पृष्ठम्:सामवेदसंहिता भागः १.pdf/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ सामवेदसंहिता । [४प्र० १,४,५ अथ पञ्चमो । वामदेवऋषिः । २ र १ र २ १ २ २ १ २ २ १ २ २ २ २ १ २ मेडिन्नवावङ्गिणभुष्टिमन्तम्बूरुधस्सानंवृषभरिएसम्। २ १ र २ १ २ २ १ र २ ९ १ २ २ १ २ करोष्ययं तरुषोद्भवस्युरिन्द्रयुक्षवृत्रईणgणषे ॥ ४ ॥e५ है ‘इन्द्र !” ‘त्व है’’ व खलु ‘त्यत्” तदेतत् कर्म कृतवानसि ।। 8A किं तदुच्यते ? &'जायमानःत्वं प्रादुभवन्नव 'अभ्रशत्र भ्यः शत्र रहितेभ्यः “‘सप्तभ्यः" कृष्णा-वृत्र-नमुचि-वराद्दरादिभ्यः सप्तभ्यो बलवः प्रणिभ्यः ‘शत्र :’ ‘‘अभतः सप्तभ्यः प्रभ्यः शत्रः १ पातयिता दरयिता अभवः (सप्त यत्पुरःशर्मशर-दीर्घल इति हि निगम) अथवा सप्तभ्यःसप्त होठप्रभृतयो होत्रकाःतदर्थं यज्ञेषु प्रादुर्भवन्नेव क र्भ बिन्नकारिभ्यः शत्र,रभवः । किञ्च । हे इन्द्र ! त्व' “गढ़ संहृते द्यावापृथिव्यौ सूर्यात्मना प्रकाश्य अनुक्रमेण ते ‘अविन्दः” अलभथाः तथा “विभुमनो” महत्व- ++ युक्तेभ्यः “भवनेभ्य’ लोकेभ्य: “रणं” रमणं धाः” धारयसि विश्रमत्यर्थः । ४ ॥ ९४॥