ्जनतत्परे च हसितं दत्त्वा मिथस्तालिकाः ।
आरोप्य प्रचलाङ्गुलीकिसलये म्लानं गुणास्फालने
स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्च्छितम् ॥२०९१॥

राजशेखरस्य । (सु.र. १५५०)

रुन्धन्नष्टविधेः श्रुतीर्मुखरयन्नष्टौ क्रीडयन्
मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ।
तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च सम्पादयन्न्
उन्मीलत्ययमार्यदोर्बलचलत्कोदण्डकोलाहलः ॥२०९२॥

मुरारेः । (आर्३.५४)

दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्
टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥२०९३॥

भवभूतेः । (ंच्१.५४, द.रू.. ४.७९, सा.द.. ३.२२७, सू.मु. ९५.३)

यद्वज्रान्तःकठोरं त्रिपुरविघटनाख्यातवीर्यं
च्छिन्दद्दर्पं भुजानां दशमुखजयिनः कार्तवीर्यार्जुनस्य ।
जीवाकृष्टेरिवातैर्मृडमृडनिनदैरिष्टदेवं स्मरत्तद्
रामेणोदारधाम्ना धनुरमितबलं भग्नमर्धेन्दुमौलेः ॥२०९४॥

सरसीरुहस्य ।

उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं
भूपानां जनकस्य संशयधिया सार्धं समास्फालितम् ।
वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव
प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥२०९५॥

गदाधरनाथस्य ।

२०. हनूमदादिशौर्यं

वक्तीति वानरबलानि हसन्हनूमान्
मद्रोमवल्लिषु दृढं कुरु तवावलम्बम् ।
येनैव सागरमहं लघु लङ्घयामि
किं सेतुना समरकर्मणि वो नयामि ॥२०९६॥

राजशेखरस्य । (बा.रा. ७.२७)

नीलेन सैन्यपतिना प्रभुताडनान्ते
मुक्तस्तथा किलकिलाध्वनिरेष रौद्रः ।
स्रष्टापि वाञ्छति सरोजभवः श्रवांसि
शङ्के यथा करयुगेन मुधा पिधातुम् ॥२०९७॥

तस्यैव । (बा.रा. ७.२१)

कियानेष क्षाराम्बुधिरयममुष्याम्बुनिवहो
न कुम्भेनाप्यस्यात्मजकरपुटेनैव तुलितः ।
भवद्भिः सप्तैते ननु कपिचमूचक्रपतयः
सहेलं पीयन्तां चुलुकचुलुकैरम्बुनिधयः ॥२०९८॥

गोसोकस्य ।

भुजस्तम्भैरेभिः परिघगुरुभिर्लुण्ठनहठाद्
यशांसि स्वच्छन्दं रणविपणिपण्यानि कपयः ।
असाध्यं स्यादेतद्यदि च तदमीषामकृपणाः
क्रये सन्त्येवामी लिखितपठितामूल्यमसवः ॥२०९९॥

तस्यैव ।

मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीन्
आश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥२१००॥

अभिनन्दस्य ।

२१. रावणः

दोर्दण्डास्त इमे त्रिलोचनगिरेरुत्तम्भसम्भावितास्
तान्येतानि दशाननानि दशभिर्दिग्भिर्यदाज्ञा कृता ।
यस्याद्यापि स एव वीर्यमहिमा तस्मिन्नरस्तापसः
शोच्यः सोऽपि रिपुः स चैव कुपितस्तस्यापि दूतः कपिः ॥२१०१॥

कस्यचित।

धन्यः श्रीदशकन्धरः परमयं रक्षोगणग्रामणीर्
एका सा निकषा परं तनयसूर्यस्याः सुतो रावणः ।
द्वारे निर्जरशेखरार्चितपदद्वन्द्वश्चिरं वृत्रहा
यस्यास्थानविलम्बकारणकथाताम्यन्मनास्तिष्ठति ॥२१०२॥

कस्यचित।

रुद्रादेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं
कारावेश्मनि पुष्करस्य चजयो यस्येदृशाः केलयः ।
सोऽहं दुर्दमबाहुदण्डसचिवो लङ्केश्वरस्तस्य मे
का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥२१०३॥

कस्यचित। (सु.र. १५४८, बा.रा. १.५१)

भग्नं भग्नमुमापतेरजगवं बाली क्षतश्च क्षतस्
तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्च सः ।
आः किं तेन सशैलसागरधराधारोरगेन्द्रास्पदं
साद्रिं रुद्रमुदस्यतो निजभुजाञ्जानात्ययं रावणः ॥२१०४॥

कस्यचित।

न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसभटान्जीवत्यहो रावणः ।
धिक्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥२१०५॥

कस्यचित। (ध्वन्यालोकः ३.१६, सा.द. उन्देर्१.२, बा.रा.शेष ३.११)

२२. रावणशिरश्छेदः

कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर्
येन स्मेरमुखेन होमशिखिनः संधुक्षणाकाङ्क्षिणा ।
भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः
शौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ॥२१०६॥

कस्यचित।

स्वसत्त्वस्योद्रेकादपि दश शिरांसि स्वयमयं
सकृच्छित्त्वा छित्त्वा भुजपरिघमृष्ठासृगभितः ।
मुखानां स्मेराक्ष्णां सरभसविकाशादुदयिनां
किमद्राक्षील्लक्ष्मीं पतितपतितानां निपतताम् ॥२१०७॥

कस्य्चचित।

निस्त्रिंशप्रतिबिम्बितेऽपि यदुरःकम्पो न वीरव्रत
प्रौढिः सेति न चन्द्रहासमधुनोत्कण्टच्छिदा पर्वणि ।
जूहुषुः स्वशिरांसि शङ्करपुरोहाकारवैरेण यः
स्वाहाकारमुदाहरन्न स दशग्रीवो गिरां गोचरः ॥२१०८॥

कस्यचित।

श्रीकण्ठस्य पुरः परस्परबलाधिक्षेपकक्षावतां
बाहूनां दशकद्वयं दशशिरश्छेदे विवादाकुलम् ।
प्रत्येकं शमयत्यसावभिमतव्याक्षेपसापत्रपश्
छिन्धि त्वं जुहुधि त्वमित्युपदिशन्नेकः परं रावणः ॥२१०९॥

कस्यचित।

लूने पञ्च ततश्चतुष्टयमिति स्रक्संनिवेशैः शिरः
पद्मैरन्यतमावलोकनमितैरुच्छोणितैरर्चितः ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमध्यासयन्
शम्भोरुद्धतसाहसैकरसिकः कैर्न स्तुतो रावणः ॥२११०॥


२३. दूतः

एकस्मिन्नवपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः
किंतु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।
त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ्मया लभ्यते
छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥२१११॥

कस्यचित।

अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता
सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।
नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित
च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥२११२॥

कस्यचित।
रेवाम्भोगर्भमज्जद्विविधवरवधूहस्तयन्त्रोत्थिताभिः
क्रीडन्स्वच्छन्दमद्भिः स्मरसि यदकरोदर्जुनः कार्तवीर्यः ।
तद्दोष्णां यच्च रामो रणभुवि विदधे वेगवल्गत्कुठारः
प्रायः पौलस्त्य सा ते श्रवणपरिगता किं न वार्तेति विद्मः ॥२११३॥

कस्यचित। (बा.रा. २.३८, राजशेखरस्य)

कुले पौलस्त्यानां न निजममलं जन्म कलितं
बहोः कालान्नालोचितमतुलमुच्चैः स्वमयशः ।
प्रसूनं पुष्पेषोः शरमसहता किं च भवता
स पत्री सौमित्रेरशनिसहधर्मा न गणितः ॥२११४॥

गोसोकस्य ।

शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनर्
दृशं दद्याः सेतावधिजलधि कैलाससुभटः ।
हितं तद्ब्रूमस्त्वां मम जनकदोर्दण्डविजय
स्फुरत्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम् ॥२११५॥

गदाधरनाथस्य ।


२४. संवादानुवादः

द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां
क्लेशः केवलमङ्गुलीर्दलयतां मौहूर्तिकानामयम् ।
धन्या सा रजनी तदेव सुदिनं धन्यः स एव क्षणो
यत्राझातचरश्चिरान्नयनयोः सीमानमेति प्रियः ॥२११६॥

वसुधरस्य । (सु.र. १६४९)

तेषां त्वं निधिरागसामसहना मानोन्नता साप्यतो
गन्तव्यं भवता न तद्गृहमिति त्वं वार्यसे यासि चेत।
गाढं मेखलया बलान्नियमितः कर्णोत्पलेनाहतः
क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥२११७॥

छित्तिपस्य । (शा.प. १६५०)

जाने सासहना तथाहमसकृन्मय्यङ्गणस्थे पुनस्
तस्याः संभविता स साध्वसरसः कोऽपि प्रकोपापहः ।
येनोद्यत्पुलकप्रकम्पविकलैरङ्गैः क्व कर्णोत्पलं
कुत्रात्मा क्व च मेखलेति गलितः प्रायः स मानग्रहः ॥२११८॥

वसुन्धरस्य । (सु.र. १६५१)

अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो
याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति ।
अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनां
एतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥२११९॥

छित्तिपस्य ।

अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि
प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि ।
धिक्त्वां संप्रति सद्भुजङ्गजनतासंश्लेषमातन्वती
गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ॥२१२०॥

वसुन्धरस्य ।

२५. कविः

त्रैलोक्यमुदरे विष्णोस्तादृगेव व्यवस्थितम् ।
तादृगन्यादृगप्यस्ति हृदये तु महाकवेः ॥२१२१॥

वसुकल्पस्य ।

यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाष्टाभिरप्यब्जभूः
सक्न्दो द्वादशभिस्तथा न मघवा चक्षुःसहस्रेण यत।
संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत्पार्यते
प्रत्याहृत्य दृशौ समाहितधियः पश्यन्ति तत्पण्डिताः ॥२१२२॥

शालिकनाथस्य । (सु.र. १२४९)

उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥२१२३॥

राजशेखरस्य । (बा.रा. १.८, Sव्३२२, सा.द. उन्देर्७.४, सु.र. १२२३)

निधानं विद्यानां कुलगृहमपारस्य यशसः
कला सम्पद्रत्नव्रततिविटपानां सुरतरुः ।
शुचि क्षौणीन्द्राणां सुचरितकथादर्पणतलं
प्रकृत्या गम्भीरः कविरिति हि शब्दो विजयते ॥२१२४॥

कस्यचित।

॥२१२५॥ नास्त्यत्र श्लोकः ।

२६. नानाकवयः

बाणः सृष्टिमपूर्ववस्तुविषयामेकोऽत्र निर्व्यूढवान्
निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वा गुरुः ।
वेधा विन्ध्यपुलिन्दपामरवधूभूगोलझञ्झानिल
प्रायेऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥२१२६॥

भवानन्दस्य । (सु.र. १६९९)

अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरम् ।
निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥२१२७॥

भोजदेवस्य । (सु.र. १७०६)

बाणः प्राणिति केशटः स्फुटमसौ जागर्ति योगेश्वरः
प्रत्युज्जीवति राजशेखरगिरां सौरभ्यमुन्मीलति ।
येनायं कलिकालपुष्पधनुषो देवस्य शिक्षावशाद्
आकल्पं वसुकल्प एव वचसि प्रागल्भ्यमभ्यस्यति ॥२१२८॥

वसुकल्पस्य ।

उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा
यश्चीर्णः कमलायुधेन सुचिरं येनागमत्केशटः ।
यः श्रीवाक्पतिराजपादरजसां संपर्कपूतश्चिरं
दिष्ट्या श्लाघ्यगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ॥२१२९॥

अभिनन्दस्य । (सु.र. १७३३)

सुबन्धौ भक्तिर्नः क इह रघुकारे न रमते
धृतिर्दाक्षीपुत्रे हरति हरिचन्द्रोऽपि हृदयम् ।
विशुद्धोक्तिः शूरः प्रकृतिमधुरा भावविगिरस्
तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते ॥२१३०॥

कस्यचित। (सु.र. १६९८)


२७. प्रत्येककविः

विकचकुमुदक्रीडक्रीडन्मधुव्रतझाङ्कृतीर्
मदकलकुहूकण्ठोत्कण्ठाविपञ्चितपञ्चमाम् ।
अभिनववधूप्रेमालापादपि श्रुतिसंमदं
विदधति कवेर्दङ्कस्यैताः सुधामधुरा गिरः ॥२१३१॥

दङ्कस्य ।

प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने
प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने ।
अगम्यायामन्यैर्दिशि परिणतैरर्थवचसोर्
मतं चेदस्माकं कविरमरसिंहो विजयते ॥२१३२॥

शालिकनाथस्य । (सु.र. १७२४)

पातु कर्णरसायनं रचयितुं वाचः सतां संमता
व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः ।
भोक्तुं स्वादु फलं च जीविततरोर्यद्यस्ति ते कौतुकं
तद्भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दनीः ॥२१३३॥

शङ्करवर्मणः । (बा.रा. १.१७, वि.शा.भ. १.१७, सु.र. १७००)

धिग्धिक्तान्समयान्परिश्रमरुजो वक्तुं गिरो नीरसा
यत्रामूर्निपतन्ति वल्लणगुणोत्खातामृतप्रीतयः ।
रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः
साहित्यप्रतिगण्डगर्वगलनं ग्लानिक्रियाहेतवः ॥२१३४॥

वल्लणस्य । (सु.र. १७०३)

देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ।
आब्धर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीर्ताम्
आपातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥२१३५॥

मुरारेः । (Kउवल्, प्. ५८; सु.र. १७०१)



२८. मनस्विकविः

विन्यस्ता विकचप्रसूनघटनाचार्येण कण्ठोचिता
मालेयं भुजगभ्रमेण भवता जन्मान्ध किं धूयते ।
एतस्याः क्षतिरस्तु नाम कियती संवीतहासोद्गमास्
त्वामन्योन्यकरार्पणप्रणयिनः पश्यन्ति विश्वे जनाः ॥२१३६॥

जलचन्द्रस्य ।

अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः ।
चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥२१३७॥

गोसोकस्य ।

स्तम्भावधेहि निमिषं पठामि सूक्तीः स्वचित्तनिर्वृत्तये ।
मा बुध्यस्व न तावद्वागुल्काभिः कदर्थयसि ॥२१३८॥

वल्लणस्य ।

श्रीमद्भिर्द्रविणव्ययव्यतिकरक्लेशादवज्ञायसे
द्वेषान्भःपरिपूर्णकर्णकुहरैर्नाकर्ण्यसे सूरिभिः ।
इत्थं व्यर्थितवाञ्छितेषु हि मुधैवास्मासु किं खिद्यसे
मातः काव्यसुधे कथं क्व भवतीमुन्मुद्रयामो वयम् ॥२१३९॥

तस्यैव ।

अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो
गम्भीरं कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते ।
व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे
कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥२१४०॥

तस्यैव ।

२९. कविदानं

निष्पन्ने सति चन्द्रचूडचरिते तत्तन्नृपप्रक्रिया
जातैः सार्धमरातिराजकशिरोरत्नाञ्जलीनां त्रयम् ।
सप्तस्वर्णशतानि विंशतिशतीरूप्यस्य लक्षत्रयं
ग्रामाणां शतमन्तरङ्गकवये चाणक्यचन्द्रो ददौ ॥२१४१॥

उमापतिधरस्य ।

दन्तिव्यूहं कनककलितं चामरे हेमदण्डं
यो गौडेन्द्रादलभत कविक्ष्माभृतां चक्रवर्ती ।
ख्यातो यश्च श्रुतिधरतया विक्रमादित्यगोष्ठी
विद्याभर्तुः खलु वररुचेराससाद प्रतिष्ठाम् ॥२१४२॥

धोयीकस्य ।
कनककुन्डलमण्डितभाषिणे
शकरिपुर्विषयान्दश विद्विषः ।
मगधकेकयकेरलकोशलान्
करिशतं च मदालसलोचनम् ॥२१४३॥

अमरोः ।

अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये
प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन्
गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥२१४४॥

तस्यैव ।

श्लोकोऽयं हरिषाभिधानकविना देवस्य तस्याग्रतो
यावद्यावदुदीरितः शकवधूवैधव्यदीक्षागुरोः ।
तावत्तावदुपोढसान्द्रपुलकस्तस्मै स देवो ददौ
लक्षं लक्षमखण्डितं मधुकरव्यालोलगण्डं गजम् ॥२१४५॥

तस्यैव ।

३०. गुणिगर्वः

षट्तर्कानपि शब्दशासनमपि स्थानैः स्थितं पञ्चभिर्
मीमांसाद्वयमप्यनन्यसदृशीं साहित्यविद्यामपि ।
विद्मः किं च महाविकल्पबहलज्वालावलीतापितेष्व्
आस्माकेषु न जल्पवह्निषु पुनः कैः कैः पतङ्गायितम् ॥२१४६॥

तपस्विनः ।

तावत्तार्किकचक्रवर्तिपदवी तावत्कवीनां गिरस्
तावच्चाप्रतिमल्लतामदभरः साहित्यपाण्डित्ययोः ।
यावन्न प्रतिपर्वनिर्भरसुधानिर्वाजबीजं क्षणाद्
वाग्वल्ल्यो विलसन्ति कर्णकुहरे श्रीदेवबोधेरिताः ॥२१४७॥

देवबोधस्य ।

बिन्दुद्वन्द्वरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं
कर्मेत्यन्वयकल्पनां विदधते ये केऽपि तेभ्यो नमः ।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्गैर्गिराम्
उल्लासैः कवयन्ति वल्लणकविस्तेष्वेव संनह्यते ॥२१४८॥

वल्लणस्य ।

यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्तःकरणहरणं कैव कुरुते ।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपुरुषानादरभरैः ॥२१४९॥

कविपण्डितश्रीहर्षस्य । (ण्च्२२.१५२)

सर्वस्वं गृहवर्तिकुन्तलपतिर्गृह्णातु तन्मे पुनर्
भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् ।
भोः क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं
हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ॥२१५०॥

सिल्हणस्य ।
३१. वाणी

सुवर्णालङ्कारा प्रकटितरसाश्लेषनिपुणा
स्फुरद्वैदर्भोक्तिर्ललितपदबन्धक्रमगतिः ।
लसद्भूयो भावा मृदुरपि विमर्दोचिततनुः
कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ॥२१५१॥

साकोकस्य । (सु.र. १७१६)

घनरसमयी गभीरा वक्रिमसुभगोपजीविता कविभिः ।
अवगाढा च पुनीते गङ्गा बङ्गालवाणी च ॥२१५२॥

बङ्गालस्य ।

वाणि व्रज सुरलोकं त्रिशरणपालोऽपि देवि तत्रैव ।
संप्रति काव्यपरिश्रमवधिरैरवधीरणां यासि ॥२१५३॥

त्रिपुरारिपालस्य ।

पिपासुः पीयूषं त्वमसि सरसस्वादुमधुरं
श्रुतिभ्यामश्रान्तः पिब मधुरमृद्वीः कविगिरः ।
अथैताः सन्तोषं विदधति न चेच्चेतसि ततः
सुधापि स्यान्मन्ये पृथुवमथुलाभाय भवतः ॥२१५४॥

धञ्जोकस्य ।

इयं गौरुद्दामा तव निबिडबन्धापि हि कथं
न वैदर्भादन्यत्स्पृशति सुलभत्वेऽपि हि कथम् ।
अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः
कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥२१५५॥

शब्दार्णवस्य । (सु.र. १७२५)


३२. काव्यम्

यदेतद्वागर्थव्यतिकरमयं किञ्चिदमृतं
तदानन्दस्यन्दैः सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यदत्रानुपरमं
तदन्तर्बुद्धीनां स्फुटमथ च वाचामविषयः ॥२१५६॥

हृषीकेशस्य (सु.र. १७१५, सू.मु. ४.३४)

कवलयति न चेतस्तस्य दारिद्र्यदुःखं
न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
वरकविकृतगोष्ठीबन्धगन्धोपभोगे
य इह मधु वमन्तीं काव्यचिन्तां करोति ॥२१५७॥

व्याडेः ।

एतत्कवीन्द्रमुखचन्द्रमसः कदाचित्
काव्याभिधानममृतं यदि नागालिष्यत।
संसारिणां विविधदुःखसहस्रभाजां
चेतोविनोदसदनं किमिहाभविष्यत॥२१५८॥

सुरभेः ।

ते वर्णाः सपदक्रमास्तदभिधावैदग्ध्यमव्याहृतं
गुम्फः कोऽपि सपक्त्रिमः सहृदयास्वाद्यो रसः कोऽप्यसौ ।
हे सभ्याः परिभाव्य मादृशकृतीर्ब्रूत क्वचिन्निष्कृतं
किं तत्रास्त्यपरं पुरातनकवेर्येनैष कोलाहलः ॥२१५९॥

गोसोकस्य ।

अनुद्घुष्टः शब्दैरथ च घटनात्प्रस्फुटरसः
पदानामर्थात्मा रमयति नतूत्तानितरसः ।
यथा किंचिद्दृश्यः पवनचलचीनांशुकतया
स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रितवपुः ॥२१६०॥

धर्माशोकस्य । (सु.र. १७०५)

३३. काव्यमात्सर्यम्

वायूद्गारगतिस्ततः परिणतिः सृष्टेरहो कौशलं
वायुः श्लोक इहैव सन्ति सकलाः काव्यस्य ते ते गुणाः ।
कस्यायं मम हुं तथैव शृणुमः सम्यक्पुनः पठ्यतां
जानामि स्फुटतात्र नास्ति भणितं चान्यैः पुराणं पठ ॥२१६१॥

कस्यचित।

द्राक्षापाकविडम्बिनीमपि गिरं मात्सर्यदाहज्वरा
न्नाचामन्ति मनागरोचकपराधीनाः कियन्तो जनाः ।
आकण्ठं परिपीय सत्कविगवीपीयूषमन्ये पुनर्
नो माद्यन्ति यशःशरीरपिशितत्रासाय बद्धस्पृहाः ॥२१६२॥

जलचन्द्रस्य ।

भ्राम्यन्ति कुतुकावलम्बितमनाः सारखतानाश्रमान्
अस्मै वाणि विधेहि दुर्जनमरुस्थानाय दूरे नमः ।
न प्राणन्ति यदर्पणादिह गुणाः कामं यशोवल्लयः
खिद्यन्ते सरसापि सत्कविरसस्रोतस्वती सीदति ॥२१६३॥

तस्यैव ।

क्व रसिक रसदा रसालवल्ली
क्व च रसकण्टकसङ्कटोयमध्वा ।
रचयसि रुचिराणि वाणि मोहाद्
इह सुकुमारपदानि हा हतासि ॥२१६४॥

रामदासस्य ।

ईषन्नासानिकोचः स्वरमुखरसुखप्रेक्षणं हासलेशः
स्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला ।
मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठादयस्ते
सोढव्याः के कियन्तः शिव शिव कवि ते कुच्छला मत्सराणाम् ॥२१६५॥

कविपण्डितश्रीहर्षस्य ॥

३४. काव्यचौरः

धन्यास्ते भुवनं पुनन्ति कवयो येषामजस्रं गवाम्
उद्दामध्वनिपल्लवेन परितः पूता दिशां भित्तयः ।
धिक्तान्निःस्वविलासिनः कविखलांल्लोकद्वयद्रोहिणो
नित्याकम्पितचेतसः परगवीदोहेन जीवन्ति ये ॥२१६६॥

जलचन्द्रस्य ।

बद्धो लम्बितचूडमञ्जलिरयं वाणि क्षमस्वामृतं
न ब्रूमस्त्वयि देवभावसुलभं न द्योतते तन्महः ।
स्याच्चेदीषदपि प्रसह्य रसनाटङ्कैः कथं खण्डशश्
छिन्दन्तो भवतीं कवीन्द्रघटितां जीवन्त्यमी दस्यवः ॥२१६७॥

वैद्यगदाधरस्य ।

निःशङ्कं हर काञ्चनान्यनिभृतं दारान्गुरोः शीलय
स्वच्छन्दं पिब वारुणीं जहि निरातङ्कं द्विजानां कुलम् ।
तैस्तैः पातकिभिः समं वस सुखं मा सत्कवीनां कृथाः
स्तेयं सूक्तिनिधानसद्मनि दुरुच्छेदं हि तत्किल्बिषम् ॥२१६८॥

तस्यैव ।

इयं गौरेका नः क्वचिदपि न संयोजनविधा
वमुष्याः पश्यामो रसभरमुचः कांचिदपराम् ।
गले बद्धा दध्मो यदि न धृइतिरुद्दामविधृतौ
भयं गोचोरेभ्यस्तदिह क उपायः प्रभवतु ॥२१६९॥

सेल्हूकस्य ।

हृत्कण्ठश्रुतिभूषणानि बहुशो भ्रातः सुवर्णान्यपि
स्वान्यस्माभिरुपाहृतानि विपणिस्थानेषु दैन्यान्न किम् ।
धिक्कर्माणि तुलैव नास्ति न कषग्रावा न मानक्रमो
न क्रेता न परीक्षकः परमभूदुच्चैर्भयं दुर्जनान॥२१७०॥

जितारेः ।
३५. सज्जनः

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥२१७१॥

गोभटस्य । (सु.र. १२३२, शा.प. १९९)

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२१७२॥

केशटस्य । (सु.र. १२४१)

सुजनो न याति वैरं परहितबुद्धिर्विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२१७३॥

श्रीव्यासपादानाम् । (Sव्२४१, शा.प. २३७, सू.मु. ६.१२)

असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः
प्रियावृत्तिर्न्याय्या चरितमसुभङ्गेऽप्यमलिनम् ।
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥२१७४॥

धर्मकीर्तेः । (सु.र. १२१३, Sव्२८०)

ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो
व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थाः सत्यपि यौवनोदयमहाव्याधिप्रकोपेऽपि ये
ते भूमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥२१७५॥

शब्दार्णवस्य ॥ (सु.र. १२३८, शा.प. २२८, सू.मु. ६.३०)
३६. दुर्जनः

एते स्नेहमया इति मा मा क्षुद्रेषु यात विश्वासम् ।
सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥२१७६॥

गोभटस्य । (सु.र. १२९६)

कोऽर्थान्प्राप्य न गर्वितो भुवि नरः कस्यापदोस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोऽर्थो गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान॥२१७७॥

कस्यचित। (Sव्३४७०, शा.प. १५३४)

दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तोत्तरः ।
अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥२१७८॥

बिन्दुशर्मणः । (Sव्३४२)

गुणोत्कर्षद्वेषात्प्रकृतिमहतामप्यसदृशं
खलः किंचिद्वाक्यं रचयति च विस्तारयति च ।
न चेदेषां तादृक्कमलकलिकार्धप्रतिनिधौ
मुनेर्गण्डूषेऽब्धिः स्थित इति कुतोऽयं कलकलः ॥२१७९॥

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥२१८०॥

शिल्हणस्य । (ण्स्१०, Sव्३४५८, सा.द. १०.११०, शा.प. १५३०)

३७. सुजनदुर्जनौ

जीवन्तु साधुतरवः सुकृताम्बुसिक्ता
नश्यन्तु पङ्कपतिताः खलपांशवोऽपि ।
ये धारयन्त्यनुगतोपकृतिव्रतानि
यैः सन्निधौ परगुणा मलिनीक्रियन्ते ॥२१८१॥

सङ्केतस्य ।

सत्सङ्गाद्भवति हि साधुता खलानां
साधूनां न तु खलसङ्गमात्खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न तु कुसुमानि धारयन्ति ॥२१८२॥

प्रभाकरमित्रस्य ।

ये कारुण्यपरिग्रहादगणितस्वार्थाः परार्थं प्रति
प्राणैरप्यपकुर्वते व्यसनिनस्ते साधवो दूरतः ।
विद्वेषानुगमादनूर्जितकृपो रूक्षो जनो वर्तते
चक्षुः संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते ॥२१८३॥

श्रीहर्षस्य । (सु.र. १४९९)

शिशुत्वव्यामोहात्कलयसि न चेत्तत्त्वमनयोस्
तदा स्तोकं ब्रूमः परिचिनु वचस्त्वं सदसतोः ।
सतां स्वान्तं यत्तन्मधुमधुरमन्तः कटु बहिर्
बहिः स्वादु स्वच्छं विषविषममन्तस्तदसताम् ॥२१८४॥

जियोकस्य ।

आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलु सज्जनानाम् ॥२१८५॥

३८. धन्यः

भ्राम्यद्बालिशकीरपक्षहरितच्छायां बहिर्बिभ्रतीम्
अन्तर्दन्तुरपारिभद्रकलिकागर्भप्रभातस्करीम् ।
शुक्तिर्मारकतीव कुङ्कुमलसज्जम्बालपूर्णोदरा
वासालीसुकृतात्मनां प्रणयिनी चेलं मुखं चुम्बति ॥२१८६॥

सेन्दूकस्य ।

विषयपतिरलुब्धो धेनुभिर्धाम पूतं
कतिचिदभिमतायां सीम्नि सीरा वहन्ति ।
शिथिलयति च भार्या नातिथेयीं सपर्याम्
इति सुकृतमनेन व्यञ्जितं नः फलेन ॥२१८७॥

शुभाङ्कस्य ।

धारानिपातरवबोधितपञ्जरस्थ
दात्यूहडम्बरकरम्बितकण्ठकूजाः ।
अट्टेषु काण्डपटवारितशीकरेषु
धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥२१८८॥

श्रीहनूमतः । (सु.र. २२४)

शिलापट्टोद्घृष्टा मलयजरसालेपसुभगाः
स्फुरद्धूमामोदा दरदलितकर्पूरसुहृदः ।
इतः कम्बुच्छेदच्छविभिरहिवल्लीकिसलयैर्
निषेवन्ते केऽपि क्रमुकफलफाणीः सुकृतिनः ॥२१८९॥

राजशेखरस्य ।

शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं
गताः पांशुक्रीडाविषयपरिपाटीरूपशतम् ।
लुठन्तोऽङ्के मातुः कुवलयदृशां पुण्यसरितां
पिबन्ति स्वच्छन्दं स्तनमधरमम्भः सुकृतिनः ॥२१९०॥

श्रीहनूमतः । (सु.र. १६२१)

३९. उदात्तः

विमलमतिभिः कैरप्येतज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वान्ते पुंसां क एष मदज्वरः ॥२१९१॥

भर्तृहरेः । (Sस्२.१४)

केनेन्दुः कुमुदेषु केन तरणिः पद्मेषु केनाम्बुदः
सारङ्गेष्वथ केन शाखिषु मधुर्दाक्षिण्यमध्यापितः ।
तत्तुङ्गाननुभूतसौरभपरीवारोपकारं प्रति
श्मश्रूद्वेजितकर्णजाहमनुजः कः प्रेरयत्वीश्वरान॥२१९२॥

शुङ्गोकस्य ।

भवन्ति नम्रास्तरवः फलागमैर्
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥२१९३॥

कालिदासस्य । (Sःअक्५.१२; ण्स्६३)

यदालोकं कुर्वन्भ्रमति रविरश्रान्ततुरगः
सदालोआन्धत्ते यदगणितबाधा वसुमती ।
न सम्बन्धः किं तु प्रकृतिरियमेवं हि महतां
यदेते लोकानां परहितसुखैकान्तरसिकाः ॥२१९४॥

मेघारुद्रस्य ।

धात्रीं धातुं वहति फणिनामग्रणीः कस्य शिक्षां
को वा ब्रूते तिमिरपटलप्लोषमह्नः प्रणेतुः ।
अद्रिश्रेणीमवति जलधिः केन दत्ताभ्यनुज्ञः
कर्म प्रायो भवति महतां स्वानुरूपं महिम्नः ॥२१९५॥
४०. मनस्वी

मा खेदं भज हे विधुन्तुद मुदं धेहि स्तुहि त्वं हरेस्
तच्चक्रं विनिकृत्य दग्धमुदरं येनोत्तमाङ्गीकृतः ।
पश्यास्मानुदरम्भरीनिह पराभूतान्निरस्तान्हतान्
विध्वस्तानववारितानधरितानेतान्धनाहंयुभिः ॥२१९६॥

बटेश्वरस्य ।

यदेते साधूनामुपरि मुखरा एव धनिनो
न सावज्ञैरेषामपि च निजवित्तव्ययभयम् ।
न वा क्लेशोऽमुष्मिन्नपरमनुकम्पैव भवति
स्वमांसस्त्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥२१९७॥

भर्तृहरेः । (सु.र. १४६८, Sस्३.२३)

शतं वा लक्षं वा नियुतमथवा कोटिमथवा
तृणायाहं मन्ये समयविपरीतं यदि भवेत।
शतं तल्लक्षं तन्नियुतमपि तत्कोटिरपि तद्
यदाप्तं सम्मानादपि तृणमनम्रण शिरसा ॥२१९८॥

तस्यैव ।

मा गाः प्रत्युपकारकातरतया वैवर्ण्यमाकर्णय
श्रीकर्णाटवसुन्धराधिप सुधासिक्तानि सूक्तानि नः ।
वर्ण्यन्ते कति नाम नार्णवनदीभूगोलविन्ध्याटवी
झञ्झामारुतचन्द्रमःप्रभृतयस्तेभ्यः किमाप्तं मया ॥२१९९॥

सिल्हनस्य ।

राजा त्वं वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्तितो निःस्पृहाः ॥२२००॥

वल्लणस्य । (सु.र. १२२२)

४१. कृपणः

वरं मृतो न तु क्षुद्रस्तथापि महदन्तरम् ।
एकस्य बन्धुर्नादत्ते नामान्यस्याखिलो जनः ॥२२०१॥

शब्दार्णवस्य । (सु.र. १३२३)

जीवतापि शवेनेव कृपणन न दीयते ।
मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥२२०२॥

कविराजस्य । (सु.र. १३२५)

दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥२२०३॥

गोभटस्य । (सू.मु. ९.१३, सु.र. १३२७)

असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥२२०४॥

श्रीव्यासपादानाम् । (सू.मु. ९.१)

कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् ।
विभवस्तस्य तद्दोषघोषणापटुडिण्डिमः ॥२२०५॥

तेषामेव । (सु.र. १३२४)

४२. सेवकः

मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥२२०६॥

कस्यचित। (ण्स्३५)

गात्रैर्गिरा च विकलश्चटुमीश्वराणां
कुर्वन्नयं प्रहसनस्य नटः कृतोऽसि ।
न त्वां पुनः पल्लितवर्णकभाजमेतन्
नाट्येन केन नटयिष्यति दीर्घमायुः ॥२२०७॥

मुरारेः । (आर्३.१, सु.र. १५२६)

यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटुं मृषा
नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि ।
काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे
तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥२२०८॥

सिल्हणस्य । (सु.र. १६०२, Sस्१.१४)

प्रणमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥२२०९॥

कस्यचित। (सा.द. उन्देर्१०.९३)

हसति हसति स्वामिन्युच्चैः रुदत्यपि रोदिति
गुणसमुदितं प्रेष्याकारं प्रनिन्दति निन्दति ।
द्रविणकणिकाक्रीतं यन्त्रं प्रनृत्यति नृत्यति
प्रचलदसिभृद्दोल्र्दण्डारिं प्रधावति धावति ॥२२१०॥

कस्यचित। (Sव्३२३२)
४३. मनस्विसेवकः

सोढं द्वाःस्थितदुःस्थितदुर्वचः कटु ततो दृष्टो दुरीशश्चिराद्
उद्गीर्णाः स्वगुणाश्च याचितमथ श्रोत्रे कृता नेति गीः ।
अस्मिन्पातकपञ्चके सति महत्याब्रह्महत्यादिकं
यत्पापं महदूचिरे मनुमुखाः कोऽन्वेष तेषां भ्रमः ॥२२११॥

धर्मपालस्य ।

लज्जे लज्जे निमज्ज क्वचिदपि निभृतं तिष्ठ तिष्ठ प्रतिष्ठे
गच्छ द्रोणीं हिमाद्रेः पुनरपि तपसे भारति स्वस्ति तुभ्यम् ।
सोऽहं पुण्यक्षयेण प्रचुरपरिभवातङ्किनि प्रौढतापे
सेवापङ्के प्रतामि द्रविणकणधिया निष्कृपाणां नृपाणाम् ॥२२१२॥

कस्यचित।

अमीषां प्राणानां तुलिनविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदीशानामग्रे द्रविणमदमोहान्धमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥२२१३॥

धर्मकीर्तेः । (सु.र. १४६७, Sस्१.९)

कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन ।
विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥२२१४॥

सिल्हणस्य । (Sस्१.१५, शा.प. २६१, सू.मु. २६.१, सु.र. १४९४)

वयमनिपुणाः कर्णप्रान्ते निवेशयितुं मुखं
कृतकमधुरं भर्तुर्भावं न भावयितुं क्षमाः ।
प्रियमपि वचो मिथ्या वक्तुं जनैर्न च शिक्षिताः
क इह स गुणो येन स्याम क्षितीश्वरवल्लभाः ॥२२१५॥

भर्तृहरेः । (सु.र. १४७०)
४४. दुरीश्वरसेवकः

प्रालेयादपि शीतलो हुतवहः पीयूषगर्भादपि
स्वादीयो गरलं भवेदपि मृदुर्दम्भोलिरम्भोजतः ।
व्याहारादपि सुभ्रुवां खलवचः कर्णद्वयीदोहदं
न त्वेता दुरधीश्वरस्य कुटिलक्रूराः कटाक्षोर्मयः ॥२२१६॥

शङ्खधरस्य ।

स्नातं मारवरोचिरम्भसि कृतः स्नेहग्रहः सैकते
पाषाणे जन्तोङ्कुरः स्वकुसुमैः सृष्टः शिरःशेखरः ।
बन्ध्याया विहिता सुतेन सखिता कूर्माङ्गनायाः पयः
पीतं येन निषेव्य मुग्धधनिनः सम्पादिताः सम्पदः ॥२२१७॥

पण्डितशशिनः ॥

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुइच्रमूषरे वर्षितम् ।
श्वपुच्छमवनामितं वधिरकर्णजापः कृतः
कृतान्धमुकुरक्रिया यदबुधो जनः सेवितः ॥२२१८॥

सिल्हणस्य ।

तोयं निर्मथितं घृताय मधुने निस्पीडितः प्रस्तरः
पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता ।
दुग्धा सेयमचेतनेन जरती दुग्धाशया शूकरी
कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥२२१९॥

अमरसिंहस्य । (सु.र. १५१५)

स्तब्धस्तिष्ठसि पश्यदन्धपुरतः किं दर्शनाकाङ्क्षया
जल्पन्मूकमुखादितः प्रतिवचः किं श्रोतुमाकाङ्क्षसि ।
यः शृण्वद्वधिरः शृणोति स कथं विज्ञप्तिकां तावकीं
प्राणप्रेतमुपासमाननपठन्मूर्खस्त्वदन्यो जनः ॥२२२०॥

वल्लणस्य ।
४५. क्षुद्रोदयदुःखितः

सुखं जीवन्ति जातान्धाः पर्वताः सरितोऽपि च ।
क्षुद्राभ्युदयसाक्षिभ्यामक्षिभ्यां हा हता वयम् ॥२२२१॥

कस्यचित।

धन्याः खलु नीचानां तृष्णातापार्तिविधुरमनसापि ।
भ्रुकुटितरङ्गकुटिलां न दृष्टिसरितं विगाहन्ते ॥२२२२॥

शङ्करधरस्य ।

अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं
विपत्कर्म प्रैष्या व्यथयति न जातासि हृदयम् ।
यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदाद्
इदं त्वन्तर्गाढं परमपरितापं जनयति ॥२२२३॥

धर्माकरस्य ।

हे लोचनद्वय चलज्जलबुद्बुदाभ
किं न प्रयासि कटकामणिवद्विलीय ।
यद्दैवलब्धवसुमूर्खमुखावलेप
मुद्रामुदीक्षितुमयं तव जन्मलाभः ॥२२२४॥

वाक्कोकस्य ।

विद्यावानपि जन्मवानपि तथा युक्तोऽपि तैस्तैर्गुणैर्
यन्नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता ।
एतावत्तु हृदि व्यथां वितनुते यत्प्राक्तनैः कर्मभिर्
लक्ष्मीं प्राप्य जडोऽप्यसाधुरपि च स्वां योग्यतां मन्यते ॥२२२५॥

कस्यचित। (सु.र. १४८२)


४६. दारिद्र्यम्

लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः
पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले ।
एकः शीर्णजरद्गवो विधिवशात्सर्वस्वभूतो गृहे
सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥२२२६॥

कस्यचित। (सु.र. १३१७)
 
प्रायो दरिद्रशिशवः परमन्दिराणां
द्वारेषु दत्तकरपल्लवलीनदेहाः ।
लज्जानिगूढवचसो बहुभोक्तुकामा
भोक्तारमर्धनयनेन विलोकयन्ति ॥२२२७॥

कस्यचित। (सु.र. १३२०)

हलमगु बलस्यैकोऽनड्वान्हरस्य न लाङ्गलं
पदपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् ।
प्रभवति कृषिर्नैवाद्यापि द्वितीयगवं विना
जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥२२२८॥

कस्यचित।

मद्गेहे मुषलीव मूषकवधूर्मूषीव मार्जारिका
मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः ।
किं च क्षुत्क्लमघूर्णमाननयनैरुन्निद्रमुर्वीं गतैः
कर्तुं वाग्व्ययमक्षमैः स्वजननी बालैः समालोक्यते ॥२२२९॥

दुर्गतस्य । (Sव्३१९७, कस्यापि)

जरदम्बरसंवरणग्रन्थविधौ ग्रन्थकार एकोऽहम् ।
परिमितकदन्नबण्टनविद्यापारंगता गृहिणी ॥२२३०॥

भानोः । (सु.र. १३१३, वीरस्य)

४७. सचटुदारिद्र्यम्

अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥२२३१॥

कस्यचित। (स.क.आ. ४.१९४, Sव्३१८५, शा.प. ४११)

आ जन्मनः सहजतुल्यविवर्तमान
दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः ।
येनात्मनोऽपरिगणय्य विनाशमाशु
देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ॥२२३२॥

दङ्कस्य ।

दुर्गतिरेका वनिता
ममापि पितुरियं पितामहस्यापि ।
तत्कुरु नाथ यथायं
जनपरिवादः प्रशान्तिमभ्येति ॥२२३३॥

कस्यचित।

दारिद्र्यगृध्रपरिभुक्तसमस्तमांसं
स्नायूपरुद्धसकलास्थिचयावशेषम् ।
पीयूषवृष्टिमिव नाथ निधेहि दृष्टिं
कङ्कालजालमिदमङ्कुरमातनोति ॥२२३४॥

कस्यचित।

दारिद्र्यं नृपतिः स नो निजपतिर्यस्य प्रसादादभूद्
याच्ञा जीवितमंशुकं दश दिशः सद्मानि देवालयाः ।
मद्विद्वेषिणि लब्धसंनिधिरिति त्वय्याश्रये कुप्यता
मद्वृत्त्यैव पुरस्कृतास्त्वदरयस्तेनाधुना का गतिः ॥२२३५॥

वित्तपालस्य ।

४८. दरिद्रगृही

शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादराद्
दैन्यं दीपयति क्षमां क्षपयति व्रीडामपि व्यस्यति ।
चेतो जर्जरयत्यपास्यति धृतिं विसातरयत्यर्थितां
पुंसः क्षीणधनस्य किं न कुरुते वैरी कुटुम्बग्रहः ॥२२३६॥

दामोदरस्य ।

उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं
श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् ।
इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो
दारिद्र्यान्मरणं वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ॥२२३७॥

वसुकल्पस्य । (Sव्३१९५)

क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करीजललवैर्नो मां तथा बाधते ।
गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकुस्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिमुहुः सूचीं यथा याचिता ॥२२३८॥

कस्यचित। (सु.र. १३०७)

तस्मिन्नेव गृहोदरे रसवती तत्रैव सा कण्डनी
तत्रोपस्करणानि तत्र शिशवस्तत्रैव वासः स्वयम् ।
सर्वं सोढवतोऽपि दुःस्थगृहिणः किं ब्रूमहे तां दशां
अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत्कुन्थति ॥२२३९॥

वैनतेयस्य । (सु.र. १३१०)

आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं
सिद्धं तत्प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः ।
एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषो
येषां स्वोदरपूर्तिरेव हि किमप्यष्टौ महासिद्धयः ॥२२४०॥

कस्यचित।

४९. तद्गृहिणी

अद्याशनं शिशुजनस्य बलेन जातं
श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्यश्रुपातमलिनीकृतगण्डदेशा
नेच्छेद्दरिद्रगृहिणी रजनीविरामम् ॥२२४१॥

कस्यचित। (सु.र. १३११)

यावद्दुःखकुटुम्बिनीकरतलस्पर्शात्समालोकते
तत्तत्क्षुद्रकणादिरक्षणधिया घोरं घने वर्षति ।
तावज्जीर्णकुटीरकोटरविशत्सौदामिनीदीपितं
दृष्ट्वा तूलकजालमाबिलजलाकीर्णं मुहुर्मूर्च्छति ॥२२४२॥

योगेश्वरस्य ।

कुम्भीसंचिततण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्
वास्तुष्वेव पिशङ्गितोदरतलाः शीर्यन्ति वार्ताकवः ।
जीर्णं जालकमारनालपिठरीगर्भे च काकारवं
दीनायाः पथिकस्त्रियाः प्रियतमप्रत्यागमाकाङ्क्षया ॥२२४३॥

नीलस्य ।

वैराग्यैकसमुन्नता तनुतनुः शीर्णाम्बरं बिभ्रती
क्षुत्क्षामेक्षणकुक्षिभिश्च शिशुभिर्भोक्तुं समभ्यर्थिता ।
दीना दुःस्थकुटुम्बिनी प्रविगलद्बाष्पाम्बुधौताननाप्य्
एकं तण्डुलमानकं दिनशतं नेतुं समाकाङ्क्षति ॥२२४४॥

वीरस्य ।

सक्तूञ् शोचति संप्लुतान्प्रतिकरोत्याक्रन्दतो बालकान्
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्ध्नि विशीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
किं तद्यन्न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥२२४५॥

लङ्गदत्तस्य । (सु.र. १३१२, योगेश्वरस्य; Sव्३२०१)


५०. तद्गृहं

चलत्काष्ठं गलत्कुड्यमुत्तानतृणसंचयम् ।
गण्डूपदार्थिमण्डूककीर्णं जीर्णं गृहं मम ॥२२४६॥

कस्यचित।

हस्तप्राप्यतृणोज्झिताः प्रतिपयोवृत्तिस्खलद्भित्तयो
दूरालम्बितदारुदन्तुरमुखाः पर्यन्तवल्लीवृत्ताः ।
वस्त्राभावविलीनसत्रपवधूर्दत्तार्गला निर्गिरस्
त्यजन्ते चिरशून्यविभ्रमभृतो भिक्षाचरैर्मृद्गृहाः ॥२२४७॥

कस्यचित।

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं नाथ ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥२२४८॥

कस्यचित। (सु.र. १६४४, Sआह्.द्. ७.२०, १०.१३)

धूमेन रिक्तमपि निर्भरबाष्पकारि
दूरीकृतानलमपि प्रतिपन्नतापम् ।
दैन्यातिशून्यमपि भूषितबन्धुवर्गं
आश्चर्यमेव खलु खेदकरं गृहं नः ॥२२४९॥

जलचन्द्रस्य ।

उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि
भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृति
श्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहम् ॥२२५०॥

सोह्नोकस्य ।

५१. जरा

एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥२२५१॥

श्रीव्यासपादानाम् । (सु.र. १५२५)

केशाः पाकमुपागत्âः शिथिलतामङ्गेऽप्यनङ्गो गतः
सर्वाङ्गं बलिवेष्टितं प्रियतमा सभ्यं जनत्वं गता ।
ये वान्ये गुणशालिनोऽपि सुहृदस्ते चापि याता दिवं
तन्मां मुञ्च घनागमं व्रज वनं चेतः कुतः स्थीयते ॥

तरणिकस्य ।

केशाः काशनिभाः कपालफलके त्वग्भिस्तरङ्गायितं
काचेनोचिततारकेण खचिते पर्यश्रुणी लोचने ।
अङ्गानामवसादितापि च गिरां कम्पस्तथाप्येष मे
मोहः स्नेहमयो न मुञ्चति मनः कस्मै समावेद्यताम् ॥२२५३॥

सुव्रतस्य ।

शौर्याभिमानवनदावशिखे सुबद्ध
प्रस्थानवृत्तिमतिविभ्रममूलबन्धो ।
मृत्योः पुरःसरबलध्वजवैजयन्ति
मातर्जरे सततमस्तु नम भवत्यै ॥२२५४॥

धर्मपालस्य ।

दिग्विभ्रमं दशनखण्डनमङ्गभङ्गं
केशग्रहं रतिविधौ मदनादरं च ।
श्वासप्रकम्पजडभावसुघूर्णितानि
धत्ते जरा प्रणयिनीव मयोपगूढा ॥२२५५॥

कस्यचित।

५२. वृद्धः

स्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिरेष मन्मथकथायाः ।
ता अपि मामतिवयसं तरलदृशः सरलमीक्षन्ते ॥२२५६॥

शतानन्दस्य । (Sव्३३९५, सु.र. १५२२)

आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं
वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च ।
एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय
स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥२२५७॥

दङ्कस्य ।

गलितं यौवनमधुना वनमधुना सेवनीयमस्माकम् ।
स्फुरदुरुहारमणीनां हारमणीनां गतः कालः ॥२२५८॥

कस्यचित।

स्थूलप्रावरणोऽतिवृत्तकथनः कासाश्रुलालाविलो
भुग्नाङ्घ्रित्रिकपृष्ठजानुजघनो मुग्धोऽतिथीन्वारयन।
शृण्वन्धृष्टवधूवचांसि धनुषा संत्रासयन्वायसान्
आशापाशनिबद्धजीवविहगो वृद्धो गृहे ग्लायति ॥२२५९॥

कस्यचित। (Sस्२.२९)

विकासयति लोचने स्पृशति पाणिना कुञ्चिते
विदूरमवलोकयत्यतिसमीपसंस्थं पुनः ।
बहिर्व्रजति सातपे स्मरति नेत्रवृत्तेः पुरा
जराप्रमुखसंस्थितः समवलोकयन्पुस्तकम् ॥२२६०॥

कस्यचित। (सु.र. ११७९)


५३. अनुशयः

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तमहर्निशं न च पुनर्विष्णोः पदं शाश्वतं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम् ॥२२६१॥

भर्तृहरेः । (Sस्१.९ः Sव्३१७८, शा.प. ४१५३, सु.र. १६३२)

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥२२६२॥

तस्यैव । (Sस्१.११)

उषस्येव भ्रान्तं हतजठरहेतोस्तत इतः
स्वयं च स्वं बिभ्रद्विचरति कुटुम्बं दिशि दिशि ।
बतास्माभिः काकैरिव कवलमात्रैकमुदितैर्
न चायुर्दुर्गत्योरवधिरिह लब्धः कथमपि ॥२२६३॥

वेशोकस्य ।

कौशल्या ननु रोधना जनकभूर्दूरीकृता किं तु न
प्राप्ता पञ्चवटी न वानरपतेरासादितं सौहृदम् ।
सामर्षेण न वारिराशिरचिरादुल्लङ्घितः केवलं
काकुत्स्थेन मया दशाननतिरस्कारास्पदीभूयते ॥२२६४॥

हरेः ।

जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृता लङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥२२६५॥

शूलपाणेः । (Sव्३२६४, सा.द. उन्देर्४.१७, सू.मु. १२७.५, सु.र. १४७२)


५४. निर्वेदः

पित्रोर्नोपकृतं हिमांशुधवलं नोपार्जितं वा यशो
मित्राणामुपकारिता न विहिता दत्तं न च स्वेच्छया ।
गाढालिङ्गनलालसापि दयिता नालिङ्गिता केवलं
कालोऽभ्येति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥२२६६॥

कस्यचित।

नो खड्गप्रविदारिता करिघटा नोद्वेजिता वैरिणस्
तन्वङ्ग्या विपुले नितम्बफलके न क्रीडितं लीलया ।
नो जुष्टं गिरिराजनिर्झरचलज्झङ्कारि गाङ्गं पयः
कालोऽयं परिपिण्डलोलुपतया काकैरिव प्रेरितः ॥२२६७॥

कस्यचित।

न प्राप्ता भुवि वारिवृन्ददमनी विद्या विनोदोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नैवानुनीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत॥२२६८॥

कस्यचित। (सू.मु. ३४००)

नो मेघायितमर्थवारिविरहक्लिष्टेऽर्थिशस्ये मया
नोद्धृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् ।
नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं
मातुः केवलमेव यौवनवनच्छेदे कुठारायितम् ॥२२६९॥

भर्तृहरेः । (सु.र. १४९८)

नाक्रान्ताम्बुधिमेखला वसुमती लक्ष्मीः समावेशिता
नो विद्वद्भवनेषु पक्ष्मलदृशां नाश्रावि सूक्तामृतम् ।
जन्म व्यर्थफलोदयं बत परं गृह्णद्भिरस्मादृशैर्
व्याप्तं व्योम कियद्भुजङ्गमपतेर्भारः कियानर्पितः ॥२२७०॥

साञ्चाधरस्य ।

५५. विचारः

ददाति तावदमी विषयाः सुखं
स्फुरति यावदियं हृदि वासना ।
मनसि तत्त्वविदां च विवेचके
क्व विषयाः क्व सुखं क्व परिग्रहः ॥२२७१॥

कस्यचित। (सु.र. १६०७)

आयुर्वासरमासवत्सरगणे गच्छत्यदूरं पथैर्
आक्रामन्ति कृतान्तकासरखुरक्षुण्णा रजोराजयः ।
ईषल्लङ्घितशैशवा इति वयःसंधिं दधाना इति
व्यक्ता वर्जितयौवना इति तथा नन्दन्ति तन्द्रालवः ॥२२७२॥

जलचन्द्रस्य ।

तन्मित्रं यदयन्त्रणं स विभवो यः साधुसाधारणस्
तस्यां योषिति भावयेदभिरतिं भावानुरक्तैव या ।
तां चिन्तां मनसोद्वहेत सततं यस्याः फलं भुज्यते
तानीहेत फलानि यान्यविधुराण्याशा महीजन्मनः ॥२२७३॥

कस्यचित।

तत्पाण्डित्यं न पतति पुनर्येन संसारबन्धे
तत्सौहार्दं न चलति पुनर्यत्सुखे वासुखे वा ।
सम्भोगास्ते रतिषु विदुषां ये न वाच्याः परेषां
तच्चैश्वर्यं जगति महतां यत्परेषां सुखाय ॥२२७४॥

कस्यचित।

सद्विद्या यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः
सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् ।
किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया
संसारेऽपि सतीन्द्रजालघटनं यद्यस्ति तेनापि किम् ॥२२७५॥

कस्यचित। (स.क.आ. ४.७१)

५६. विचिकित्सितितम्

बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं
प्रायो बन्धुभिरध्वनीव पथिकैर्योगो वियोगावहः ।
हातव्योऽयमसार एव विरसः संसार इत्यादिकं
सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः ॥२२७६॥

सिल्हणस्य । (Sस्१.२०, सु.र. १६१०)

तडिन्मालालोक्लं प्रतिविरतिदत्तान्धतमसं
भवे सौख्यं हित्वा शमसुखमुपादेयमनघम् ।
इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो
वयं वीतव्रीडाः शुक इव पठामः परममी ॥२२७७॥

तस्यैव । (Sस्१.२१, सु.र. १६१४)
रेतःशोणितयोरियं परिणतिर्यद्वर्ष्म तच्चाभवन्
मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः ।
जानन्नप्यवशो विवेकविरहान्मज्जन्नविद्याम्बुधौ
शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥२२७८॥

तस्यैव । (Sस्१.२६, सु.र. १६३४)

बीभत्साः प्रतिभान्ति किं नु विषयाः किं नु स्पृहायुष्मती
देहस्यापचयो मतौ निविशते गाढो गृहेषु ग्रहः ।
ब्रह्मोपास्यमिति स्फुरत्यपि हृदि व्यावर्तिका वासना
का नामेयमतर्क्यहेतुगहना दैवी सतां यातना ॥२२७९॥

तस्यैव । (Sस्१.७)

स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं
महारोगो भोगः कुवलयदृशः शष्पसदृशः ।
गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला
यमः स्वैरी वैरी तदपि न हितं कर्म विहितम् ॥२२८०॥

कस्यचित। (स.क.आ. २.२०९, Sस्२.१२)

५७. शमविघ्नः

प्रेम्णा पुरा प्रणिहितं मयि चक्षुरीषद्
उल्लासितार्धकुचया मितमध्यया यत।
सम्प्रत्यतिस्तिमितवक्त्रमिवाङ्गलग्नम्
एतज्जिहासुरपि हातुमनीश्वरेण ॥२२८१॥

कस्यचित। (सु.र. १६३१)

भिक्षाशनं भवनमायतनैकदेशः
शय्या मही परिजनो निजदेहभारः ।
वासः सुजीर्णपटखण्डनिबद्धकन्था
हा हा तथापि विषयान्न जहाति चेतः ॥२२८२॥

सिल्हणस्य । (सु.र. १६३३)

मधुरमशनं सूक्ष्मं वासो विभूषणमुज्ज्वलं
तरुणतरवः क्रीडारामाः सुधाशुचयो गृहाः ।
तदिदमखिलं त्यक्तुं शक्यं भवत्यपि देहिनां
प्रणयसरसा येऽमी दारास्त एव हि दुस्त्यजाः ॥२२८३॥

कस्यचित।

गङ्गाधौतशिलातले फलभरच्छिन्नार्धकूलद्रुमे
सिद्धाध्यासितकन्दरे हिमवति स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं मान्यं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥२२८४॥

कस्यचित। (Sव्. २२४४)

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क
व्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥२२८५॥

कस्यचित्(SःऋSः ३१ (९७); Sव्. २२४५)

५८. अर्धशमः

एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैः
पुष्पैरच्युतपूजनं निजकरव्यापारसंपादितैः ।
नो चेन्मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरे
कान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ॥२२८६॥

कस्यचित।

प्रशान्ते धीराणां मनसि परमब्रह्मरसिके
रजो वा राज्यं वा द्वयमिदमभेदं सुकृतिनाम् ।
धिगस्माकं चित्ते विगलितविवेके पुनरिह
प्रिया वा प्राणा वा सदृशमथवा पूर्वमधिकम् ॥२२८७॥

पुरोकस्य ।

धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम्
आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्कस्थिताः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट
क्रीडाकाननकेलिमन्दिरजुषां चेतः परं सीदति ॥२२८८॥

सत्यबोधस्य । (VऐS १९६, Sस्१.५, शा.प. ४१५५, सू.मु. १२६.९, सु.र. १४६१)

सद्यः काश्मीरमृष्टस्तनकलसलुठत्तारहारावलीभिः
कर्पूरोद्गारिणीभिः सममसमसुखाः केलयः केरलीभिः ।
नो चेद्भिक्षाप्रसन्ने मनसि मनसिजक्लेशनाशे विलासो
वाराणस्यां निवासः स्मरहरचरणोपासनावासनाभिः ॥२२८९॥

वासुदेवस्य ।

अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः
पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥२२९०॥

उत्पलराजस्य । (सु.र. १६०५, Sव्३४६७, शा.प. ४१६७, VऐS १८३)

५९. कारुणिकः

निष्कंचनत्वाद्विधुरस्य साधोर्
अभ्यर्थितस्यार्थिजनस्य किंचित।
नास्तीति वर्णा मनसि भ्रमन्तो
निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥२२९१॥

मङ्गलस्य ।

तां सम्पदो विपद एव न याः समग्रम्
उत्तारयन्ति जगदाविलमार्तिपङ्कात।
तल्लौहमेव हृदयं यदशक्तमार्ते
स्वीयार्तिभावयति न स्फुटितेन शुद्धिम् ॥२२९२॥

मालोकस्य ।

एते वयं तनुधनाः कृपणेयमुर्वी
दीनाः शतं मृदु च विस्तरयन्ति वाचः ।
तद्भ्रातरः शकुनिफेरवसारमेया
ढौकध्वमेतदहह स्फुटतु क्षणेन ॥२२९३॥

तस्यैव ।

यत्र प्राणबलेन यत्र पिशितैर्यत्र त्वचा केवलं
यात्रामर्थिजनोचितामुपगतः श्लाघ्यः स कालो गतः ।
कुर्मः किं धनमन्यदस्ति न किमप्यस्माकमस्मात्परं
वाधिर्यं कृतमत्र कर्णकुहरे दूरेऽस्तु वागर्थिनः ॥२२९४॥

परशुरामस्य ।

मुदा यत्र प्राणास्तृणमिव परार्थव्यसनिनस्
त्यजन्तो लज्जन्ते कियदिति धिया तद्युगमगान।
तृणं प्राणप्रायं त्यजति न जनो यत्र समये
वयं जातास्तत्रेत्यहह कृपणं जीवितमिदम् ॥२२९५॥

देवबोधस्य ।

६०. शान्त्याशंसा

कदा भिक्षाभक्ष्यैः करगलितगङ्गाम्बुतरलैः
शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् ।
कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः
पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥२२९६॥

भर्तृहरेः । (Sस्४.१८)

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
संप्राप्स्यन्ते जरठहरिणा गात्रकण्डूविनोदम् ॥२२९७॥

कृष्णस्य । (Sस्४.१७)

रथ्यातश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः
सत्रासं च सकौतुकं च सकृपं दृष्टस्य तैर्नागरैः ।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे
निःशङ्कं करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ॥२२९८॥

वल्लणस्य । (Sस्४.१९, सा.द. उन्देर्३.२२८)

कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान॥२२९९॥

विश्वेश्वरस्य । (Kउवल्. १८३)

अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥२३००॥

मुञ्जस्य । (Sव्३४१३, शा.प. ४१०२)

६१. कृतार्थशान्तः

कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता
केलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः ।
स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गिता
निर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः संप्रति ॥२३०१॥

मुञ्जस्य ।

यल्लीलाकमलाहतौ प्रमुदितं यन्मन्मथस्यास्पदं
यत्कान्ताप्रणयापराधकलहे पर्याप्तकौतूहलम् ।
यत्प्रेमार्दवधूविलासतुलितभ्रूलास्यबद्धस्पृहं
तच्चेतः स्मरवैरिभग्नसदनप्रान्ते स्थितीर्वाञ्छति ॥२३०२॥

तस्यैव ।

जितेयं दोर्दर्पाज्जलधिपरिवेशा वसुमती
शिरः क्षौणीन्द्राणां निजचरणपीठे विलुठितम् ।
कृतं दत्तं भुक्तं कृतमपि कुले यत्समुचितं
कृतार्थं तीर्थेषु भ्रमणमधुना वाञ्छति मनः ॥२३०३॥

उमापतिधरस्य ।

अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः
पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।
निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना
नेतुं वाञ्छति वासना सुरधुनीतीरेऽनुरूपं वयः ॥२३०४॥

वासुदेवस्य ।

कीर्तिर्लब्धा सदसि विदुषां शीलिताः क्षोणिपाला
वाक्सन्दर्भाः कतिचिदमृतस्यन्दिनो निर्मिताश्च ।
तीरे सम्प्रत्यमरसरितः क्वापि शैलोपकण्ठे
ब्रह्माभ्यासप्रवणमनसा नेतुमीहे दिनानि ॥२३०५॥

धोयीकस्य । (Pअवनदूत १०४)

६२. शान्तः

सूक्तिं कर्णसुधां व्यनक्तु सुजनस्तस्मै न मोदामहे
ब्रूतां वाचमसूयको विषमुचं तस्मै न खिद्यामहे ।
या यस्य प्रकृतिः स तां वितनुतां किं नस्तया चिन्तया
कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय यज्जायते ॥२३०६॥

भर्तृहरेः । (Sस्१.२२)

यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्
तदा तस्योद्दामप्रसररसरूढैर्व्यवसितैः ।
क्व तद्धैर्यालानं क्व च निजकुलाचारनिगडः
क्व सा लज्जारज्जुः क्व विनयकठोराङ्कुशमपि ॥२३०७॥

भर्तृहरेः । (Sस्१.२२)

सज्जन्मापि हि निष्फलं श्रुतमपि व्यर्थं गुणाः किं कृते
हा धिक्कष्टमनर्थकं गतमिदं निःशेषमस्मद्वयः ।
मार्गः कोऽपि निरत्ययं न वहति व्याघातबद्धग्रहो
धर्मार्थादिचतुष्पथे निवसति क्रूरो विधिर्गौल्मिकः ॥२३०८॥

महाव्रतस्य ।

महाशय्या भूमिर्मसृणमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
स्फुरद्दीपश्चन्द्रः सुरभिवनितासङ्गमुदितः
सुखं शान्तः शेते ननु च भवभीतो नृप इव ॥२३०९॥

भवभीतस्य । (Sस्४.८)

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वममून।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥२३१०॥

हरेः । (Sस्३.३, Sव्३३८६, सु.र. १६१७, VऐS १५७)


६३. निष्क्रमः

पूर्वं तावत्कुवलयदृशां लोललोलैरपाङ्गैर्
आकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः ।
संप्रत्यन्तर्निहितसदसद्भावलब्धप्रबोध
प्रत्याहारापहृतहृदयो वर्तते कोऽपि भावः ॥२३११॥

कस्यचित। (Sस्४.१६)

इयं बाला मां प्रत्यनवरतमिन्दीवरदल
प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥२३१२॥

ज्ञानशिवस्य । (सु.र. १६२०)

यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदपि ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥२३१३॥

कस्यचित। (Sस्४.१४, स.क.आ. ५.११५; सु.र. १६११)

किमस्मान्वामाक्षि स्मरविजययात्राभ्युदयिकैर्
वृथा शान्तान्लाज्जैरिव हसितलेशैः स्नपयसि ।
इदानीं गोलोम्ना शुचिनि तनुकालावुजठरे
पतद्भैक्ष्याहारे वलति हि परं लाञ्छिनि मनः ॥२३१४॥

जलोकस्य ।

गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः
कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति ।
इदानीमस्माकं जरठकमठीपृष्ठकठिना
मोनोवृत्तिस्तत्किं व्यसनिनि मुधैव क्षपयसि ॥२३१५॥

वल्लणस्य । (Sस्४.१३, सू.मु. १३१.३३, सु.र. १५९९)

६४. निःस्पृहः

वासो वल्कलमास्तरः किसलयान्योकस्तरूणां तलं
मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये ।
क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी
स्वाधीनेऽपि धने तथापि कृपणा याचन्त इत्यद्भुतम् ॥२३१६॥

कस्यचित। (सु.र. १५९८, Sस्२.२०)

नीताः पुण्याग्निगेहे शिशिररजनयः स्तोमसत्रे निदाघं
शीर्णे कुग्रामदेवीपरिसरसदने वासराः प्रावृषेण्याः ।
दृष्टं व्याभुग्नभीमभ्रुकुटि च वदनं सम्पदा गर्वितानां
तत्त्वं तृष्णे कृतार्थीभव कुरु विरतिं मुञ्च नः साधु यामः ॥२३१७॥

योगेश्वरस्य ।

निजं कर्म क्षीणं स खलु विपरीतो हतविधिः
सुकृत्ये वा तत्त्वे भृशमुपगता यत्ननिचयाः ।
इदानीमस्माकं स्फुरदुरुजराजर्जरमिदं
वपुर्जातं तृष्णे विरम विरमेत्यञ्जलिशतम् ॥२३१८॥

गोसोकस्य ।

वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥२३१९॥

कृष्णमिश्रस्य । (Sव्३४७५, शा.प. ३०८, द.रू.. उन्देर्४.२, VऐS १७७)

मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणां मा स्म भूर्
भोगेभ्यः स्पृहयालवस्तव वशाः का निःस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैर्
भिक्षासक्तुभिरेव सम्प्रति वयं काश्यां समीहामहे ॥२३२०॥

लक्ष्मीधरस्य । (Sस्४.११, सु.र. १६१२)
६५. वनगमनोत्सुकः

अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः
परावृत्तं मोहात्स्फुरति च मनाग्ब्रह्मणि मनः ।
विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात्
तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रतिमुहुः ॥२३२१॥

भर्तृहरेः ।

रम्यं हर्म्यतलं वसतये श्रव्यं न गीतादि किं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किं तु प्रान्तपतत्पतङ्गपवनमालोलदीपाङ्कुर
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥२३२२॥

विज्ञातात्मनः । (Sस्२.१५, Sव्३३२६, शा.प. ४११४, सू.मु. १३१.५१)

आस्तामकण्ठकमिदं वसुधाधिपत्यं
त्रैलोक्यराज्यमपि देव तृणाय मन्ये ।
निःशङ्कसुप्तहरिणीकुलसङ्कुलासु
चेतः परं लुठति शैलवनस्थलीषु ॥२३२३॥

शालवाहस्य । (सु.र. १६०६, Sस्२.१६)

हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः
कुसुमशवलैर्विष्वग्वातैस्तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता
मनसि न मुदं कस्यादध्युः शिवा वनभूतयः ॥२३२४॥

गुणाकरभद्रस्य । (सु.र. १५९५, Sस्२.१७)

कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि
स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः ।
निशान्तादस्वन्तात्कथमपि च निष्कान्तमधुना
मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम् ॥२३२५॥

लक्ष्मीधरस्य । (सु.र. १६२६, Sस्२.१९)
६६. तपोवनम्

प्रत्यग्रगोमयविलिप्तवितर्दिकानि
पूर्णाहुतिप्रबलवह्निशिखाशतानि ।
शुश्रूषमाणमृगलोचनकन्यकानि
तान्यद्य तापसवनानि मनो हरन्ति ॥२३२६॥

नरसिंहस्य ।

एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः
देवीयं जह्नुपुत्री सिकतिलशयितः शान्तनिःशङ्करङ्कः ।
कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तमावर्तयन्ति
ब्रह्माणो दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ॥२३२७॥

मघोः ।

एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी
च्छन्नोपान्ततरूणि पश्य दधते पुण्याश्रमाणि श्रियम् ।
यान्युत्क्षिप्य मनः पराञ्चति परं नारायणाराधन
श्रद्धामोदितमेकदैव धनिकद्वारे च दारेषु च ॥२३२८॥

तस्यैव ।

एते पुरः सुरभिकोमलहोमधूम
लेखानिपीतनवपल्लवशोणिमानः ।
पुण्याश्रमाः श्रुतिसमोहितसामगीति
साकूतनिश्चलकुरङ्गकुलाः स्फुरन्ति ॥२३२९॥

श्रीमल्लक्ष्मणसेनस्य ।

शार्दूली स्नेहगर्भं मुकुलितनयनं लेढि शावं हरिण्या
बन्धुप्रीत्या शिखण्डी तिरयति फणिनामातपं कीर्णबर्हः ।
सिंही रक्षत्यपत्यं स्वमिव कलभकं निर्गतायां करिण्यां
मैत्र्या येषां निवासे गहनगिरिदरीशायिनस्ते जयन्ति ॥२३३०॥

चन्द्रयोगिनः । (सू.मु. १०९.४२)

६७. तापस्वी


पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यमक्षय्यमन्नं
वस्त्रं विस्तीर्णमाशादशकमपमलं तल्पमस्वल्पमुर्वी ।
येषां निःसङ्गताङ्गीकरणपरिणतिस्वस्तिसन्तोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥२३३१॥

नग्नाचार्यस्य । (Sस्४.७)

धिग्धिक्तान्कृमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो
निष्पन्दीकृतशान्तयोऽपि च तपःकारा गृहेष्वासने ।
तं विद्वांसमिह स्तुमः करपुटीभिक्षाल्पशाकेऽपि वा
बालावक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः ॥२३३२॥

वल्लणस्य । (Sस्४.१०, सु.र. १६०९)

वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थितीर्
ऐणेय्यां त्वचि संविशन्ति वसते चापि त्वचं तारवीम् ।
तत्पश्यन्ति च धाम नाभिपततो यच्चार्मणे चक्षुषी
धन्यानां विरजस्तमा भगवती चर्येयमाह्लादते ॥२३३३॥

मुरारेः । (आर्२.२९)

वल्मीकार्धनिमग्नमूर्तिरुरगत्वग्ब्रह्मसूत्रान्तरः
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापिशकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥२३३४॥

कालिदासस्य । (Sःअक्७.११)

प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काश्चन पद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागुहासु विबुधस्त्रीसन्निधौ संयमो
यद्वाञ्छन्ति तओप्भिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥२३३५॥

तस्यैव । (Sःअक्७.१२, स.क.आ. १.१०६)


६८. बहुविषयशान्तिः

नैकं जन्म तवैव वत्स न परं तुल्या च कर्मस्थितिर्
भोक्तव्येषु सुखेषु हृष्यसि मुधा दुःखेषु किं ताम्यसि ।
भ्रातः स्थैर्यमुपेहि नन्विह भवान्संसारदीर्घाध्वगः
सुच्छायास्तरवः क्वचिन्मरुभुवः क्वापि प्रचण्डातपाः ॥२३३६॥

दशरथस्य ।

नन्वात्मन्यवधीयतां गृहरसाद्वैराग्यमाधीयतां
चेतः सम्प्रति दम्यतां सुरसरित्तीरे सदा स्थीयताम् ।
भिक्षार्थं व्यवसीयतां समुचितं सत्कर्म संचियतां
कृष्णश्चेतसि धीयतां परतरं ब्रह्मानुसन्धीयताम् ॥२३३७॥

भर्तृहरेः । (Sस्३.११)

ते तावत्कृतिनः परार्थघटकाः स्वार्थस्य बाधेन ये
सामान्यास्तु परार्थमुद्यमकृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥२३३८॥

तस्यैव ।

विवेकः किं सोऽपि स्वरसवलिता यत्र न कृपा
स किं योगो यस्मिन्भवति न परानुग्रहरसः ।
स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः
श्रुतं तत्किं साक्षादुपशमपदं यन्न नयति ॥२३३९॥

कस्यचित। (सु.र. १६२९, Sस्२.२५)

कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितं
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥२३४०॥

शूरस्य (नी.श. ९ (३०); सु.र. १६२८, Sस्२.९)


६९. अथाध्यात्मवित्

भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं
बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं
समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः ॥२३४१॥

सिल्हणस्य ।

अये दूरभ्रान्तं विषयविषमारण्यविपथे
परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना ।
निरावर्ते नित्ये स्थिरनिरवधानभ्रममये
विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥२३४२॥

भवानन्दस्य ।



ध्यायन्नेष तमादिदेवममरस्रोतस्वतीरोधसि
क्वापि क्लेशकषायिताभिरुपरिग्लानो मनोवृत्तिभिः ।
अभ्यासोपहताङ्गुलिक्रममिलन्निर्वेदवीणाकल
ध्वानावर्जितनिर्जितेन्द्रियगतिर्लीनः परे ब्रह्मणि ॥२३४३॥

शङ्करदेवस्य ।

मृत्पिण्डेन भुवैव किं तदनु तद्भेदेन किं मेरुणा
किं ब्रह्माण्डजरायुकोटरकुटीकीटैः सुराख्यैरपि ।
त्रैलोक्येऽपि दयालुसौख्यललितान्याश्चर्यमेतत्पुनश्
चेतोद्वैतसमाधिनीरधिसुधापूरप्लवं गाहते ॥२३४४॥

बल्लणस्य ।

नानाप्येकं यदिह दहरं पुण्डरीकं यदोक
स्तोके यस्याप्यनुभवविधौ न स्वदन्ते मधूनि ।
यस्योन्मेषाद्दिनमणिरुचोऽप्यन्धकारप्रकाराः
शश्वत्तस्मै प्रणम हृदय ब्रह्मणे शाश्वताय ॥२३४५॥

कस्यचित।

७०. भवितव्यता

सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदनु तत्क्षणभङ्गि करोति चेद्
अहह कष्टमपण्डितता विधेः ॥२३४६॥

कस्यचित। (Sव्३१२६, शा.प. ४०००, सू.मु. १३१.३९, सु.र. १४७३)

अध्वश्रमाय चरणौ विरहाय दारा
अभ्यर्थनाय वचनं न वपुर्जरायै ।
एतानि मे विदधतस्तस्य सर्वदैव
धातस्त्रपा न यदि किं न परिश्रमोऽपि ॥२३४७॥

राजशेखरस्य । (सु.र. १३२१)

आलम्बनाय धरणी न च नागभूमीः
स्वर्वासिनां च वसतिर्भवेदमुष्य ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य
कल्पद्रुमोऽपि न समीहितमातनोति ॥२३४८॥

कस्यचित। (सु.र. १०९७)

गुणवत्पक्षपराङ्मुखि स्वजनकुलोच्छेदबद्धनिर्बन्धे ।
अपि वीरवंशवैरिणि भगवति भवितव्यते जयसि ॥२३४९॥

उमापतिधरस्य ।

विद्वत्ता धनसङ्गता चिरतरं नाकारि नाकारि चेज्
ज्योत्स्नासुन्दरविग्रहः प्रतिदिशं सम्पूर्णबिम्बः शशी ।
आमृत्यु स्तनजन्मयौवनमदो नाकारि वामभ्रुवां
धिक्धातारमकारि येन जगति व्यङ्गः स गङ्गाधरः ॥२३५०॥

कस्यचित।
७१. दैवं

करोतु नाम नीतिज्ञो व्यवसयमितस्ततः ।
फलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम् ॥२३५१॥

कस्यचित। (सू.मु. ११२.१०)

भुग्नाशस्य करण्डपिण्डिततनोर्ग्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
सुस्थास्तिष्ठत दैवमेव जगतः क्षान्तौ क्षये चाकुलम् ॥२३५२॥

कस्यचित। (Sव्३१४३, सु.र. १३३४, ण्स्. २६)

वन्द्योऽसौ विधिरेव यस्य जगतो निर्माणमत्युज्ज्वलं
प्रत्याकारमपूर्ववस्तुरचनावैचित्र्यमत्यद्भुतम् ।
किं चात्यन्तमितो विचित्रमपरं शक्रस्य यद्वज्रिणस्
त्रैलोक्योदरवर्तिकर्मफलयोर्दृग्गोचरे कुञ्जिका ॥२३५३॥

दशरथस्य ।

य एको लोकानां परमसुहृदानन्दजनकः
कलाशाली श्रीमान्निधुवनविधौ मङ्गलघटः ।
सुधासूतिः सोऽयं त्रिपुरहरचूडामणिरहो
प्रयात्यस्तं हन्त प्रकृतिविषमा दैवगतयः ॥२३५४॥

कस्यचित। (सु.र. १३७०)

यद्भग्नं धनुरीश्वरस्य शिशुना यज्जामदग्न्यो जितस्
त्यक्ता यच्च गुरोर्गिरा वसुमतीबद्धो यदम्भोनिधिः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यतां
दैवं वर्णय सोऽपि येन सहसा नीतः कथाशेषताम् ॥२३५५॥

श्रीहनूमतः । (सु.र. १३५९)

७२. कालः

घातयति महापुरुषान्सममेव बहूननादरेणैव ।
परिवर्तमान एकः कालः शैलानिवानन्तः ॥२३५६॥

बाणस्य । (ःच्५.२)

व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि ।
दुर्णीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२३५७॥

वसुभागस्य ।

भीमेनात्र विजृम्भितं धनुरिह द्रोणेन मुक्तं शुचा
कर्णस्यात्र हया हता रथपतिर्भीष्मोऽत्र योद्धुं स्थितः ।
विश्वं रूपमिहार्जुनस्य हरिणा संदर्शितं कौतुकाद्
उद्देशास्त इमे न ते सुकृतिनः कालो हि सर्वंकषः ॥२३५८॥

हलायुधस्य ।

दिवसरजनीकूलच्छेदैः पतद्भिरनारतं
वहति निकटे कालस्रोतः समस्तभयावहम् ।
इह हि पततो नास्त्यालम्बो न चापि निवर्तनं
तदपि भवतां मोहः कोऽयं यदेवमनाकुलः ॥२३५९॥

कस्यचित। (Sस्३.२)

दयालुर्नो बाले न च सुजनगोष्ठीषु रमते
विलासैर्नारीणां न हि भवति सम्भावितरसः ।
अनुद्विग्नः कालः कवलयति कृत्स्नं जगदहो
निसर्गक्रूराणां न खलु करुणार्द्रः परिचयः ॥२३६०॥

योगेश्वरस्य ।

७३. श्मशानम्

अर्धप्लुष्टं बहुभ्यः शवपिशितमुपाहृत्य हृष्टश्चिताभ्यो
जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः ।
प्रेतः संतर्ज्य दृष्ट्या कुटिलपरुषया मज्जनिष्कर्षशुष्कैर्
आहन्त्याहारलुब्धान्मुहुरभिपततो जम्बुकानस्थिखण्डैः ॥२३६१॥

जयादित्यस्य ।

शिरां प्रेतः कश्चिद्दशति दशनाग्रेण सरसां
लिलिक्षुर्मस्तिष्कं कलयति च मूर्धानमितरः ।
करं धूत्वा धूत्वा ज्वलदनलदीप्ताङ्गुलिशिखं
चितास्थालीपक्वं हरति कुणपक्रव्यमपरः ॥२३६२॥

नीलाम्बरस्य ।

नृत्यद्वेतालमालावलयितविकटप्रान्तमुड्डामरोग्र
प्रक्रीडड्डाकिनीकं प्रतिपदमुदयत्पूतनोत्फाललीलम् ।
उत्खेलत्कोलकेलीकवलितविघसग्राससंसक्तगृध्रा
कृष्टन्नस्थिप्रमोदं न जनयति कथं दृश्यमानं श्मशानम् ॥२३६३॥

उमापतिधरस्य ।

उद्बुद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु
प्रोद्ग्रीवं पश्य पादद्वयनमितभुवः श्रेणयः फेरवाणाम् ।
उल्कालोकैः स्फुरद्भिर्निजवदनदरीसर्पिभिर्वीक्षितेभ्यश्
च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥२३६४॥

पाणिनेः । (सु.र. १५२९)

चञ्चत्पक्षाभिधातज्वलितहुतवहप्रौढधाम्नश्चितायाः
क्रोडाद्व्याकृष्टमूर्तेरहमहमिकया चण्डचञ्चुग्रहेण ।
सद्यस्तप्तं शवस्य ज्वलदिव पिशितं भूरि जग्ध्वार्धदग्धं
पश्यान्तः प्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रवृद्धः ॥२३६५॥

तस्यैव । (सू.मु. ९४.६, सु.र. १५२८)

७४. समस्या

थूथूकृत्य वमद्भिरध्वगजनैरप्राप्तकण्ठं पयः
शुष्यत्तालुगलैर्विरुत्त्य लवणोदन्वानुपालभ्यते ।
केन क्षारखने वृथैव भवतो नामानृतं निर्मितं
पाथोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ॥२३६६॥

विद्यायाः ।

अये केयं धन्या धवलगृहवातायनगता
तुलाकोटिक्वाणैर्विषमविशिखं जागरयति ।
पुरा या प्राणेशे गतवति कृता पुष्पधनुषा
शरासारै रात्रिंदिवमकृपमुज्जागरकृशा ॥२३६७॥

कस्यचित। (सू.मु. ४९.११)

हरशिरसि शिरांसि यानि रेजुः
शिव शिव तानि लुठन्ति गृध्रपादाः ।
अयि खलु विषमः पुरा कृतानां
विलससि जन्तुषु कर्मणां विपाकः ॥२३६८॥

कस्यचित।

उपरि विधृतशारिप्रौढधन्विप्रसाराद्
इह पयसि नदीनां गाहितुं नैव शक्ताः ।
तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः
सरलितकरदण्डाः कुम्भिनोऽम्भः पिबन्ति ॥२३६९॥

गङ्गाधरनाथस्य ।

सीताया हृदये शिरीषकुसुमप्राये पफालोच्चकैः
पौलस्त्यस्य सदैव कुण्ठकुलिशे वज्राधिके वक्षसि ।
आपुङ्खं निममज्ज तत्कथमहो नैतद्विजानीमहे
कः शाखी सखि यस्य पुष्पमभवत्पुष्पायुधस्यायुधम् ॥२३७०॥
७५. उच्चावचम्

धेनुः कामदुघा किमिच्छति तदा स्थातुं न मध्येगृहं
किं न प्रार्थयति स्थितिं करतले चिन्तामणिः सादरम् ।
उत्कः किं भवनाङ्गणान्तिकमलं कर्तुं न कल्पद्रुमः
पुंसः पुण्यवतो यदा किल भवेदाज्ञाविधेयो विधिः ॥२३७१॥

कस्यचित।

किमस्मान्विद्वेक्षि क्षपितबहुदोषव्यतिकरान्
गुणान्वैधेयानां श्रियमुदयिनीं वीक्ष्य धनिनाम् ।
परिच्छेदः शौचं विनयपरता चेन्द्रियजयो
विवेकोतः कृतं न खलु वयमर्थप्रतिमुखः ॥२३७२॥

छित्तपस्य ।

उत्थायोत्थाय पापेष्वभिरमति मतिर्मन्दबुद्धेर्यदा ते
नैवोद्वेगो न शान्तिर्न च भवति घृणा कुर्वतः कर्म निन्द्यम् ।
तत्किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री
तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ॥२३७३॥

श्रीमत्पुरुषोत्तमदेवस्य ।

शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते ।
वागर्थौ च तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं
लोको दूषयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥२३७४॥

धर्मकीर्तेः । (सु.र. १७२६)

प्रासादाः शिखरस्खलज्जलधराः खातानि वारां निधि
स्पर्धावन्त्युपयान्ति भूमिसमतां कालेन राज्ञामपि ।
क्षुद्रस्यापि कवेः सदर्थरचनाकीर्तिस्तु या वाङ्मयी
नादृष्ट्वा युगविप्लवं पुनरसौ प्रायः परिक्षीयते ॥२३७५॥

पुरुषोत्तमपादानाम् ।
७६. प्रतिराजस्तुतिः

आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां
श्रीमानादिवराहपादसरसीजन्म प्रणामं मुहुः ।
सद्बन्धुर्गुणसिन्धुरन्धलगुडो धर्मस्य वर्त्मावनेः
श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डोऽपि दण्डे कटुः ॥२३७६॥

धर्माधिकरणमधोः ।

यो हेलोक्तिभिराहितो धनवतामुद्विग्नकान्तावचो
गुम्फैर्लब्धगतिः क्षुधाकुलशिशुक्रेङ्कारसंवर्धितः ।
पीत्वा जङ्गमकल्पभूरुहवर त्वद्वाचमेतां सुधा
सध्रीचीं बटुदास शाम्यतु स मे प्रोद्दामकर्णज्वरः ॥२३७७॥

साञ्चाधरस्य ।

पयोधिर्परिमाणेषु धनेषु च रणेषु च ।
वन्दीन्द्राणां नरेन्द्राणां बटुदासस्तरण्डकः ॥२३७८॥

राजवेतालस्य ।

अलमादिवराहेण बटुदासं परं स्तुमः ।
जगदुद्धरता येन न वक्रीकृतमाननम् ॥२३७९॥

उमापतिधरस्य ।

तत्प्राङ्गणान्तमधिरोहति कल्पवल्ली
चिन्तामणिर्लुठति पदतले च तस्य ।
येनेक्षितः सुकृतसागरपारदृश्वा
विश्वानुरञ्जनपटुर्बटुदासदेवः ॥२३८०॥

कविराजव्यासस्य ।

श्रीधरदासविनिर्मिते सदुक्तिकर्णामृते प्रवाहोऽयम् ।
पञ्चम उच्चावच इति विविधप्रमोदं तनोतु रसिकानाम् ॥

इति महामाण्डलिकश्रीश्रीधरदासकृतौ सदुक्तिकर्णामृते
उच्चावचप्रवाहो नाम पञ्चमः प्रवाहः ।

वीचयः ७६ । श्लोकाः ३८० ।

श्रीधरदासविनिर्मितसदुक्तिकर्णामृते प्रवाहाणाम् ।
पञ्चकमिह षट्सप्तत्यधिकशतचतुष्टयी वीचिः ॥
श्लोकानां च शतत्रयमशीत्युपेतं सहस्रयोर्द्वितयम् ।
ग्रन्थश्च षष्ठिसमधिकसप्तशताधिकसहस्रपञ्चतयम् ॥
शाकेऽत्र सप्तविंशत्यधिकशतोपेतदशशते शरदाम् ।
श्रीमल्लक्ष्मणसेनक्षितिपस्य रसकविंशेऽब्दे ॥
सवितुर्गत्या फाल्गुनविंशेषु परार्थहेतवे कुतुकात।
श्रीधरदासेनेदं सदुक्तिकर्णामृतं चक्रे ॥
भवतु नृपो धर्मपरः परमसमृद्धा च भवतु वसुधेयम् ।
धेयात्सुखानि लोके केशवचरणाम्बुजद्वितयम् ॥

इति महामाण्डलिकश्रीश्रीधरदासविनिर्मितसदुक्तिकर्णामृताख्यः
श्लोकसमुच्चयः समाप्तः ।

वीचयः ४७६ । प्रतिवीचिपञ्चश्लोकनियमेन श्लोकाः २३८० ।



"https://sa.wikisource.org/w/index.php?title=सदुक्तिकर्णामृतम्&oldid=39113" इत्यस्माद् प्रतिप्राप्तम्