अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • ३९.३३ ।। सुवर्णपार्श्वाः प्रायेण नानापर्णसमाकुलैः। बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ।। ३९.३४ ।। अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः। महोरगशतास्तत्र...
    १७ KB (५८० शब्दाः) - २३:१२, १५ आगस्ट् २०२२
  • तुष्टाव शंकरः ।। प्रणनाम हरिं तात धर्ममालिंग्य नारद।।१८।। प्रीत्या ययौ च शैलेन्द्रः सगणः शंकरार्चितः।। ये ये तत्रागता सर्वे ययुरानन्दपूर्वकम् ।। १९ ।। परमानन्दसंयुक्तो...
    ७ KB (२७२ शब्दाः) - २१:०५, ८ आगस्ट् २०१७
  • मर्कटस्तथा ।। ७८.१८ ।। कृष्णश्च पाण्डवश्चैव सहस्त्रशिरसस्तथा । पारियात्रश्च शैलेन्द्रः श्रृङ्गवानचलोत्तमः । इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ।। ७८...
    ७ KB (२६४ शब्दाः) - ०५:५२, २७ जून् २०१२
  • मेरुरुत्तमपर्वतः। आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा॥ ३८॥ तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः। मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः॥ ३९॥...
    १५ KB (६०३ शब्दाः) - १०:२६, ११ अक्टोबर् २०२२
  • मधुपर्कमथोज्ज्वलम्।। ५३.३९ उपविष्टस्त्रिनेत्रस्तु शाक्रीं दिशमपश्यत। सप्तर्षिकांश्च शैलेन्द्रः सूपविष्टोऽवलोकयन्।। ५३.४० सुखासीनास्य शर्वस्य कृताञ्जलिपुटो गिरिः। प्रोवाच...
    १७ KB (७१९ शब्दाः) - १२:२८, १९ जनवरी २०१६
  • प्रणवो ब्रह्मदैवतम् ।। २४ ।। अकारश्च महच्छत्रं मंदरः पार्श्वदंडभाक् ।। शैलेन्द्रः कार्मुकं तस्य ज्या भुजंगाधिपस्स्वयम् ।। २५ ।। घंटा सरस्वती देवी धनुषः...
    ८ KB (३१८ शब्दाः) - ०४:०५, २५ जनवरी २०१७
  • शक्रपुरोगमाः। तत् किमर्थं निवससे मामनादृत्य मन्दरे।। ६६.४४ यदीष्टस्तव शैलेन्द्रः क्रियतां वचनं मम। येयं हि भवतः पत्नी सा मे शीघ्रं प्रदीयताम्।। ६६.४५ इत्युक्तः...
    १६ KB (७५७ शब्दाः) - १२:३१, १९ जनवरी २०१६
  • ४ ।। सद्वरं प्राप्य सुखिनी यथा स्यात्तत्तथा कुरु । श्रुत्वा मेनां तु शैलेन्द्रः प्राह शंकानिवृत्तये ।। ५ ।। भ्रमं त्यज प्रिये पत्नि दातव्या शंकराय वै...
    ८ KB (३६२ शब्दाः) - १३:५३, १९ सेप्टेम्बर् २०१८
  • । पश्चिमायां दिशि प्रौढा इमे तावन्महाद्रयः ।। ४४ मणिमान्नाम शैलेन्द्रः कुरार्पणगिरिस्तथा । वनोऽर्कहो मेघभवश्चक्रवानस्तपर्वतः ।। ४५ जनाः पञ्चजना...
    १६ KB (५१९ शब्दाः) - १५:२४, ९ जनवरी २०१८
  • मे सुता॥ ३६.४ ॥ तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम्। इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्॥ ३६.५ ॥ आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः।...
    ३८ KB (१,४३३ शब्दाः) - ०१:५७, २ फेब्रवरी २०२०
  • सानलज्वालमण्डलम् ।। ९ ।। भाभिर्भूषणपंक्तीनां दीप्तो मेरुरिवाचलः । रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ।। 2.44.१० ।। तस्यारसितशब्देन रथनेमिस्वनेन च । गुरुत्वेन...
    १६ KB (६५१ शब्दाः) - ०२:१६, २७ डिसेम्बर् २०१७
  • हितशंसिना ।। ५२ ।। ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः । उपादीप्यत शैलेन्द्रः सृर्यपादैरिवाम्बुदः ।। ५३ ।। ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः...
    २२ KB (७८२ शब्दाः) - ०२:१२, २७ डिसेम्बर् २०१७
  • प्रस्तावसदृशं वचः ॥५८|| अमृतोत्पादनस्यार्थे मन्थस्त्वं भव गोत्रज !। तथेति मत्वा शैलेन्द्रः प्राह तच्छृण्वतां वचः ॥५९॥ त्वया वज्रेण पक्षौ मे शातितौ हि सुरेश्वर !।।...
    १७ KB (७४१ शब्दाः) - ०३:३३, ७ जुलै २०१८
  • स्मारंस्मारं तद्गणौघं विदार्य मन्मनः स्फुटम् ।। ६१ ।। इत्येवमुक्त्वा शैलेन्द्रः समर्प्य च शिवां शिवे ।। स शैलः सहपुत्रश्च रुरोदोच्चैर्मुहुर्मुहुः ।। ६२...
    २३ KB (९५९ शब्दाः) - ०३:११, ८ अक्टोबर् २०१७
  • ७.१,१९.५८ स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ ७.१,१९.५९ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९ सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना...
    १८ KB (९७० शब्दाः) - २२:२८, १८ जुलै २०१६
  • 5-157-106a 5-157-106b ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत्। स ते नास्त्रैण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत।। 5-157-107a 5-157-107b ततः स तोयदो भूत्वा...
    ५८ KB (८६ शब्दाः) - १०:२२, २० जनवरी २०१६
  • चक्रवाकोपमानि च॥५९.२१॥ चतुर्दशसहस्राणि तेषां सार्धानि वै स्थितिः । चन्द्रकान्तश्च शैलेन्द्रः सूर्यकान्तस्तथापरः॥५९.२२॥ तस्मिन् कुलाचलौ वर्षे तन्मध्ये च महानदी । भद्रसोमा...
    ५४ KB (२,३८१ शब्दाः) - ०६:२१, २६ नवेम्बर् २०१७
  • मे सुता ।।४।। तदेव२ सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ।।५।। आब्रह्मकेषु३ लोकेषु देव्याः शैलेन्द्रसत्तमः...
    ७५१ KB (८,०१० शब्दाः) - ०४:११, ८ मे २०१६
  • कौन्तेयो रथमारोपयत् । (4) Fxplain clearly the following words : स्वयंवरः, शैलेन्द्रः, चारुसर्वाङ्गी, शुचिस्मिता, पुरुषव्याघ्रः । (5) (9. कथं सुभद्रापहृतार्जुनेन...
    ३८१ B (११,३४९ शब्दाः) - १२:२९, २७ जुलै २०१८
  • ततश्चाज्ञानतश्चान्द्रायणम् । चान्द्रायणे धेन्व- ष्टकम् । इति प्रायश्चित्ततत्त्वम् ॥) शैलेन्द्रः, पुं, (शैलानामिन्द्रः ।) हिमालयः । यथा, -- “ददृशुस्ते ततो देवीमीषद्धासां...
    २९६ KB (1 शब्दः) - ०८:४३, ९ जनवरी २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्