वायुपुराणम्/पूर्वार्धम्/अध्यायः ४४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४३ वायुपुराणम्
अध्यायः ४४
वेदव्यासः
अध्यायः ४५ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच ।।
निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् ।
श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम् ।। ४४.१ ।।

निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः।
पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ।। ४४.२ ।।

कुलाचलानां सप्तानां नदीनाञ्च विशेषतः।
तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ ।। ४४.३ ।।

विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः।
अशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः ।। ४४.४ ।।

तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः।
कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ।। ४४.५ ।।

तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः।
नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ।। ४४.६ ।।

ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि।
अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः ।। ४४.७ ।।

तेषां सनामधेयानि राष्ट्राणि विविधानि च।
गिर्य्यन्तरनिविष्टानि समेषु विषमेषु च ।। ४४.८ ।।

यथैह कथिताः पौरा गोमनुष्यकपोतकाः।
तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ।। ४४.९ ।।

सुमौलाः स्तावकाः क्रौञ्चाः कृष्णाङ्गमणिपुञ्जकाः.
कूटकम्बलमौषीयाः समुद्रान्तरकास्तथा ।। ४४.१० ।।

करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः।
श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः ।। ४४.११ ।।

अत्याकरालगोज्वाला हीनानावनपातकाः।
महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः ।। ४४.१२ ।।

शु(नका) कनासा महानासा वनासगजभूमिकाः।
करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः ।। ४४.१३ ।।

कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः।
वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ।। ४४.१४ ।।

पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः।
गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः ।। ४४.१५ ।।

ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्।
सुवप्रां पुण्यसलिलां महानागनिषेविताम् ।। ४४.१६ ।।

कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम्।
विकीर्णां शिखिमालाञ्च तथा दर्भावतीमपि ।। ४४.१७ ।।

भद्रानदीं शुकनदीं पलाशाञ्च महानदीम्।
भीमां प्रभञ्जनां काञ्चीं पुण्याञ्चैव कुशावतीम् ।। ४३.१८ ।।

दक्षां शाकवतीञ्चैव पुण्यो दाञ्च महानदीम्।
चन्द्रावतीं सुमूलाञ्च ऋषभाञ्चापगोत्तमाम् ।। ४४.१९ ।।

नदीं समुद्रमालाञ्च तथा चम्पावतीमपि।
एकाक्षां पुष्कलां वाहां सुवर्णां नन्दि नीमपि ।। ४४.२० ।।

कालिन्दीञ्चैव पुण्योदां भारतीञ्च महानदीम् ।
सीतोदाम्पातिकां ब्राह्मीं विशालाञ्च महानदीम् ।। ४४.२१ ।।

पीवरीं कुम्भकारीञ्च रुषा ञ्चैवापगोत्तमाम्।
महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ।। ४४.२२ ।।

एताञ्चान्याञ्च पीयन्ते बह्वयो हि सरितोत्तमाः ।
देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः ।। ४४.२३ ।।

नानाजनपदास्फीतं महापगाविभूषितम्।
नानारत्नौघसम्पूर्णं नित्यं प्रमुदितं शिवम् ।। ४४.२४ ।।

उदीर्णं धनधान्यार्थैर्नरवासैः समन्ततः।
सन्निविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ।
निसर्गः केतुमालानामेष वः परिकीर्त्तितः ।। ४४.२५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्वत्वारिंशोऽध्यायः ।। ४४ ।।