विष्णुस्मृतिः/द्विपञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः

सुवर्णस्तेयकृद्राज्ञे कर्माचक्षाणो मुसलं अर्पयेत् । । ५२.१ । ।

वधात्त्यागाद्वा प्रयतो भवति । । ५२.२ । ।

महाव्रतं द्वादशाब्दानि वा कुर्यात् । । ५२.३ । ।

निक्षेपापहारी च । । ५२.४ । ।

धान्यधनापहारी च कृच्छ्रं अब्दं । । ५२.५ । ।

मनुष्यस्त्रीकूपक्षेत्रवापीनां अपहारे चान्द्रायणं । । ५२.६ । ।

द्रव्याणां अल्पसाराणां सांतपनं । । ५२.७ । ।

भक्ष्यभोज्ययानशय्यासनपुष्पमूलफलानां पञ्चगव्यपानं । । ५२.८ । ।
तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां त्रिरात्रं उपवसेत् । । ५२.९ । ।

मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात् । । ५२.१० । ।

कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत । । ५२.११ । ।

द्विशफैकशफापहरणे द्विरात्रं उपवसेत् । । ५२.१२ । ।

पक्षिगन्धौषधिरज्जुवैदलानां अपहरणे दिनं उपवसेत् । । ५२.१३ । ।

दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः ।
प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये । । ५२.१४ । ।

यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः ।
तेन तेन विहीनः स्याद्यत्र यत्राभिजायते । । ५२.१५ । ।

जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ ।
तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् । । ५२.१६ । ।

प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा ।
महद्दुःखं अवाप्नोति धनहिंसापरस्तयोः । । ५२.१७ । ।