विष्णुपुराणम्/षष्टांशः/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८

श्रीपराशर उवाच
आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यंतिकं लयम् १
आध्यात्मिकोपि द्विविधश्शरीरो मानसस्तथा ।
शरीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः २
शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ३
तथाक्षिरोगातीसारकुष्ठांगामयसंज्ञितैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ४
कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ५
मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ६
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ७
शीतवा तोष्णवर्षांबुवैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ८
गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ९
सुकुमारतनुर्गर्भे जंतुर्बहुमलावृते ।
उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः १०
अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।
अत्यंततापैरत्यर्थं वर्द्धमानातिवेदनः ११
प्रसारणाकुंचनादौ नांगानां प्रभुरात्मनः ।
शकृन्मूत्रमहापंकशायी सर्वत्र पीडितः १२
निरुच्छ्वासः सचैतन्यस्स्मरञ्जन्मशतान्यथ ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबंधनः १३
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबंधनः १४
अधोमुखो वै क्रियते प्रबलैस्सूतिमारुतैः ।
क्लेशान्निष्क्रांतिमाप्नोति जठरान्मातुरातुरः १५
मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम १६
कंटकैरिव तुन्नांगः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा १७
कंडूयनेऽपि चाशक्तः परिवर्त्तेप्यनीश्वरः ।
स्नानपानादिकाहारमप्याप्नोति परेच्छया १८
अशुचिप्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे १९
जन्मदुःखान्यनेकानि जन्मनोनंतराणि च ।
बालभावे यदाप्नोति ह्याधिभौतादिकानि च २०
अज्ञानतमसाच्छन्नो मूढांतःकरणो नरः ।
न जानाति कुतः कोहं क्वाहं गंता किमात्मनः २१
केन बंधेन बद्धोहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते २२
को धर्मः कश्च वाऽधर्मः कस्मिन्वर्त्तेऽथ वा कथम् ।
किं कर्त्तव्यमकर्त्तव्यं किं वा किंगुणदोषवत् २३
एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् ।
अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः २४
अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः ।
अज्ञानिनां प्रवर्त्तंते कर्मलोपास्ततो द्विज २५
नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् २६
जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः २७
दूरप्रनष्टनयनो व्योमांतर्गततारकः ।
नासाविवरनिर्यातलोमपुंजश्चलद्वपुः २८
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वादल्पाहारोऽल्पचेष्टितः २९
कृच्छ्राच्चंक्रमणोत्थानशयनासनचेष्टितः ।
मंदीभवच्छ्रोत्रनेत्रस्स्रवल्लालाविलाननः ३०
अनायत्तैस्समस्तैश्च करणेर्मरणोन्मुखः ।
तत्क्षणेप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ३१
सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
श्वासकाशसमुद्भूतमहायासप्रजागरः ३२
अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामवमानास्पदी कृतः ३३
प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाश्षोबांधवः ३४
अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।
संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ३५
एवमादीनि दुःखानि जरायामनुभूय वै ।
मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ३६
श्लथद्ग्रीवांघ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् ।
मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ३७
हिरण्यधान्यतनय भार्याभृत्यगृहादिषु ।
एते कथं भविष्यंतीत्यतीव ममताकुलः ३८
मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः ।
शरैरिवांतकस्योग्रैश्छिद्यमानासुबंधनः ३९
परिवर्त्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ४०
निरुद्धकंठो दोषौघैरुदानश्वासपीडितः ।
तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ४१
क्लेशादुत्क्रांतिमाप्नोति यमकिंकरपीडितः ।
ततश्च यातनादेहं क्लेश्नो प्रतिपद्यते ४२
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुष्व नरके यानि प्राप्यंते पुरुषैर्मृतैः ४३
याम्यकिंकरपाशादिग्रहणं दंडताडनम् ।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ४४
करंभवालुकावह्नियंत्रशस्त्रासिभीषणे ।
प्रत्येकं नरकेयाश्च यातना द्विज दुःसहाः ४५
क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् ।
कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ४६
शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैस्संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ४७
क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयंत्रकैः ४८
नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यंते नारकैर्विप्र तेषां संख्या न विद्यते ४९
न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।
स्वर्गेपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ५०
पुनश्च गर्भे भवति जायते च पुनःपुनः ।
गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ५१
जातमात्रश्च म्रियते बालभावेऽथ यौवने ।
मध्यमं वा वयः प्राप्य वार्द्धके वाथ वा मृतिः ५२
यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः ।
तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ५३
द्र व्यनाशो! तथोत्पत्तौ पालने च सदा नृणाम् ।
भवंत्यनेकदुःखानि तथैवेष्टविपत्तिषु ५४
यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते ।
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ५५
कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।
क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ५६
इति संसारदुःखार्कतापतापितचेतसाम् ।
विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ५७
तदस्य त्रिविधस्याऽपि दुःखजातस्य वै मम ।
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ५८
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरेकांतात्यंतिकी मता ५९
तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पंडितैर्नरैः ।
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ६०
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ६१
अंधं तम इवाज्ञानं दीपवच्चेंद्रियोद्भवम् ।
यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ६२
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ।
तदेतच्छ्रूयतामत्र संबंधे गदतो मम ६३
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ६४
द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।
परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ६५
यत्तदव्यक्तमजरमचिंत्यमजमव्ययम् ।
अनिर्द्देश्यमरूपं च पाणिपादाद्यसंयुतम् ६६
विभु सर्वगतं नित्यं भूतयोनिरकारणम् ।
व्याप्य प्याप्तं यतः सर्वं यद्वै पश्यंति सूरयः ६७
तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ६८
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ६९
एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः ।
ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ७०
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।
पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ७१
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्दिते ।
मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ७२
संभर्त्तेति तथा भर्त्ता भकारोर्थद्वयान्वितः ।
नेता गमयता स्रष्टा गकारार्थस्तथा मुने ७३
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ७४
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च भूतेष्वश्षोए!षु वकारार्थस्ततोऽव्ययः ७५
एवमेष महाञ्छब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ७६
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोयं नोपचारेण त्वन्यत्र ह्युपचारतः ७७
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ७८
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यश्षोतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ७९
सर्वाणि तत्र भूतानि वसंति परमात्मनि ।
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ८०
खांडिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।
नाभव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ८१
भूतेषु वसते सॐऽतर्वसंत्यत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ८२
स सर्वभूतप्रकृतिं विकारान्गुणादिदोषांश्च मुने व्यतीतः ।
अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनांतराले ८३
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः ।
इच्छागृहीताभिमतोरुदेहस्संसाधिताश्षोजगद्धितो यः ८४
तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयस्संति परावरेशो! ८५
स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः ह्प्रकटस्वरूपः ।
सर्वेश्वरस्सर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ८६
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ८७
इति श्रीविष्णुमहापुराणे षष्ठांशो! पंचमोऽध्यायः ५