विष्णुस्मृतिः/चतुष्पञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् । । ५४.१ । ।

मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राहमणस्त्रिरात्रं उपवसेत् । । ५४.२ । ।

द्व्यहं राजन्यः । । ५४.३ । ।

एकाहं वैश्यः । । ५४.४ । ।

शूद्रो नक्तं । । ५४.५ । ।

सर्वे चान्ते व्रतस्य पञ्चगव्यं पिबेयुः । । ५४.६ । ।

पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् ।
उभौ तौ नरकं यातो महारौरवसंज्ञितम् । । ५४.७ । ।

पर्वानारोग्यवर्जं ऋताववगच्छन्पत्नीं त्रिरात्रं उपवसेत् । । ५४.८ । ।

कूटसाक्षी ब्रह्महत्याव्रतं चरेत् । । ५४.९ । ।

अनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च । । ५४.१० । ।

सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतं आवर्तयेत् । । ५४.११ । ।

श्वसृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टः स्रवन्तीं आसाद्य षोडश प्राणायामान्कुर्यात् । । ५४.१२ । ।

वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्ष्येण वर्तेत । । ५४.१३ । ।

समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत । । ५४.१४ । ।

नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते संवत्सरं भैक्ष्येण वर्तेरन् । । ५४.१५ । ।

परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात् । । ५४.१६ । ।

प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रं । । ५४.१७ । ।

आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेत्रविदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यं । । ५४.१८ । ।

श्लैष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहौदुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् । । ५४.१९ । ।

रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयी त्रिरात्रं उपवसेत् । । ५४.२० । ।

मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् । । ५४.२१ । ।

तं च भूयश्चोपनयेत् । । ५४.२२ । ।

उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं कुर्यात् । । ५४.२३ । ।

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् । । ५४.२४ । ।

अयाज्ययाजनं कृत्वा परेषां अन्त्यकर्म च ।
अभिचारं अहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति । । ५४.२५ । ।

येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् । । ५४.२६ । ।

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्राह्मण्याच्च परित्यक्तास्तेषां अप्येतदादिशेत् । । ५४.२७ । ।

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा । । ५४.२८ । ।

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तं अभोजनम् । । ५४.२९ । ।

अवगूर्य चरेत्कृच्छ्रं अतिकृच्छ्रं निपातने ।

  • कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं [कुच्छ्र] । । ५४.३० । ।


एनस्विभिर्निर्णिक्तैर्नार्थं किंचित्समाचरेत् ।
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् । । ५४.३१ । ।

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् । । ५४.३२ । ।

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धं अर्हन्ति स्त्रियो रोगिण एव च । । ५४.३३ । ।

अनुक्तनिष्कृतीनां तु पापानां अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् । । ५४.३४ । ।