अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • सर्गः ॥४-५२॥ अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान्। इदं वचनमेकाग्रा तापसी धर्मचारिणी॥ १॥ वानरा यदि वः खेदः प्रणष्टः फलभक्षणात्। यदि चैतन्मया श्राव्यं...
    ९ KB (३४९ शब्दाः) - ०६:०९, १७ अक्टोबर् २०२२
  • उदयनस्य द्वितीयपत्नी। अङ्गारवती - प्रद्योतस्यराणि, वासवदत्तायाः माता। तापसी - मगजराज्यस्य तपोवने विद्यमाना तपस्विनी। मधुकरिका, पद्मिनिका - पद्मावत्याः...
    ३४ KB (१,४४७ शब्दाः) - ०६:४३, १५ जुलै २०१६
  • चैतत्तपोबलम्॥ ८॥ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि। एवमुक्ता हनुमता तापसी धर्मचारिणी॥ ९॥ प्रत्युवाच हनूमन्तं सर्वभूतहिते रता। मयो नाम महातेजा मायावी...
    ६ KB (२३० शब्दाः) - ०६:०२, १७ अक्टोबर् २०२२
  • अहो इति अकल्पितस्य दर्शनादाश्चर्यव्यञ्जकम् । सत्यवतीति तापसी नाम, तया  राजा-(विलोक्य) वत्स!  तापसी-जाद एहि । पच्चुवगच्छ मादरं । [जात एहि । प्रत्युपगच्छ...
    ५३६ B (६,५५४ शब्दाः) - १५:०२, २ जुलै २०२०
  • कुर्याद्यस्यायमङ्कात्कृतिनः प्ररुढः ॥१९॥ तापसी- (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् । राजा- आर्ये, किमिव ? तापसी- “अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति...
    ४० KB (१,५४१ शब्दाः) - ०८:५१, १९ जून् २०१२
  • अहो इति अकल्पितस्य दर्शनादाश्चर्यव्यञ्जकम् । सत्यवतीति तापसी नाम, तया  राजा-(विलोक्य) वत्स!  तापसी-जाद एहि । पच्चुवगच्छ मादरं । [जात एहि । प्रत्युपगच्छ...
    ५३६ B (६,५५४ शब्दाः) - १५:४१, २ जुलै २०२०
  • च्छर्द्दति पालकम् । रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ।। २९९.३० ।। दशमे तापसी चेष्टा निराहारोक्षइमीलनम् । घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ।। २९९...
    १५ KB (५६३ शब्दाः) - १०:२१, १९ जनवरी २०१६
  • कच्चित्ते मनसः सुखम्। कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि॥ ९॥ रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता। शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता॥ १०॥...
    १० KB (३८८ शब्दाः) - ११:३८, २४ सेप्टेम्बर् २०२२
  • तनुमध्यमे॥ ४९॥ अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी॥ ५०॥ असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। अत्र मां कैकयीपुत्रः...
    १५ KB (६०५ शब्दाः) - ०८:५८, १ डिसेम्बर् २०२२
  • कण्टकौ ते महायुधे । भवतां पत्रसहिते सर्वासुरविनाशके ।।4.3.८०।। सदा त्वं तापसी वार्क्षी बदरी भव शोभना । पादैर्हेमानलं स्पृष्ट्वा भूगर्भे तं प्रपेषय ।।८...
    २८ KB (१,१८० शब्दाः) - ०१:५९, ६ एप्रिल् २०२२
  • दीधित्यापि सखीवृत्तं सूच्यां शुचितया भृतम् ।। १२ बभूव तस्याः स्वच्छाया द्वितीया तापसी सखी । एवं सूचीव मलिना तया पश्चात्कृतेव सा ।। १३ सूच्या तया सुनिर्गत्य सुपाताक्ष्या...
    ८ KB (३०६ शब्दाः) - १०:३८, १४ अक्टोबर् २०२१
  • दृष्ट्वा जहि जहीत्युच्चैः कलकलं व्यधुः ।। ३८ ततः ससंभ्रमा कापि जाने मामेत्य तापसी । प्रवेश्यैव निजं गेहं संक्षेपादिदमब्रवीत् ।। ३९ पुरुषद्वेषिणी पुत्र राजपुत्रीयमागता...
    २७ KB (१,१४७ शब्दाः) - १०:४५, २४ एप्रिल् २०१७
  • - ततो गच्छेन्महीपाल चाहल्येश्वरमुत्तमम् । यत्र सिद्धा महाभागा त्वहल्या तापसी पुरा ॥ १३६.१ ॥ गौतमो ब्राह्मणस्त्वासीत्साक्षाद्ब्रह्मेव चापरः । सत्यधर्मसमायुक्तो...
    ६ KB (२८४ शब्दाः) - १७:११, ७ मे २०१६
  • तपस्विदारैर्जनकेन्द्रपुत्री सम्भाष्यमाणा समुपैति मन्दम् ।। 3 ।। (तत: प्रविशति सीता तापसी च।) तापसी - हळा! एसो दे कुडुम्बिओ। उवसप्प णं। णं सक्कं तुमं एआइणिं पेक्खिदुं।...
    १९ KB (७७१ शब्दाः) - १०:५४, १७ अक्टोबर् २०१४
  • कामपि तत्क्षणम् । तावच्च तापसी कापि पथा तेन किलाययौ ।। ८ तस्यास्तस्य कराद्भ्रष्टा गुलिका मूर्ध्नि चापतत् । ततो विहस्य किंचित्सा तापसी तमभाषत ।। ९ एवमेव मदोऽयं...
    ५५ KB (२,२३६ शब्दाः) - १२:३८, १२ एप्रिल् २०१७
  • प्रतिमानाटकम् भासः (तत: प्रविशति सीता तापसी च।) सीता - अय्ये। उवहारसुमणाइण्णो सम्मज्जिदो असमो। अस्समपदविभवेण अणुट्ठिओ देवलमुदाआरो। ता जाव अय्यउत्तो ण...
    २२ KB (९०७ शब्दाः) - १०:५२, १७ अक्टोबर् २०१४
  • तत्र देवीपुरं दृष्टं कुमारीशतसङ्कुलम् ।। ९१.३१ ।। तत्र प्रधाना या कन्या तापसी व्रतधारिणी । सा देवदैत्ययक्षाणां मध्ये काचिन्न दृश्यते ।। ९१.३२ ।। यादृशी...
    १० KB (४१७ शब्दाः) - ०२:१३, १३ अक्टोबर् २०१७
  • मृत्पिंडस्ताम्रभाजने । क्षिप्तो यावदहं ब्रह्मन्पुनः स्वर्गं गतो द्विज ३२। ततः कालेन महता तापसी सुमहाव्रता । सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः ३३। मृत्पिंडिकाप्रदानेन...
    १४ KB (६१८ शब्दाः) - १८:०१, २१ एप्रिल् २०२२
  • भगिनी बालवैधव्यदुःखिता ।। ६ ।। ब्रह्मचर्यपरा साध्वी कृष्णभक्तिपरायणा । तापसी भद्रिकानाम्नी शशाप नागिनीं तदा ।। ७ ।। नागमाता रेवती त्वं सवंशं नाशमाप्नुहि...
    १० KB (४१९ शब्दाः) - १२:५६, २७ मे २०१९
  • । वेदीकृतहोमकार्या वटपत्रसुकंचुकी ॥ १५॥ वटकाष्ठसुवलया वटरूपा सदाऽभवत् । तापसी वटपुत्री सा सर्वसिद्धिमयी बभौ ॥ १६॥ यद्यदिच्छति तत्सर्वं तत्र समुपतिष्ठते...
    २५ KB (१,०९१ शब्दाः) - २३:५५, १८ डिसेम्बर् २०२०
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्