अन्वेषणपरिणामाः

  • प्रतिहर्तारम् । उन्नेता नेष्टारं दीक्षयित्वा पादिनो दीक्षयति ग्रावस्तुतं पोतारं सुब्रह्मण्यम् । ततस्तं प्रतिप्रस्थाता दीक्षयति । अन्यो वा दीक्षितो ब्राह्मण एवमनुपूर्वं...
    ६३ KB (१०,५०९ शब्दाः) - ००:०८, २६ डिसेम्बर् २०२१
  • दीक्षयित्वा पदिनो{*४/४५१*} दीक्षयति, पोतारं [५३८]{*४/४५२*} ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः, ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी...
    १८९ KB (१०,०६६ शब्दाः) - ०५:२५, २६ डिसेम्बर् २०१७
  • प्रणम्यमान- W TA TITA कादम्बरी । गृहीतबदारवाचालशुककुलम्, अनेकसारिको दृष्यमाण सुब्रह्मण्यम्, अरण्यकुक्कुटोपभुज्यमा- नवैश्वदैवबलिपिण्डम्, आसन्नवापीकलहंसपोतभुज्यमाननीवारवलिम्...
    ३५८ B (७६,९७६ शब्दाः) - ०९:११, ६ आगस्ट् २०१८
  • होतुः. ततस् तम् उन्नेता दीक्षयित्वा पादिनो दीक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः. ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी...
    १.८४ MB (१,०२,८८७ शब्दाः) - ०५:२७, २६ डिसेम्बर् २०१७
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्