वायुपुराणम्/पूर्वार्धम्/अध्यायः ४०

विकिस्रोतः तः
← अध्यायः ३९ वायुपुराणम्
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →
वायुपुराणम्/पूर्वार्धम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१

।।सूत उवाच।।
मर्य्यादापर्वते शुभ्रे देवकूटे निबोधत।
विस्तीर्णे सिखरे तस्य कूटे गिरिवरस्य ह ।। ४०.१ ।।

समन्ताद्योजनशतं महाभवनमण्डितम्।
जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः ।। ४०.२ ।।

नैकैर्महा पक्षिगणैर्गारुडैः शीग्रविक्रमैः।
सम्पूर्णवीर्यसम्पन्नैर्दमनैरुरगारिभिः ।। ४०.३ ।।

पक्षिराजस्य भवनं प्रथमं तन्महात्मनः।
महावायुप्रवेशस्य शाल्मलि द्वीपवासिनः ।। ४०.४ ।।

तस्यैव चारुमूर्ध्नस्तु कूटेषु च महर्द्धिषु।
दक्षिणेषु विचित्रेषु सप्तस्वपि तु शोभिनः ।। ४०.५ ।।

सन्ध्याभ्राभाः समुदिता रुक्मप्राकारतोरणाः।
महाभवनमालाभिः शोभिता देवनिर्मिताः ।। ४०.६ ।।

त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशत्तमायताः।
सप्त गन्धर्वनगरा नर नारीसमाकुलाः ।। ४०.७ ।।

आग्नेया नाम गन्धर्वा महाबलपराक्रमाः।
कुबेरानुचरा दीप्तास्तेषान्ते भवनोत्तमाः ।। ४०.८ ।।

तस्य चोत्तरकूटेषु भुवनस्य महागिरेः।
हर्म्यप्रासादबद्धं च उद्यानवनशोभितम् ।। ४०.९ ।।

पुरमाशीविषैः पुर्णं महाप्राकारतोरणम्।
वादित्रशतनिर्घोषैरानन्दितवनान्तरम् ।। ४०.१० ।।

दुष्प्रसह्यममित्राणां त्रिंशद्योजनमण्डलम्।
नगरं सैंहिकेयानामुदीर्णं देवविद्विषाम्।
सिद्धदेवर्षिचरितं देवकूटे निबोधत ।। ४०.११ ।।

द्वितीये द्विजशार्दूल मर्य्यादापर्वते शुभे।
महाभवनमालाभिर्नानावर्णाभिरावृतम् ।। ४०.१२ ।।

सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् ।
विशालरथ्यं दुर्धर्षं नित्यं प्रमुदितं शिवम् ।। ४०.१३ ।।

नरनारीगणाकीर्णं प्रांशुप्राकारतोरणम् ।
षष्टियोजनविस्तीर्णं शतयोजनमायतम् ।। ४०.१४ ।।

नगरं कालकेयानामसुराणां दुरासदम्।
देवकूटतटे रम्ये सन्निविष्टं सुदुर्जयम्।
महाभ्रचयसङ्काशं सुनासन्नाम विश्रुतम् ।। ४०.१५ ।।

तस्यैव दक्षिणे कूटे विंशद्योजनविस्तरम्।
द्विषष्टियोजनायामं हेमप्राकारतोरणम् ।। ४०.१६ ।।

हृष्टपुष्टावलिप्तानामावासाः कामरूपिणाम्।
औत्कचानां प्रमुदितं राक्षसानां महापुरम् ।। ४०.१७ ।।

मध्यमे तु महाकूटे देवकूटस्य वै गिरेः ।
सुवर्णमणिपाषाणैश्चित्रैः श्लक्षणतरैः शुभैः।
शाखाशतसहस्राद्यैर्नैकारोहसमाकुलम् ।। ४०.१८ ।।

स्रिग्ध पर्णमहामूलमनेकस्कन्धवाहनम्।
रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ।। ४०.१९ ।।

तत्र भूतवटन्नाम नानाभूतगणालयम्।
महादेवस्य प्रथितं त्र्यम्बकस्य महात्मनः।
दीप्तमायतनं तत्र सर्वलोकेषु विश्रुतम् ।। ४०.२० ।।

वराहगजसिंहर्क्षशार्दूलकरभाननैः।
गृध्रोलूकमुखैश्चैव मेषोष्ट्राजमहामुखैः ।। ४०.२१ ।।

कदम्बैर्विकटैः स्थूलैर्लम्बकेशतनूरुहैः।
नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः ।। ४०.२२ ।।

दीप्तैरनेकैरुग्रास्यैर्भूतैरुग्रपराक्रमैः।
अशून्यमभवन्नित्यं महापारिषदैस्तथा ।। ४०.२३ ।।

तत्र भूतपतेर्भूता नित्यम्पूजां प्रयुञ्जते।
झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः ।। ४०.२४ ।।

रणितालसितोद्गीतै र्नित्यं वलितवर्जितैः।
विस्फूर्ज्जितशतैस्तत्र पूजायुक्ता गणेश्वराः।
प्रीताः पुरारिप्रमथास्तत्र क्रीडापराः सदा ।। ४०.२५ ।।

सिद्धदेवर्षिगन्धर्वयक्षनागेन्द्र पूजितः।
स्थाने तस्मिन् महादेवः साक्षाल्लोकशिवः शिवः ।। ४०.२६ ।।

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ।। ४० ।।