अन्वेषणपरिणामाः

किं भवतः/भवत्याः आशयः एवमस्ति : विंशः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • 1 ।। तत्रेन्द्रमतङ्गसंवादानुवादारम्भः।। 2 ।। 13-3-1 वृत्तमाचारः। शीलं विनयः।। 13-3-4 ब्राह्मण्यं चेदिच्छेत्तर्हि केन प्राप्तुयात्तदिति अनुषज्य व्याख्येयम्।।...
    १३ KB (११० शब्दाः) - ०९:४४, २२ जनवरी २०१६
  • सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधं ।। २३८.२ ।। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् । विनयो हीन्द्रियजयस्तैर्युक्तः पालयेन्महीं ।। २३८.३ ।।...
    ६ KB (२३९ शब्दाः) - ०९:५५, १९ जनवरी २०१६
  • दण्डः समय उच्यते ।। ८.२१ बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत । लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ।। ८.२२ क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत ।...
    ८ KB (३६८ शब्दाः) - ११:५०, १६ जनवरी २०१६
  • जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति विनयः कस्य कारणमिति वा आकाङ्क्षेदिति, कारणस्यैव स्मृतिवशात्पूर्वमुपस्थितेः । कारणं...
    ६५० B (४६६ शब्दाः) - १०:०४, १२ नवेम्बर् २०१८
  •  विनय-मूलो दण्डः प्राणभृतां योग-क्षेम-आवहः ।। ०१.५.०२ ।।  कृतकः स्वाभाविकश्च विनयः ।। ०१.५.०३ ।।  क्रिया हि द्रव्यं विनयति नाद्रव्यं ।। ०१.५.०४ ।।  शुश्रूषा...
    ४ KB (१८५ शब्दाः) - ०५:३५, २९ फेब्रवरी २०१२
  • मध्यमं संग्रहं विदुः ।। १,२४.१० ।। त्रयाणां अपि चैतेषां प्रथमो मध्य उत्तमः । विनयः कल्पनीयः स्यादधिको द्रविणाधिके ।। १,२४.११ ।। परपत्न्या तु पुरुषः संभाषां...
    ५ KB (२१८ शब्दाः) - ०९:५६, १७ जुलै २०१२
  • स निषण्णः भगवन्तमेतदवोचत् । अत्यन्तविनीतानां भगवन् सर्व्वधर्माणांबोधाय विनयः । एवमुक्ते भगवान्मञ्जुश्रियं कुमारभूतमेतदवोचत् । सचेन्मञ्जुश्रीर्ब्बाल पृथग्जना...
    २१ KB (६०९ शब्दाः) - ११:२५, २४ जुलै २०२३
  • दण्डः समय एव च ।। १०.३४ ।। बुद्धेर्वौधसुतश्चापि अप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वपुःसुतः ।। १०.३५ ।। क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत।...
    २५ KB (१,०६३ शब्दाः) - ०८:०६, १२ नवेम्बर् २०२१
  • तदा लोकैरेकं बधिरं कद्वदञ्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः। ३३ ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं...
    १० KB (४३८ शब्दाः) - १६:०७, १९ नवेम्बर् २०१८
  • धन्वना । तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥८॥ स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः । चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति...
    ५६ KB (२,३५४ शब्दाः) - ०२:४२, ५ आगस्ट् २०१९
  • अर्थशास्त्रम् कौटिलीय:  अविद्या-विनयः पुरुष-व्यसन-हेतुः ।। ०८.३.०१ ।।  अविनीतो हि व्यसन-दोषान्न पश्यति ।। ०८.३.०२ ।।  तानुपदेक्ष्यामः ।। ०८.३.०३ ।।  कोपजस्त्रि-वर्गः...
    १२ KB (६९४ शब्दाः) - १०:२९, १ मार्च् २०१२
  • युद्धं योग्यं भवेन्नहि ।। यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ।।५७।। विनयः क्रियते चेद्वै वश्यश्शंभुः स्त्रिया सदा ।। इति ख्यातिर्भवेल्लोके गर्हिता...
    १७ KB (७८१ शब्दाः) - ०३:५८, २२ जनवरी २०१७
  • दण्डः समय इत्यपि ॥१६॥ बुद्धेर्बोधः सुतश्चापि ह्यप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वपुःसुतः ।।१७॥ क्षेमः शन्तिसुतश्चापि सुख सिद्धेर्व्यजायत...
    २० KB (९१६ शब्दाः) - १३:२१, १९ जून् २०१८
  • पुनरतिशयेन वा नृत्यतीत्यर्थः । 'नृती गात्रविक्षेपे' इत्यस्माद्यङो लुक् ॥ ३ ॥ नयो विनयः । अत्रैवेति । रजतपीठपुर्यामित्यर्थः । मध्यगृहाभिधान इति । मध्यगृहभट्ट इत्यर्थः...
    ६२३ B (९१७ शब्दाः) - ०७:१६, २७ आगस्ट् २०१९
  • पुण्यं आसजन्सम्पदोऽनुगुणयन्सुखैषिणां । योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः ।। १३.४४ ।। नूनं अत्रभवतः शराकृतिं सर्वथायं अनुयाति सायकः ।...
    २२ KB (९८१ शब्दाः) - ०३:४९, २७ डिसेम्बर् २०२२
  • एव च।। बुद्ध्यां बोधः सुतस्तद्वत्प्रमादोप्युपजायत।। ७०.२९५ ।। लज्जायां विनयः पुत्रो व्यवसायो वसोः सुतः।। क्षेमः शांतिसुतश्चापि सुखं सिद्धेर्व्यजायत।।...
    ९० KB (३,८१५ शब्दाः) - ०८:४४, २२ जून् २०१९
  • दमश्च शम एव च । बुद्धेर्बोधः सुतश्चापि अप्रमादश्च तावुभौ ॥ १,९.६० ॥ लज्जाया विनयः पुत्रो व्यवसायो वसोः सुतः । क्षेमः शान्तेः सुतश्चापि सुखं सिद्धेर्व्यजायत...
    २४ KB (१,०९१ शब्दाः) - ०१:५०, ३ नवेम्बर् २०२२
  • क्रियायास्तनयो देवो मतिपुत्रस्तथा दमः ।। ९५ ।। बुद्धेर्बोधः सुतः प्रोक्तो लज्जाया विनयः स्मृतः ।। वपुषो व्यवसायस्तु क्षेमः शान्तिसुतस्तथा ।। ९५ ।। तुष्टेः पुत्रस्तु...
    ३० KB (१,२२१ शब्दाः) - ०२:०१, २७ एप्रिल् २०१७
  • विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं क्वापि व्रजति, विनयः प्रह्वयति माम् । झटित्यस्मिन्दृष्टे किमिति परवानस्मि, यदि वा महार्घस्तीर्थानामिव...
    ३३ KB (१,१४९ शब्दाः) - १३:५४, ३ नवेम्बर् २०१६
  • 13-228-53a 13-228-53b एवं श्रद्धाफलं लोके परतः सुमहत्फलम्। बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम्।। 13-228-54a 13-228-54b तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः।...
    २० KB (१३ शब्दाः) - १०:२४, २२ जनवरी २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्